समाचारं

सः बिङ्गजियाओ स्पेन्-देशस्य बिल्लां धारयन् मञ्चे स्थितवान्, "समग्रं विश्वे प्रसृतं लघु किन्तु सुन्दरं श्रद्धांजलिम्" इति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायाः बैडमिण्टन-महिला-एकल-पुरस्कार-समारोहे रजत-पदकं प्राप्तवान् चीनीय-क्रीडकः हे बिङ्गजियाओ स्पेन्-देशस्य ओलम्पिक-समितेः बिल्लां धारयन् मञ्चे पदानि स्थापयति स्म

सः बिङ्गजियाओ पेरिस् ओलम्पिकक्रीडायाः बैडमिण्टनमहिलानां एकलपुरस्कारसमारोहे स्पेनदेशस्य ओलम्पिकसमितेः बिल्लां धारयति । सिन्हुआ न्यूज एजेन्सी संवाददाता रेन् झेङ्ग्लै तियान गुआंग्यु इत्यनेन छायाचित्रं गृहीतम्

यदा हे बिङ्गजियाओ मञ्चे गच्छति स्म तदा सा सर्वदा किमपि हस्ते धारयति स्म । ध्वज-उत्थापन-समारोहस्य अनन्तरं एथलीट्-फोटो-सत्रे हे बिङ्गजियाओ-इत्यनेन दर्शितं यत् सा स्वहस्ते किं धारयति स्म - स्पेन्-देशस्य ओलम्पिक-समितेः बिल्ला एकस्मिन् हस्ते पदकं अपरस्मिन् हस्ते च बिल्लां धारयति स्म ।

मेलनानन्तरं पत्रकारसम्मेलने हे बिङ्गजियाओ इत्यनेन एतत् कदमः व्याख्यातः यत् "मया प्राप्तः बिल्ला स्पेन्-दलेन दत्तः । मम सेमीफाइनल्-प्रतिद्वन्द्वी मरिन् चोटकारणात् निवृत्तः भवितुम् अभवत् । अहं तस्याः प्रति सहानुभूतिम् अनुभवामि यतोहि मरिन् एकः अस्ति उत्कृष्टः क्रीडकः प्रतिद्वन्द्वी च अस्ति तथा च अहं तस्याः भावनां अन्तिमपर्यन्तं नेतुम् आशासे तथा च तस्याः शीघ्रं स्वस्थतां कामयामि।"

तस्मिन् एव दिने अन्तर्राष्ट्रीय-ओलम्पिक-समित्या स्वस्य सामाजिक-अकाउण्ट्-मध्ये हे बिङ्गजियाओ-इत्यस्य बिल्ला-धारकस्य फोटो स्थापिता, तथा च चीनीय-क्रीडकस्य प्रतिस्पर्धा-क्रीडायाः परं गमनस्य विषये टिप्पणी कृता यत् "एषः एव ओलम्पिक-मूल्यानां अर्थः स्पेन्-देशस्य ओलम्पिक-समित्या क message to He Bingjiao Jiao इत्यनेन कृतज्ञतां प्रकटयित्वा एतत् कदमः "उत्तमः ओलम्पिकभावना" इति मन्यते स्म ।

अन्तर्राष्ट्रीय ओलम्पिकसमित्याः सामाजिकमाध्यमलेखात् पोस्ट्।

स्पेनदेशस्य बहवः संचारमाध्यमाः अस्य विषये सूचनां दत्तवन्तः । "पायनियर न्यूज" इत्यनेन परिचयः कृतः यत् "सः बिङ्गजियाओ मरिनस्य गम्भीरं चोटं दृष्ट्वा रोदनं न शक्तवान्। सा महतीं चालनं कृतवती, यदा सा कृतज्ञतां प्रकटयितुं मञ्चे पदानि स्थापयति स्म तदा स्पेन्भाषायाः बिल्लां च वहति स्म। मरिन् स्वसमर्थनं प्रकटितवती। "इन् विगतकेषु घण्टेषु, एतत् लघु सुन्दरं च श्रद्धांजलिः सम्पूर्णे विश्वे सामाजिकजालपुटेषु साझां कृतम् अस्ति, विशेषतः स्पेनदेशस्य प्रशंसकानां मध्ये।" प्रसिद्धः खिलाडी पाउ गासोल् अवदत्: "सः बिङ्गजियाओ पदकं प्राप्य आहतस्य मरिन् इत्यस्य श्रद्धांजलिम् अयच्छत् यदा एतत् क ओलम्पिकभावनायाः प्रतिबिम्बं कृत्वा सुन्दरं इशारान्।"

३१ वर्षीयः स्पेन्-देशस्य तारा मरिन् २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां महिलानां एकल-स्वर्णपदकं प्राप्तवान् ।किन्तु सा गम्भीराणि चोटं प्राप्य जानु-शल्यक्रियाद्वयं कृत्वा टोक्यो-ओलम्पिक-क्रीडायां न अभवत् बहुवर्षेभ्यः चोटग्रस्तः मरिन् अस्मिन् वर्षे स्वस्थः अभवत् सः चतुर्थबीजरूपेण पेरिस्-नगरम् आगत्य महिलानां एकल-स्वर्णपदकस्य प्रबलः दावेदारः अभवत् अस्य ओलम्पिकक्रीडायाः।

पेरिस्-ओलम्पिक-क्रीडायां मरिन् उत्तमं प्रदर्शनं कृत्वा महिलानां एकल-क्रीडायाः सेमीफाइनल्-पर्यन्तं गता । हे बिङ्गजियाओ इत्यस्य विरुद्धं सेमीफाइनल्-क्रीडायां प्रथमक्रीडायां विजयं प्राप्य द्वितीयक्रीडायां अग्रतां प्राप्त्वा पुनः दक्षिणजानुना चोटिता अभवत् । मरिन् जानुपट्टिकां स्थापयित्वा क्रीडां प्रति प्रत्यागन्तुं प्रयत्नं कृतवान्, परन्तु चोटः गम्भीरः आसीत्, तस्मात् तस्य क्रीडायाः निवृत्तिः विना अन्यः विकल्पः नासीत् ।

अगस्तमासस्य ४ दिनाङ्के स्पेनदेशस्य खिलाडी मरिन् (अग्रभागे) चोटकारणात् क्रीडां निरन्तरं कर्तुं असमर्थः अभवत्, चीनीयः खिलाडी हे बिङ्गजियाओ इत्ययं जाँचार्थं अग्रे गतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जिया हाओचेङ्ग

सेमीफाइनल्-क्रीडायाः अनन्तरं हे बिङ्गजियाओ मिश्रितखननक्षेत्रे रोदिति स्म यत् "अहं वास्तवमेव एतादृशस्य विषयस्य सम्मुखीभवितुं न इच्छामि। अद्य मा लिन् अतीव उत्तमं क्रीडितवती। तस्याः स्थितिः विजयस्य इच्छा च शिक्षितुं योग्या अस्ति। मा लिन् अवदत् मम कृते अन्तिमपक्षे आगच्छन्तु।"

जानुः बैडमिण्टनक्रीडकानां “अकिलेस्’ पार्ष्णिः” अस्ति । उच्चतीव्रतायुक्ते परस्परधावनेन परिपूर्णे अस्मिन् क्रीडायां जानुषु प्रचण्डदबावः भवति यत् बहवः बैडमिण्टनक्रीडकाः जानुक्षतेन पीडिताः सन्ति अथवा बैडमिण्टनक्रीडायाः विदां कर्तुं प्रवृत्ताः सन्ति

जानुक्षतेः अतिक्रम्य शीर्षस्थानं प्रति प्रत्यागमनस्य मरिन् इत्यस्य कथा अनेकेषां क्रीडकानां प्रेरणाम् अयच्छत् । मेक्सिकोदेशस्य पुरुषाणां एकलक्रीडकः गारिडोः जानुभ्यां अष्टौ शल्यक्रियाः कृतवान् सः पेरिस् ओलम्पिकस्य प्रथमक्रीडायाः अनन्तरं अवदत् यत् एतावता जानुशल्यक्रियायाः अनन्तरं ओलम्पिकस्य कृते सज्जतां कर्तुं मरिन् इत्यस्य अनुभवेन सः आग्रहं कृतवान् स्वप्न।

महिलानां एकलपुरस्कारसमारोहस्य अनन्तरं पत्रकारसम्मेलने नूतना ओलम्पिकविजेता एन् ज़ियिंग् अपि जानुक्षतेन पीडिता आसीत्, सा अपि मरिन् इत्यस्मै स्वस्य आशीर्वादं प्रेषितवती यत् "मरिन् महान् क्रीडकः अस्ति, सा आख्यायिका अस्ति। अहं तस्मात् ज्ञातवान् अहं ज्ञातवान् तत्र बहु ​​अस्ति तथा च अहं बहु दुःखितः अस्मि यत् सा आहता अस्ति तथा च क्रीडितुं न शक्नोति तथा च अहं पुनः तया सह अङ्कणे स्पर्धां कर्तुं आशासे।”

मा लिन् सामाजिकमाध्यमेषु एकं पोस्ट् स्थापितवान्, विशेषतया हे बिङ्गजियाओ इत्यस्य धन्यवादं दत्तवान् ।

सर्वेषां आशीर्वादं प्राप्तवती मा लिन् ६ दिनाङ्के सामाजिकमाध्यमेषु पोस्ट् कृत्वा सर्वेषां धन्यवादं कृतवती ये तस्याः समर्थनं कृतवन्तः, विशेषतया च हे बिङ्गजियाओ इत्यस्य धन्यवादं कृतवती। "अहं हे बिङ्गजियाओ इत्यस्य अन्तिमपक्षे उत्तमं प्रदर्शनं कर्तुं प्रोत्साहयामि यतोहि सर्वेभ्यः अपि उपरि क्रीडाक्षमता एव। मञ्चे सा यत् कृतवती तत् मया प्राप्तेषु समर्थनस्य मनोहरतमेषु इशारेषु अन्यतमम् आसीत्, अहं तस्याः सदैव धन्यवादं करिष्यामि।

मञ्चे प्रकाशानां, प्रेक्षकाणां तालीवादनस्य च अधः हे बिङ्गजियाओ इत्यस्य हस्ते स्थितः लघुः बिल्लाः उज्ज्वलतया प्रकाशितः, विजयात् अधिका ओलम्पिक-भावना अपि उज्ज्वलतया प्रकाशितवती

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया