समाचारं

Ma Long posted: लण्डनतः पेरिस्पर्यन्तं दीर्घः दीर्घः यात्रा अभवत् अहं मम परितः मम पृष्ठतः च सर्वेषां कृते कृतज्ञः अस्मि।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्त दिनाङ्के बीजिंगसमये मा लाङ्ग इत्यनेन पोस्ट् कृतम् यत् -लण्डन्-नगरात् पेरिस्-नगरं यावत् दीर्घः दीर्घः यात्रा अभवत् । भवतः कार्यस्य कृते धन्यवादः, परिपूर्णम् अस्ति। मम पार्श्वे पृष्ठतः च स्थितानां सर्वेषां धन्यवादः।

पूर्वं निवेदितम्

अगस्तमासस्य १० दिनाङ्के पुरुषाणां टेबलटेनिस्-दलस्य अन्तिम-क्रीडायां चीन-देशस्य पुरुष-टेबल-टेनिस्-दलेन स्वीडिश-देशस्य पुरुष-टेबल-टेनिस्-दलं ३-० इति स्कोरेन पराजय्य स्वर्णपदकं सफलतया प्राप्तम् मा लाङ्गः अपि षड्भिः सर्वाधिकं ओलम्पिकस्वर्णपदकानि प्राप्तवान् चीनदेशस्य क्रीडकः अभवत् ।

क्रीडायाः अनन्तरं मेलोन् स्मितं कृत्वा ओलम्पिकस्य विदां कर्तुं निश्चितवान् इति घोषितवान् । "ओलम्पिकक्रीडारूपेण एषः मञ्चः मम अन्तिमः नृत्यः अस्ति। एषः सम्यक् अनुभवः। एषा भावना अतीव गर्विता, अतीव भाग्यशाली, अतीव गर्विता च अस्ति।"

सः अवदत् यत् - "अस्मात् वयं पश्यामः स्पर्धाक्रीडायाः आकर्षणं वा स्वप्नानां कृते सर्वं दातुं इच्छुकत्वस्य अनुभवः वा, अनेकेषां क्रीडकानां प्रभावं कर्तुं शक्नोति, युवानां क्रीडकानां कृते च शिक्षणीयम् अस्ति

क्रीडकत्वेन स्वस्य करियरात् निवृत्तेः विषये मेलोन् पुनः गत्वा पुनः तस्य विषये चिन्तयिष्यामि इति अवदत् । "तथ्यतः टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं अहं कदापि न चिन्तितवान् यत् एकस्मिन् दिने अहं पुनः पेरिस्-नगरे तिष्ठामि इति। विगतत्रिषु वर्षेषु अहं मन्ये यत् मया खलु मनोवैज्ञानिक-तकनीकी-दृष्ट्या बहु प्रशिक्षणं प्राप्तम्।

मेलोन् अवदत् यत् - "अन्ततः ओलम्पिक-क्रीडायां भागं ग्रहीतुं अवसरः प्राप्तः इति अहं बहु प्रसन्नः अस्मि । अहं विश्वस्य बलिष्ठतम-सहयोगिद्वयेन परितः अस्मि । एतत् लक्ष्यं प्राप्तुं वयं मिलित्वा कार्यं कर्तुं शक्नुमः । अहम् अद्यापि अतीव भाग्यशाली अस्मि इति अहं अनुभवामि एकम्‌।"

चीन न्यूज नेटवर्क् इत्यस्य अनुसारं दलप्रतियोगितायाः समये मा लाङ्गः अधिकांशं समयं पुरुषदलस्य मुख्यप्रशिक्षकस्य वाङ्ग हाओ इत्यस्य पार्श्वे उपविश्य स्वसहयोगिनां कृते जयजयकारं कुर्वन् "अश्वप्रशिक्षकः" इति यावत् समयं यापयति स्म

मेलोन् हसन् अवदत् यत् एतत् केवलं अतिथिरूपम् एव अस्ति। "अहं निश्चितरूपेण प्रशिक्षकः भवितुम् उपयुक्तः नास्मि। यदि अहं प्रशिक्षकः भवितुम् इच्छामि तर्हि अहं क्रीडकैः सह अति कठोरः भविष्यामि।"

गतवर्षे हाङ्गझौ-नगरे एशिया-क्रीडायां मा लाङ्ग-समूहेन स्वर्णपदकं प्राप्तस्य अनन्तरं एशिया-क्रीडायाः यात्रायाः विषये तस्य भावनानां विषये संवाददातारः पृष्टवन्तः सः "अन्तिमवारं" इति शब्दान् उक्तवान् "पूर्वस्य एशिया-क्रीडायाः समाप्तेः समये अन्यः अपि आसीत्, एषः मम अन्तिमः एशिया-क्रीडाः भवितुम् अर्हति" इति सः अवदत् ।

२०२४ तमे वर्षे बुसान-विश्व-मेज-टेनिस्-चैम्पियनशिप्-दल-स्पर्धायां, चॅम्पियनशिप-विजयानन्तरं मा लाङ्ग-महोदयस्य वचनं परिचितं प्रतीयते स्म यत् "अग्रे-दल-स्पर्धा अधुना वर्षद्वयात् परं भवति, अहं सम्भवतः तावत्पर्यन्तं न स्थास्यामि । विश्वचैम्पियनशिप्-क्रीडायां मम अन्तिमः क्रीडा समाप्तः विजयेन सह विश्वचैम्पियनशिपस्य यात्रा सिद्धा इति मन्ये” इति ।

मेलोन् पूर्वं त्रयेषु ओलम्पिकक्रीडासु भागं गृहीतवान् सः २०१२ तमे वर्षे लण्डन् ओलम्पिकक्रीडायां पदार्पणं कृतवान्, दलेन सह दलस्य स्वर्णपदकं च प्राप्तवान् ।

चतुर्वर्षेभ्यः अनन्तरं रियो ओलम्पिकक्रीडायां मेलोन् स्वस्य क्रीडावृत्तेः चरमसीमायां आसीत् सः दलस्य एकलस्पर्धायां च स्वर्णपदकद्वयं प्राप्तवान् ।

टोक्यो ओलम्पिकक्रीडायां मा लाङ्गः अद्यापि शीर्षस्थाने सर्वाधिकं बलिष्ठः आसीत्, पुनः एकवारं दलस्य एकलस्य च स्वर्णपदकं प्राप्तवान् ।

३६ वर्षाणि पूर्णानि भवितुम् उद्यतः मेलोन् पेरिस्-नगरं स्वस्य अन्तिम-ओलम्पिक-क्रीडा इति मन्यते ।

[स्रोतः: जिउपाई न्यूज व्यापक पार्टी खाता, चीन युवा दैनिक, चीन समाचार संजाल, लाइव बार, बीजिंग युवा दैनिक, इत्यादयः]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया