समाचारं

आत्मसमर्पणस्य उपक्रमं कृतवान् जू झेङ्गः अवैधरूपेण बहुवारं महतीं सम्पत्तिं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नानप्रान्तस्य अनुशासननिरीक्षणनिरीक्षणनिरीक्षणार्थं कुजिंगनगरीयआयोगस्य समाचारानुसारं अद्यैव कुजिंगनगरपालिकदलसमित्याः अनुमोदनेन कुजिंगनगरपालिकायाः ​​अनुशासननिरीक्षणनिरीक्षणनिरीक्षणआयोगेन गम्भीरविषये प्रकरणसमीक्षा अन्वेषणं च आरब्धम् कुजिंगनिवेशप्रवर्धनब्यूरो इत्यस्य पूर्वपक्षसचिवः निदेशकः च जू झेङ्ग इत्यनेन अनुशासनस्य कानूनस्य च उल्लङ्घनम्।

जू झेंग (दत्तांश मानचित्र) २.

अन्वेषणानन्तरं जू झेङ्गः स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायं, मिशनं च त्यक्तवान्, दलस्य प्रति अनिष्ठावान्, अनैष्ठिकः च अभवत्, अन्यैः सह साझेदारी कृत्वा स्वीकारं कृतवान्, संगठनात्मक-समीक्षायाः प्रतिरोधं च कृतवान् तथा धनं यत् आधिकारिककर्तव्यस्य न्यायपूर्णनिष्पादनं प्रभावितं कर्तुं शक्नोति, तथा च आधिकारिककार्यं कुर्वतां कृते दत्तं भवति, आधिकारिकस्वागतार्थं उच्चस्तरीयमद्यस्य अवैधरूपेण क्रयणं, उल्लङ्घनार्थं स्वयमेव दातव्यव्ययः च संगठनात्मकसिद्धान्ताः, अन्येषां कार्यस्थानांतरणात् अवैधरूपेण लाभं प्राप्तुं, सार्वजनिकशक्तिं व्यक्तिगतलाभार्थं साधनरूपेण उपयुज्य, स्वस्य पदस्य सुविधायाः लाभं गृहीत्वा, स्वस्य अधिकारपदेन निर्मितानाम् सुविधाजनकपरिस्थितीनां, स्वस्य आधिकारिकव्यवहारस्य माध्यमेन वा तस्य अन्ये राष्ट्रियकर्मचारिणः, परियोजनासमन्वये, परियोजनानिधिविनियोगे, कार्यस्थानांतरणे इत्यादिषु ग्राहकाय सहायतां दातुं, तथा च अवैधरूपेण बहुवारं, एकान्ते वा अन्यैः सह वा विशालराशिं सम्पत्तिं प्राप्तुं

जू झेङ्गः राजनैतिक अनुशासनस्य, संगठनात्मकस्य अनुशासनस्य, अखण्डता अनुशासनस्य च गम्भीरं उल्लङ्घनं कृतवान्, गम्भीरं आधिकारिकं उल्लङ्घनं कृतवान् तथा च चीनस्य साम्यवादी दलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सः स्वं न संयमितवान् वा न स्थगितवान् प्रभावः दुष्टः अस्ति, तस्य गम्भीरतापूर्वकं व्यवहारः करणीयः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं, चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं अनुशासननिरीक्षणस्य स्थायी समितिः कुजिंग नगरपालिकादलसमित्या अनुमोदनं च कृत्वा जू झेङ्गं दलात् निष्कासयितुं निर्णयः कृतः अनुशासनस्य उल्लङ्घनं कुर्वन्तः अवैधलाभाः तस्य संदिग्धान् आपराधिकविषयान् कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरयन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति