समाचारं

अन्तर्राष्ट्रीयविद्यालयेषु बालकानां प्रेषणं भ्रान्तिकं भ्रान्तिकं च भवति।अन्तर्राष्ट्रीयशिक्षायाः पक्षाः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वैश्वीकरणस्य जगति अन्तर्राष्ट्रीयशिक्षा अनेकेषां परिवारानां केन्द्रबिन्दुः अभवत् । यदा जनाः अन्तर्राष्ट्रीयशिक्षायाः विषये वदन्ति तदा प्रथमं प्रायः मनसि आगच्छति यत् उच्चशिक्षणशुल्कं, चकाचौंधं जनयति पाठ्यक्रमव्यवस्था, अन्तर्राष्ट्रीयशिक्षायां योजितस्य विविधतायाः, व्यापकविकासस्य च आभा च

अन्तर्राष्ट्रीयशिक्षां कथं द्रष्टव्या ? अन्तर्राष्ट्रीयशिक्षायाः कृते कीदृशं परिवारं उपयुक्तम् अस्ति ? अन्तर्राष्ट्रीयशिक्षापक्षस्य अस्मिन् अंकस्य आमन्त्रणम्चीनशिक्षा अन्तर्राष्ट्रीयविनिमयसङ्घस्य कार्यकारीनिदेशकः श्री चेन् ज़िवेन्तथावैश्वीकरण थिंक टैंक (सीसीजी के उपनिदेशक) श्री झेंग जिन्लियनमिलित्वा चर्चां कुर्मः

अन्तर्राष्ट्रीयशिक्षायाः पक्षाः : अन्तर्राष्ट्रीयशिक्षायाः धनव्ययः भवति इति सर्वेषां धारणा अस्ति यत् किं सत्यं यत् उत्तमः अन्तर्राष्ट्रीयशिक्षा केवलं धनव्ययेन एव प्राप्तुं शक्यते ? मातापितरौ यत् धनं व्यययन्ति तत् सर्वं कुत्र गच्छन्ति ?

झेंग जिन्लियान् : १.धनव्ययः दत्तः अस्ति ये मातापितरः अन्तर्राष्ट्रीयशिक्षां चिन्वन्ति ते भिन्नमार्गे परिवर्तन्ते, अस्मिन् पटले च अधिकानि आवश्यकतानि सन्ति, अतः व्ययः अधिकः भविष्यति। प्रथमं शिक्षणशुल्कं अधिकं भवति, द्वितीयं च शिक्षणस्य अतिरिक्तं बहवः व्यावहारिकाः कार्याणि सन्ति । अन्तर्राष्ट्रीयशिक्षामार्गं चयनं कुर्वन्तः अधिकांशः परिवारः प्रतिष्ठित-अन्तर्राष्ट्रीयविद्यालयेषु गन्तुं लक्ष्यं करोति । एते विश्वविद्यालयाः अन्तर्राष्ट्रीयप्रतियोगितानां सहितं बहूनां व्यावहारिकं पाठ्येतरं च क्रियाकलापं मूल्यं दास्यन्ति। प्रासंगिकव्यावहारिककार्यक्रमेषु आवेदनं कर्तुं भवद्भिः एतेषु अन्तर्राष्ट्रीयकार्यक्रमेषु भागं ग्रहीतव्यः, एतेषु कार्येषु एव शुल्कस्य आवश्यकता भवति । यदि भवान् बालकान् कतिपयेषु पक्षेषु उत्कृष्टक्षमतां प्राप्तुं प्रशिक्षयितुम् इच्छति तर्हि बहु निवेशस्य आवश्यकता वर्तते। यथा, बीजिंग-सामान्यविश्वविद्यालयस्य प्रयोगात्मकसम्बद्धविद्यालयस्य छात्राणां कृते भागं ग्रहीतुं बहु अन्तर्राष्ट्रीयस्पर्धाः सन्ति, येषु बहु निवेशस्य आवश्यकता भवति

चेन् झीवेन् : १.अस्माकं केषाञ्चन घरेलु-अन्तर्राष्ट्रीयविद्यालयानाम् शुल्कं निजीविद्यालयसहितानाम् केषाञ्चन विदेशीयविद्यालयानाम् अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति । एषः अपि सामान्यः विपण्यव्यवहारः अस्ति । अतः अन्तर्राष्ट्रीयविद्यालयं गन्तुं व्यक्तिगतः विकल्पः अस्ति यदि भवतः समीपे धनं अस्ति तर्हि तस्य विषये किमपि वक्तुं नास्ति। परन्तु अहं यत् स्मारयितुम् इच्छामि तत् अस्ति यत् अन्तर्राष्ट्रीयशिक्षा भिन्नः मार्गः भिन्नः विकासमार्गः च अस्ति भवतः बालकान् अन्तर्राष्ट्रीयविद्यालयेषु प्रेषयितुं सर्वं विक्रेतुं आवश्यकता नास्ति। अहम् अस्य उपायस्य दृढतया विरोधं करोमि।

अन्तिमेषु वर्षेषु केचन मातापितरः अतीव रोचकाः सन्ति यदि तेषां बालकाः यूनाइटेड् किङ्ग्डम् अथवा अमेरिकादेशं गन्तुं न शक्नुवन्ति तर्हि ते स्वसन्ततिं थाईलैण्ड्, फिलिपिन्स् इत्यादिषु देशेषु अन्तर्राष्ट्रीयविद्यालयेषु प्रेषयन्ति यतोहि व्ययः न्यूनः भवति। एतत् भिन्न-भिन्न-जनानाम् अपि विकल्पः, विचारः च अस्ति । अहं केभ्यः मातापितृभिः सह सम्भाषितवान्,तेषां मतं यत् तेषां बालकानां अन्तिमशिक्षणफलं विद्यालयस्य शिक्षकस्य च उपरि निर्भरं भवति। एतत् गम्भीररूपेण दोषपूर्णम् अस्ति। उत्तमः बालकः प्रथमं मातापितृभिः संवर्धितः भवति ।अन्तिमपरिणामः अस्ति यत् सः प्रतिष्ठितविद्यालयात् स्नातकपदवीं प्राप्तवान् । महाविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं सिंघुआ विश्वविद्यालये पेकिङ्ग् विश्वविद्यालये च छात्राणां कृते स्पर्धा किमर्थं तीव्रा भवति? विगतवर्षद्वये झेजियांगविश्वविद्यालयेन महाविद्यालयप्रवेशपरीक्षाप्रवेशकाले उक्तं यत् झेजियांगनगरे ये शीर्षशतछात्राः झेजियांगविश्वविद्यालये आवेदनं कृतवन्तः तेषां कृते ५ लक्षं छात्रवृत्तिः प्राप्तुं शक्यते। पश्चात् तस्य आलोचनां कृत्वा शिक्षामन्त्रालयेन निवृत्तम् । ध्यानं दत्तव्यं, प्रतिष्ठितविद्यालयाः छात्राणां कृते किमर्थं स्पर्धां कुर्वन्ति ? यतो हि छात्राणां स्रोतः निर्णायकः भवति, तस्मात् मध्यमविद्यालयेषु अधिकं प्रमुखं भवति । अतः वर्तमानस्य उच्चविद्यालयप्रवेशपरीक्षायाः सुधारस्य एकं लक्ष्यं प्रतिष्ठितविद्यालयेषु उत्तमछात्राणां समागमं निवारयितुं प्रयत्नः भवति। कारणं तुल्यकालिकरूपेण सरलम् अस्ति, यतः एकवारं प्रतिष्ठितविद्यालये प्रवेशं कृत्वा एतत् मध्यविद्यालयं सुपरमध्यविद्यालयं भवति।अहं स्मरामि एकदा एकस्मिन् सत्रे यत्र प्रसिद्धाः मध्यविद्यालयस्य प्राचार्याः समागताः आसन्, तत्र एकः सुपर प्रसिद्धः मध्यविद्यालयस्य प्राचार्यः किमपि अवदत् यत् सर्वेषां कृते किञ्चित् असहजता अभवत्: "अस्माभिः स्वस्य मूल्यस्य अतिशयोक्तिः न कर्तव्या, विशेषतः अस्माकं प्राचार्यस्य मूल्यस्य अतिशयोक्तिः न कर्तव्या। सर्वे छात्राणां कृते स्पर्धां कर्तुं परिश्रमं कुर्वन्ति, यतः सर्वे सम्यक् जानन्ति यत् निर्णायकं कारकं छात्राः एव, न तु वयं। वयं केवलं तस्मै अन्तिमं धक्कां दत्तवन्तः।

अतः अहं यत् स्मारयितुम् इच्छामि तत् अस्ति यत् उत्कृष्टानां छात्राणां चयनस्य अधिकारः सर्वदा भवति, अतः ते प्रसिद्धानि विद्यालयानि चयनं कुर्वन्ति अन्तिमः परिणामः अस्ति यत् प्रसिद्धाः विद्यालयाः बहु प्रसिद्धाः छात्राः उत्पादयन्ति इव। उत्कृष्टान् छात्रान् कः करोति ? प्रथमं मातापितरौ । यद्यपि बालवृद्धौ शिक्षकानां विद्यालयानां च महत्त्वपूर्णं मूल्यं योगदानं च भवति, विशेषतः ये शिक्षकाः कदाचित् बालजीवनविकासे मोक्षबिन्दुं निर्वहन्ति, तथापि समग्रतया मातापितृणां प्रभावः अतीव प्रबलः भवति चीनीशिक्षा आनुवंशिकतायाः विषये वक्तुं न रोचते, परन्तु आनुवंशिकता वस्तुनिष्ठरूपेण विद्यते एव । अवश्यं, पारिवारिकशिक्षायाः पारिवारिकपरम्परायाः च महत्त्वपूर्णः प्रभावः व्यक्तिस्य उपरि अधिकः महत्त्वपूर्णः भवति । यदि वयं केवलं आनुवंशिकतायाः उपरि अवलम्ब्य अजगरस्य अजगरस्य च फीनिक्सस्य च पुत्राः छिद्रं कर्तुं शक्नुवन्ति तर्हि जगत् न प्रगच्छति सामाजिकवर्गाः च न प्रवहन्ति। मातापितरः स्वसन्ततिपालने, पारिवारिकपरम्परायां, अध्यापनविषये च निर्णायकाः भवन्ति।

अतः,यदि वयं अस्माकं बालकान् तथाकथित-अन्तर्राष्ट्रीय-विद्यालयेषु प्रेषयितुं अन्येषां व्ययेन अधिकं ऋणं गृह्णामः, लोहं च विक्रयामः तर्हि एतत् मूलतः संज्ञानात्मकं विपर्ययः एव |. अहं मन्ये यत् यदि अहं मम बालकान् उत्तमशैक्षिकसंसाधनयुक्ते प्रतिष्ठितविद्यालये प्रेषयामि तर्हि ते अजगराः, फीनिक्सः च भविष्यन्ति। एषा काल्पनिकता। प्रथमं शिक्षणं बालस्य एव निर्भरं भवति। न केवलं प्रतिभा, अपितु तस्य व्यवहाराभ्यासाः अपि, यत्र तथाकथितं आत्म-अनुशासनं, आन्तरिक-प्रेरणं च सन्ति । एते कारकाः मिलित्वा अन्तिमपरिणामं निर्धारयन्ति ।यदि भवान् केवलं स्वसन्ततिं प्रसिद्धानां शिक्षकानां समीपं प्रेषयति, परिश्रमं न करोति च तर्हि भवान् उत्तमं परिणामं न प्राप्स्यति। यदि समाजः एवं भवति तर्हि धनिकानाम् एकः संसारः भविष्यति, ते च उत्तमविद्यालयान्, शिक्षकान् च चिन्वितुं शक्नुवन्ति। परन्तु यदि भवान् स्वबालकं विश्वस्य उत्तमविद्यालये प्रेषयति चेदपि यदि सः परिश्रमं न करोति तर्हि अन्ते महत्त्वपूर्णः परिवर्तनः न भविष्यति। एतत् सामान्यम् अस्ति।

झेंग जिन्लियान् : १.अहं योजयिष्यामि यत् शिक्षा पारिवारिकसमर्थने एव बहुधा अवलम्बते एव। अन्तर्राष्ट्रीयशिक्षा वा घरेलुशिक्षा वा, पारिवारिकनिवेशः अतीव महत्त्वपूर्णः अस्ति। अन्तर्राष्ट्रीयशिक्षायाः व्ययः अधिकः भवति, परन्तु घरेलुशिक्षायाः, कनिष्ठ-उच्च-प्राथमिकविद्यालय-स्तरस्य, अपि तेषां परिवारानां कृते बहु निवेशस्य आवश्यकता भवति ये स्वसन्ततिं शीर्ष-स्तरीयं कर्तुम् इच्छन्ति |. यदि भवान् इच्छति यत् शिक्षाप्रक्रिया अधिका चिन्तारहितं भवतु तर्हि घरेलुशिक्षा अधिकं उपयुक्तं विकल्पं भवितुम् अर्हति यतोहि घरेलुशिक्षाव्यवस्था तुल्यकालिकरूपेण न्यायपूर्णा अस्ति। अन्तर्राष्ट्रीयशिक्षायां परिवारस्य संसाधननिवेशेन बालकः कियत् दूरं गन्तुं शक्नोति इति निर्धारयति ।

चेन् झीवेन् : १.शिक्षकः झेङ्गः महत्त्वपूर्णं स्मरणं कृतवान् यत् केषाञ्चन परिवारानां कृते घरेलुशिक्षायाः व्ययः न्यूनः नास्ति, यत्र विभिन्नाः ट्यूशनवर्गाः प्रशिक्षणवर्गाः च सन्ति। परन्तु एते भारः वस्तुतः मातापितृभिः एव आरोपिताः इति ज्ञातव्यम् । एषः अतिरिक्तः भारः सामाजिकस्पर्धायाः चिन्तातः आगच्छति । समाजशास्त्रज्ञाः एकदा अवदन् यत् वर्तमानचिन्ता वस्तुतः उदयमानमध्यमवर्गस्य चिन्ता एव, ये मध्यमवर्गस्य स्थितितः पतितुं चिन्तिताः सन्ति अतः ते निराशाः स्पर्धां कुर्वन्ति, एतत् स्पर्धायाः दबावं च अग्रिमपीढीं प्रति प्रसारयन्ति।अहं विशेषतया यत् स्मारयितुम् इच्छामि तत् अस्ति यत् अस्माकं स्वस्य बालकानां च शिक्षणस्य विकासस्य च कृते सामान्यं, सम्यक्, वैज्ञानिकं च अपेक्षितं स्थानं भवितुमर्हति। प्रामाणिकतया वक्तुं शक्यते यत् स्पर्धा एव वास्तवतः समस्यायाः समाधानं कर्तुं न शक्नोति, विशेषतः ये तस्मिन् कुशलाः न सन्ति तेषां कृते ।

चेन् झीवेन् : १. भारं न्यूनीकर्तुं सर्वेषु स्तरेषु परीक्षासु सुधारः क्रियते, यथा उच्चविद्यालयप्रवेशपरीक्षायाः स्थाने कनिष्ठ उच्चविद्यालयस्य शैक्षणिकदक्षतापरीक्षा बीजिंग इत्यादिषु स्थानेषु पूर्णाङ्कः ६०० अंकात् ६७० अंकपर्यन्तं वर्धितः । २०२२ तमस्य वर्षस्य आँकडानुसारं ६६० अंकानाम् पूर्णाङ्केन सह हैडियनपरीक्षायां ७०% छात्राः ६०० अंकात् अधिकं अंकं प्राप्तवन्तः, यदा तु शून्यतः ४०० अंकपर्यन्तं प्रायः कोऽपि न प्राप्तवान् उपरिष्टात् ६६० इति स्कोरः उच्चः इव भासते, परन्तु वस्तुतः एषः उच्चः स्कोरः भ्रामकः भवितुम् अर्हति । बहवः मातापितरः बालकाः च भ्रान्त्या मन्यन्ते यत् तेषां बालकाः अतीव उत्तमाः सन्ति, ते केवलं एकस्मिन् पदे प्रसिद्धे मध्यविद्यालये प्रवेशं कर्तुं शक्नुवन्ति, ततः परीक्षां सम्पन्नं कर्तुं परिश्रमं कुर्वन्ति अत्रैव अस्माभिः परिवर्तनस्य आवश्यकता वर्तते। मातापितरः केवलं तेषां ग्रेड्-द्वारा एव स्वसन्तति-उत्कृष्टतायाः न्यायं न कुर्वन्तु, विशेषतः चाटुकारिता-परीक्षा-सन्दर्भे, यत्र उच्चाङ्काः भ्रामकाः भवितुम् अर्हन्ति

अन्यत् उदाहरणार्थं ताङ्ग शाङ्गजुन् नामकः छात्रः अस्ति यः विगतवर्षद्वये १६ वारं महाविद्यालयप्रवेशपरीक्षां दत्तवान् । सर्वे अवलोकितवन्तः यत् अध्यापनस्य आरम्भिकेषु दिनेषु तस्य ग्रेड्स् क्रमेण कनिष्ठमहाविद्यालयात् स्नातकपर्यन्तं प्रथमश्रेणीपर्यन्तं सुधरन्ति स्म, परन्तु पश्चात् तस्य ग्रेड् एकस्मिन् निश्चिते स्तरे भ्रमति स्म एतस्य किम् अर्थः ? अस्माकं परीक्षायाः कठिनता स्थिरं भवति चेदपि बहुवर्षपर्यन्तं प्रश्नानाम् अभ्यासं निरन्तरं कृत्वा भवतः स्तरस्य महत्त्वपूर्णं सुधारः न भविष्यति। परिश्रमेण भवतः कार्यप्रदर्शने सुधारः न भवति इति अनिवार्यम्। अतः अस्माकं स्वस्य बालकानां च विषये स्पष्टा अवगमनं, स्थितिः च भवितुमर्हति ।

Tencent News "अन्तर्राष्ट्रीयशिक्षायाः पक्षाः" लाइव प्रसारणकार्यक्रमस्य श्रृङ्खला, छात्राणां अभिभावकानां च व्यापकं व्यावसायिकं च अन्तर्राष्ट्रीयशिक्षासूचनासेवाः प्रदातुं उच्चगुणवत्तायुक्तस्य अन्तर्राष्ट्रीयशिक्षासंसाधनसेतुस्य निर्माणार्थं च प्रतिबद्धः अस्ति। अग्रिमे अंकस्य अतिथिं आमन्त्रयिष्यामः, केवलं...सार्वजनिकपट्टिकातः अन्तर्राष्ट्रीयपट्टिकां प्रति स्थानान्तरणार्थं कदा सर्वोत्तमः समयः भवति?अयं विषयः गभीरतया साझाः भविष्यति, अस्माकं अनुवर्तन-सजीव-प्रसारणं ताडयितुं सर्वेषां स्वागतम्।

पूर्वाङ्कानां समीक्षाः १.