समाचारं

अस्पष्टाः योजनाः, बण्डल् उपभोगः...उपभोक्तारः दन्तप्रत्यारोपणं जालम् इति अवदन्, मुख्यस्थानकस्य एकः संवाददाता च अन्वेषणं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु दन्तप्रत्यारोपणस्य मूल्ये महती न्यूनता अभवत् । परन्तु रोगिभिः सह गहनसम्पर्कानन्तरं तेषां ज्ञातं यत् केचन संस्थाः केवलं एकदन्तात् धनं अर्जयित्वा सन्तुष्टाः न भवन्ति तथा च ते उत्तमदन्ताः अपि निष्कासयितुं प्रलोभयन्ति more varieties.निष्कासितदन्तानाम् संख्या एतावत् न्यूना भवति।

न केवलं, केचन संस्थाः "निःशुल्कपरीक्षाभिः" "अल्पमूल्यानुभवैः" च रोगिणः आकर्षयन्ति, ततः सेवां वर्धयित्वा, उपभोग्यवस्तूनि योजयित्वा, उपभोगं बण्डलिंग् इत्यादिभिः सेवाप्रक्रियायां विविधव्ययस्य वृद्धिं कुर्वन्ति

सेवां वर्धयन्तु, बण्डल् उपभोगं च कुर्वन्तु

केचन चिकित्सासंस्थाः मूल्यानां विषये पारदर्शिनः न भवन्ति

बीजिंगनगरस्य पानमहोदयः चाइना-वॉयस्-सञ्चारमाध्यमेन अवदत् यत् मित्राणां अनुशंसया सः दन्तमुकुटधारणस्य स्थितिं ज्ञातुं अनेकेषु चिकित्सासंस्थासु गतः। परन्तु सः अवाप्तवान् यत् केचन चिकित्सासंस्थाः आरम्भे तस्य सह मूल्यस्य वार्तालापं न करिष्यन्ति अपितु दन्तस्य क्ष-किरणं कृत्वा तस्य पूर्णमुखपरीक्षां कुर्वन्ति । यदि कश्चन समस्या अस्ति यस्याः चिकित्सा करणीयम् अस्ति तर्हि एताः संस्थाः परीक्षाशुल्कं, रेडियोग्राफीशुल्कम् इत्यादीनि सर्वसमावेशी योजनां निर्गमिष्यन्ति।दन्तस्य चिकित्सायाः व्ययः ७,००० तः ८,००० युआन् यावत् भवति, यत् तथाकथितं भवति "पैकेज मूल्यम्।"

तस्य विपरीतम् केचन सार्वजनिकचिकित्सालयाः विविधानि परियोजनानि भङ्गयिष्यन्ति, यत्र कुलकोटेशनं प्रायः ६,००० युआन् भविष्यति । "यद्यपि सः भवन्तं ६,००० उद्धृतवान् तथापि अन्ते भवतः ६,००० तः न्यूनं व्ययः अवश्यमेव भविष्यति। एतत् मम बहुवारं अभवत्।"

संवाददाता सामाजिकमञ्चेषु अन्वेषणं कृत्वा ज्ञातवान् यत् दन्तप्रत्यारोपणविषयेषु बहवः पोस्ट्-पत्राणि सन्ति, तथैव उपभोक्तृभ्यः "जाल-परिहारं" कथं कर्तव्यमिति शिक्षयन्तः बहवः लोकप्रिय-विज्ञान-पोस्ट्-पत्राणि अपि सन्ति उपभोक्तृभिः सम्मुखीभवन्ति अधिकांशसमस्याः "बहुविकल्पाः" तथा च संस्थाः सेवावस्तूनि वर्धयन्ति, यथा मूल्यस्य अस्पष्टता ।