समाचारं

महिलानां ब्रेक डान्स इवेण्ट् इत्यस्मिन् लियू किङ्ग्यी इत्यनेन कांस्यपदकं प्राप्तम् : सा उत्तमं प्रदर्शनं कृतवती

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली यिंग

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये ३:३० वादने पेरिस् ओलम्पिकक्रीडायाः महिलानां ब्रेकडान्सिंग् स्पर्धायाः अन्तिमपक्षः प्लेस् डी ला कान्कोर्ड् इत्यत्र समाप्तः अभवत् । क्रीडायाः अनन्तरं लियू किङ्ग्यी इत्यस्य बोधप्रशिक्षकः जिमु न्यूज् (रिपोर्ट् ईमेल: [email protected]) इति संवाददात्रे अवदत् यत् लियू किङ्ग्यी इत्यस्य प्रदर्शनं क्रीडायाः समये तुल्यकालिकरूपेण उत्तमस्थितौ अभवत् यत्, "सा समग्रतया अतीव उत्तमं प्रदर्शनं कृतवती, उत्तमस्थितौ च आसीत्

समूहपदे लियू किङ्ग्यी समूहे द्वितीयस्थानं प्राप्य सफलतया क्वार्टर्फाइनल्-पर्यन्तं गता तदनन्तरं यूक्रेन-देशस्य खिलाडीं कटेरिना-इत्येतत् ३:० इति स्कोरेन पराजितवती । ब्रेक डान्सिंग् सेमीफाइनल्-क्रीडायां लियू किङ्ग्यी-इत्यस्य सामना लिथुआनिया-देशस्य खिलाडी डोमिनिका-इत्यस्याः सामना अभवत् । कांस्यपदकक्रीडायां सा डच्-क्रीडक-भारतस्य सामना निरन्तरं कृतवती, अन्ते च पेरिस्-ओलम्पिक-क्रीडायां महिलानां ब्रेक-डान्सिंग्-स्पर्धायां कांस्यपदकं प्राप्तवती

क्रीडायाः समये लियू किङ्ग्यी (स्रोतः: सीसीटीवी)

लियू किङ्ग्यी इत्यस्याः जन्म हेनान् प्रान्तस्य सिन्क्सियाङ्ग्-नगरस्य हुइक्सियन-मण्डले २००५ तमे वर्षे अभवत् ।सा १० वर्षीयायाः ब्रेकडान्सिंग्-अभ्यासं आरब्धवती । २०१७ तमे वर्षे लियू किङ्ग्यी विभिन्नेषु ब्रेक डान्सिंग् स्पर्धासु भागं ग्रहीतुं आरब्धवान्, क्रमेण ब्रेक डान्सिंग् वृत्ते च उद्भूतः । प्रबुद्धताप्रशिक्षिका फेङ्ग वेन्बो एकदा टिप्पणीं कृतवती यत् तस्याः प्रतिभा, परिश्रमः च अस्ति, तथा च "लक्षेषु एकः" अस्ति ।

२०१९ तमे वर्षे चीनस्य चरमक्रीडासम्मेलने वीथिनृत्यस्य महिलासमूहे लियू किङ्ग्यी इत्यनेन चॅम्पियनशिपं प्राप्तम् । एकवर्षेण अनन्तरं लियू किङ्ग्यी हेनान् प्रान्तीयदले प्रवेशं प्राप्तवान् । २०२३ तमे वर्षे लियू किङ्ग्यी राष्ट्रियब्रेकडान्सिंग्-दले प्रवेशं प्राप्य तस्मिन् एव वर्षे आयोजिते एशिया-क्रीडायां महिलानां ब्रेकडान्सिङ्ग्-स्पर्धायां स्वर्णपदकं प्राप्तवान्, अतः पेरिस्-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवान्

९ अगस्तदिनाङ्के सायंकाले तस्य गृहनगरे हुई-मण्डले, सिन्क्सियाङ्ग-नगरे, हेनान्-प्रान्ते, दलस्य सदस्याः, बोधप्रशिक्षकाः च ये लियू किङ्ग्यी इत्यनेन सह नृत्यक्लबे अभ्यासं कृतवन्तः, ते तस्य उत्साहवर्धनार्थं क्रीडां ऑनलाइन-रूपेण पश्यन्ति स्म लियू किङ्ग्यी इत्यनेन कांस्यपदकं प्राप्तस्य अनन्तरं प्रशिक्षकः फेङ्ग् वेन्बो इत्यनेन उक्तं यत् यद्यपि परिणामः किञ्चित् खेदजनकः अस्ति तथापि सः अनुभूतवान् यत् लियू किङ्ग्यी इत्यनेन तुल्यकालिकरूपेण उत्तमदशायां प्रदर्शनं कृतम् "सा समग्रतया अतीव उत्तमं प्रदर्शनं कृतवती, उत्तमस्थितौ च आसीत्" इति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया