समाचारं

तियानजिन्-नगरे भूस्खलनेन कटिताः मार्गाः पुनः यातायातस्य कृते उद्घाटिताः सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १० अगस्तदिनाङ्के प्रायः १८:०० वादने दशघण्टाभ्यः अधिकं गहनमरम्मतस्य अनन्तरं तियानजिन्-नगरस्य जिझोउ-मण्डलस्य हेबेइ-प्रान्तस्य च ज़िंग्लोङ्ग-मण्डलस्य च सङ्गमे भूस्खलनेन यः मार्गः कटितः सः आसीत् यातायातस्य कृते पुनः स्थापितः।

९ अगस्तदिनाङ्के ७:०० वादनपर्यन्तं तियानजिन्, बाओडी, जिझोउ इत्यादीनां भागेषु, तथैव बिन्हाई न्यू एरिया इत्यस्मिन् व्यक्तिगतबिन्दुषु च प्रचण्डवृष्टिः अभवत् मि.मी., अधिकतमवृष्टिः २२०.१ मि.मी. प्रचण्डवृष्ट्या प्रभावितः जिझोउ-मण्डलस्य, ज़िंग्लाङ्ग-मण्डलस्य च सङ्गमे आकस्मिकजलप्रलयः अभवत्, येन भूस्खलनं जातम्, मार्गाः च कटिताः

तियानजिन् जिझोउ-जिल्हो-राजमार्ग-रक्षण-सेवा-केन्द्रस्य निदेशकः वाङ्ग-याङ्ग् इत्यनेन पत्रकारैः सह उक्तं यत्, अद्यतन-निरन्तर-वृष्ट्या, व्हाइट्-स्नेक्-उपत्यका-सेवाक्षेत्रस्य समीपे भूस्खलनेन भूस्खलनानि, प्रायः १२,००० वर्गमीटर्-भूमिः, शिलाः च भूस्खलनानि, आकस्मिकजलप्रलयः च अभवन्, येन १६० मीटर्-परिधिः अवरुद्धः -दीर्घः १६ मीटर् विस्तृतः च राजमार्गः । स्थानीयक्षेत्रेण प्रथमं यातायातस्य कटनं कृत्वा ९ लोडर्, ४ एक्सकैवेटर, ४५ परिवहनवाहनानि च संयोजयित्वा दृश्यस्य सफाई कृता ।

तियानजिन् नगरपालिका जनसुरक्षा ब्यूरो इत्यस्य जिझौ शाखायाः यातायातपुलिसदलस्य प्रभारी सम्बद्धः व्यक्तिः पत्रकारैः सह उक्तवान् यत् केषुचित् मार्गखण्डेषु मार्गक्षतिकारणात् ते अस्थायीरूपेण त्रीणि मार्गखण्डेषु यातायातस्य कटनं कृतवन्तः येन निर्माणं सुनिश्चितं भवति The specific road sections जिन्वेई द्वितीयरेखा तथा जिन्वेई राजमार्गः यत्र आकस्मिकजलप्रलयः अभवत् गोलचक्रे मार्गक्षतिः, उच्चजलस्तरः इत्यादिभिः कारणैः मरम्मतार्थं ते अपि अस्थायीरूपेण बन्दाः भवन्ति ।

तस्मिन् एव दिने तियानजिन् जिझौ जिला संस्कृतिपर्यटन ब्यूरो इत्यनेन अपि सूचना जारीकृता यत् ४ वादनात् आरभ्य जिझौ मण्डले सर्वाणि दर्शनीयस्थलानि दर्शनीयस्थानानि च अस्थायीरूपेण बन्दाः भविष्यन्ति, तथा च फार्मयार्डे नूतनाः पर्यटकाः न प्राप्नुयुः तदनन्तरं उद्घाटनसमयाः पृथक् सूचिताः भविष्यन्ति।

तियानजिन् बाढनियंत्रण-अनवृष्टि-राहत-मुख्यालयस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते वर्षाणाम् अस्मिन् दौरस्य समये जलकार्याणि, जनसुरक्षा, आवासनिर्माणं, परिवहनं, नगरप्रबन्धनम्, संस्कृतिः पर्यटनं च, विद्युत्, संचारः च इत्यादयः विभागाः विभिन्नैः जिल्हैः सह मिलित्वा ३,९७७ जनाः आपातकालीनसाधनानाम् ९९७ सेट् च प्रेषिताः, जलस्य कटनसुरङ्गाः, जलकटनपट्टिकाः इत्यादिषु प्रमुखक्षेत्रेषु आपत्कालीनजलनिकासीं यातायातविपथनं च सुदृढं कृतवन्तः। अग्नि-उद्धारदलेन १०७ पुलिस-प्रकरणाः सम्पादिताः, १४३ फसितानां जनानां उद्धारः च कृतः, यत्र कोऽपि क्षतिः न अभवत् ।

अनुसन्धानस्य निर्णयस्य च अनन्तरं तियानजिन् इत्यनेन १० दिनाङ्के ९:३० वादनात् बाढनियन्त्रणार्थं चतुर्थस्तरस्य आपत्कालीनप्रतिक्रिया उत्थापिता अस्ति । ११:३० वादनपर्यन्तं जिझौ-मण्डलेन मण्डलस्य बाढनियन्त्रणस्तरद्वयस्य आपत्कालीनप्रतिक्रिया अपि उत्थापिता अस्ति ।

सम्पादक माओ तियान्यु