समाचारं

यदा हमासः नूतनं नेतारं निर्वाचयति तदा किं संकेतं प्रेषयति?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलने (हमास) ६ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत्,याह्या सिन्वारः अद्यैव हतस्य इस्माइलहनीयेहस्य उत्तराधिकारी भूत्वा हमास-पोलिट्ब्यूरो-सङ्घस्य नेता अभवत् ।
यतः अस्मिन् मासे तृतीये दिनाङ्के नूतननेतुः चयनविषये परामर्शः आरब्धः इति वक्तव्यं प्रकाशितवान्, तस्मात् केवलं कतिपयेषु दिनेषु एव अन्तिमरूपं प्राप्तम्, यत् अनेकेषां मृत्योः अनन्तरं शीघ्रं प्रतिस्थापनस्य चयनस्य हमासस्य पूर्वशैल्या सह सङ्गतम् अस्ति नेतारः ।
परन्तु, पूर्वं सर्वैः दलैः ध्यानं दत्तं सिन्वारः एव न तु अन्ये अभ्यर्थिनः किमर्थम्? किं कट्टरपक्षीयः इति मन्यमानः सिन्वारः कार्यभारं स्वीकृत्य कार्यभारं गृह्णाति, किं एतस्य अर्थः अस्ति यत् हमासः अधिककट्टरमार्गं प्रविशति, गाजादेशे युद्धविरामः अधिकं दुर्गमः भविष्यति इति?विविधप्रश्नानां उत्तरं दातुं पूर्वं वयं श्वेतकेशयुक्तेन, कृष्णभ्रूभिः, तीक्ष्णनेत्रैः च निर्वाचितेन अभ्यर्थिनः सह आरभुं शक्नुमः।
सः इस्राएलं सम्यक् जानाति
सिन्वारः कः ?
सिन्वरस्य जन्म दक्षिणगाजापट्टे खान यूनिस् इत्यस्मिन् शरणार्थीशिबिरे १९६२ तमे वर्षे अभवत् ।सः गाजा-नगरस्य इस्लामिकविश्वविद्यालयात् अरबीभाषायां स्नातकपदवीं प्राप्तवान्
१९८२ तमे वर्षे १९ वर्षे सिन्वरः प्रथमवारं इजरायल-अधिकारिभिः "इस्लामिक-क्रियाकलापैः" गृहीतः, १९८५ तमे वर्षे पुनः गृहीतः द्वितीयकारावासस्य समये सः यासिन् इत्यनेन सह मिलित्वा विश्वासं प्राप्तवान्, यः पश्चात् हमास-सङ्घस्य संस्थापकः अभवत् ।
१९८७ तमे वर्षे प्रथमस्य प्रमुखस्य प्यालेस्टिनी-विद्रोहस्य वर्षे यासिन् हमास्-सङ्घस्य स्थापनां कृतवान्, तत्क्षणमेव सिन्वारः अपि तस्मिन् सम्मिलितः ।
तदनन्तरवर्षे सिन्वरः समूहस्य सुरक्षाशाखायाः सहसंस्थापकः अभवत्, गुप्तचर-एककस्य नेतृत्वं च कृतवान् ।
१९८८ तमे वर्षे सिन्वरः इजरायल्-सैनिकद्वयस्य वधस्य शङ्केन इजरायल्-देशेन दोषी इति ज्ञात्वा २० वर्षाणाम् अधिकं कालपर्यन्तं कारागारं गतः इति वक्तुं शक्यते ।
परन्तु सिन्वरः २० वर्षाणाम् अधिकं कारावासं न व्ययितवान् । सः हिब्रूभाषां शिक्षितवान्, तस्मिन् प्रवीणः अभवत्, इजरायलस्य वृत्तपत्राणि पठितुं च शक्नोति स्म । सः कारागारस्य नेता अपि अभवत्, कैदिनः कारागारस्य कर्मचारिभिः सह वार्तालापं कर्तुं प्रेरितवान् ।
इजरायल-सर्वकारेण "कैदी" सिन्वरस्य प्रदर्शने टिप्पणी कृता: करिश्माई, नेतृत्वं, असाधारणं सहनशक्तिः, क्रूरः, हेरफेरः, सामग्री, धूर्तः, रहस्यमयः...
इजरायलस्य विषये यत् अधिकं जानाति स्म तस्मात् सः इजरायलस्य विषये अधिकं जानाति स्म इति इजरायलस्य पूर्वसेना प्रमुखः अवदत् ।
वाशिङ्गटन इन्स्टिट्यूट् फ़ॉर् नियर ईस्ट पॉलिसी इत्यस्य शोधकर्त्ता एहुद् यारी इत्यनेन कारागारे स्थित्वा सिन्वरस्य चतुर्वारं साक्षात्कारः कृतः ।
तस्य दृष्टौ सिन्वरः "अत्यन्तं धूर्तः चतुरः च, यः पुरुषः स्वस्य करिश्मां चालू-निष्क्रान्तं कर्तुं जानाति" ।
यारी स्मरणं कृतवान् यत् यदा सिन्वारः तस्मै अवदत् यत् इजरायलस्य विनाशः अवश्यं करणीयः इति, प्यालेस्टाइनदेशे यहूदीनां कृते स्थानं नास्ति इति आग्रहं करोति स्म तदा "सः विनोदं कृत्वा वदति स्म यत् 'कदाचित् भवतः कृते अपवादं करिष्यामः' इति
"सः क्रूरं अनुशासनं प्रवर्तयन् अपि आसीत्" इति यारी अवदत् "हमास-नगरस्य जनाः जानन्ति स्म, अद्यापि जानन्ति च यत् यदि भवान् सिन्वरस्य आज्ञां न पालयति तर्हि भवतः जीवनं संकटग्रस्तम् अस्ति" इति ।
२०११ तमे वर्षे इजरायल्-हमास-देशयोः मध्ये कैदी-अदला-बदली-सौदान्तरस्य भागरूपेण सिन्वरः मुक्तः अभवत् ।
कारागारात् मुक्तस्य अनन्तरं सिन्वरः शीघ्रमेव हमास-सङ्घस्य पङ्क्तौ उत्थितः । २०१३ तमे वर्षे सिन्वरः गाजापट्टिकायां हमास-पोलिट्ब्यूरो-सदस्यत्वेन निर्वाचितः, २०१७ तमे वर्षे गाजा-पट्ट्यां हमास-सङ्घस्य नेता अभवत् । अस्य अधिकांशस्य सम्बन्धः हमास-पितृपुरुषत्वेन तस्य अपार-लोकप्रियतायाः, इजरायल्-देशे सलाखयोः पृष्ठतः तस्य बलिदानस्य च अस्ति ।
हमास-देशे एकः भारीभारः इति नाम्ना सिन्वारः स्वाभाविकतया इजरायल-पक्षे कण्टकः अभवत् । इजरायल-नेतृणां हत्यासूचौ तस्य नाम बहुधा दृश्यते तथा च सः इजरायलस्य "अत्यन्तं वांछित-अपराधिषु" अन्यतमः इति सूचीकृतः अस्ति । परन्तु सः इजरायलस्य वधप्रयासात् अपि बहुवारं पलायितवान् ।
सिन्वरः हमास-सङ्घस्य कट्टरप्रतिनिधिः इति मन्यते, सः "खान-युनिस्-साई" इति नाम्ना प्रसिद्धः अस्ति ।
तस्मिन् एव काले सः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य एकः मास्टरमाइण्ड् इति इजरायल्-देशेन अपि गण्यते । परन्तु अल-अक्सा-जलप्रलयस्य अभियानस्य अनन्तरं सिन्वारः पुनः कदापि न दृष्टः । तस्य जीवनं मृत्युः च कदाचित् रहस्यं मन्यते स्म, केचन वदन्ति स्म यत् सः गाजा-देशस्य गुप्तसुरङ्गेषु निगूढः आसीत् ।
वर्चस्वं पुष्टयन्ति
पूर्वं हनीयेह इत्यस्मात् अन्ये अभ्यर्थिनः कार्यभारं स्वीकुर्वन्ति इति चर्चा आसीत्, यत्र पूर्वपोलिट्ब्यूरोनेता खालिद् मेशालः अपि अस्ति यत् अन्ते सः सिन्वरस्य चयनं किमर्थं कृतवान्?
केचन विश्लेषकाः दर्शितवन्तः यत् हनीयेहस्य हत्यायाः अनन्तरं सिन्वरः हमासस्य सर्वाधिकशक्तिशाली नेता इति गण्यते स्म अपि च, कट्टरपंथी आकृतिः सिन्वारस्य परिचयः इजरायल्-देशाय अपि प्रबलं संकेतं प्रत्यक्षं च आव्हानं प्रेषितवान्, यत् सूचयति यत् हमासः मार्गस्य प्रतिरोधं निरन्तरं करिष्यति इति
अस्मिन् विषये निङ्ग्क्सिया विश्वविद्यालयस्य चीन अरब अध्ययनसंस्थायाः कार्यकारीनिदेशकः निउ झिन्चुन् इत्यस्य मतं यत् सिन्वारः हमासस्य अन्तः निर्णयशक्तियुक्तः सशक्तः व्यक्तिः सर्वदा एव अस्ति। पूर्वं दीर्घकालं यावत् सिन्वरः हमासस्य वास्तविकः नेता अस्ति अस्मिन् समये पोलिट्ब्यूरो-सङ्घस्य नेता इति तस्य चयनं वस्तुतः तस्य नेतृत्वस्य स्थितिस्य औपचारिकपुष्टिः अस्ति । तस्मिन् एव काले विगतमासेषु इजरायल्-देशः हमास-सङ्घस्य अनेकेषां वरिष्ठ-सदस्यानां उपरि आक्रमणं कृत्वा मारितवान्, यत्र पोलिट्-ब्यूरो-सङ्घस्य प्रथम-नम्बर-द्वितीय-आकृतयः, हनीयेह-अलुरी-इत्येतत् अन्यस्मिन् अर्थे एतेन सिन्वरस्य भवितुं मार्गः प्रशस्तः अभवत् नेता .
परन्तु निउ ज़िन्चुन् इत्यस्य दृष्ट्या अद्यापि सिन्वारस्य चयनं आश्चर्यजनकं भवति सः पूर्वं निवेदितेषु प्रियतमेषु नासीत् । अस्य चयनस्य अर्थः अस्ति यत् हमासस्य अन्तः सत्ता सैन्यगुटेषु, कट्टरपंथीगुटेषु, गाजा-गुटेषु च अधिकाधिकं केन्द्रीकृता अस्ति ।
हमासः राजनैतिकसैन्यगुटेषु, मध्यमपक्षीयकट्टरपक्षेषु, तथैव दोहाकेन्द्रं, गाजाकेन्द्रं च विभक्तः अस्ति, यत्र हानियेहः पूर्वस्य प्रतिनिधित्वं करोति, सिन्वारः उत्तरस्य प्रतिनिधित्वं करोति
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य सत्ताकेन्द्रं अधिकाधिकं उत्तरस्य प्रति झुकति, सैन्यगुटाः, कट्टरपंथीगुटाः, गाजा च अधिकाधिकं प्रभावशालिनः अभवन् अद्यत्वे हमास-सङ्घः सत्तासंक्रमणद्वारा स्वस्य सैन्यपक्षस्य, कट्टरपंथीपक्षस्य, गाजा-केन्द्रस्य च वर्चस्वस्य आधिकारिकरूपेण पुष्टिं करोति ।
अद्यापि शान्तिवार्तायाः आशा अस्ति वा ?
हन्येहः तुल्यकालिकरूपेण मध्यमः व्यावहारिकः च इति मन्यते स्म, सिन्वारः तु कठोरः कट्टरपंथी च इति मन्यते स्म ।
केचन जनाः मन्यन्ते यत् एषः विकल्पः कठिनं अविश्वासपूर्णं च संकेतं प्रेषयति, यत् हमासः अधिकं कट्टरपंथी रेखां गृह्णीयात् इति प्रकाशयति, यस्य सामना कर्तुं अधिककठिनं प्रतिद्वन्द्वी भविष्यति, भविष्ये युद्धविरामस्य वार्ता अपि कठिना भविष्यति।
निउ झिन्चुन् इत्यस्य मतं यत् तस्य बहु सारभूतः प्रभावः न भविष्यति। यथा, यदा युद्धविरामवार्तालापस्य विषयः आगच्छति तदा सिन्वरस्य कार्यभारग्रहणस्य अर्थः न भवति यत् आशा कृशः भवति इति अनेके संकेताः तत् सिद्धयितुं शक्नुवन्ति।
प्रथमं यदा हमासस्य बहवः वरिष्ठाः अधिकारिणः मारिताः तदा आरभ्य सिन्वारस्य हानियेहस्य प्रतिस्थापनस्य घोषणापर्यन्तं हमासः वार्तायां निवृत्तेः घोषणां न कृतवान् प्रत्युत वार्तालापः निरन्तरं भविष्यति इति उक्तवान्, सम्झौतां प्राप्तुं च प्रतिबद्धः अस्ति , यत् दर्शयति यत् वार्ता हमासस्य हिताय अस्ति , नेतृत्वपरिवर्तनस्य कारणेन परिवर्तनं न भविष्यति।
द्वितीयं, पूर्ववार्तालापानां नेतृत्वं वस्तुतः सिन्वारेन कृतम्, यत्र गतवर्षे द्वन्द्वस्य अनन्तरं प्राप्तः अस्थायीयुद्धविरामसम्झौता, तथैव वर्तमानवार्तालापेषु हमास-सङ्घटनेन कृताः केचन रियायताः, सम्झौताः च सन्ति, ये सर्वे सिन्वारस्य इच्छायाः अविभाज्याः सन्ति
तृतीयम्, १० मासानां संघर्षानन्तरं हमासस्य बलं बहु दुर्बलं जातम्, इजरायलविरुद्धं प्रतियुद्धं कर्तुं असमर्थः अस्ति । हनीयेहस्य हत्यायाः अनन्तरं बहिः जगतः केन्द्रबिन्दुः अपि इरान्-लेबनान-हिजबुल-सङ्घः इजरायल्-विरुद्धं कथं प्रतिकारं कृतवन्तौ इति विषये अपि आसीत्, न तु हमास-सङ्घः कथं प्रतिकारं कृतवान् इति हमास-सङ्घस्य वस्तुतः प्रतियुद्धस्य शक्तिः नास्ति, तस्य हस्ते स्थापितानि पत्तकानि न्यूनानि भवन्ति, युद्धविराम-वार्तालापः एव एकमात्रं पत्तकम् इति वक्तुं शक्यते ।
निउ ज़िन्चुन् इत्यनेन दर्शितं यत् यद्यपि सिन्वरः कठोरपक्षीयः कट्टरपंथी च इति गण्यते तथापि सः अविवेकी व्यक्तिः नास्ति तथा च व्यावहारिकपक्षः अपि अस्ति । इदानीं कृते हमासस्य अस्तित्वं सुनिश्चितं करणं तस्य कृते प्रथमं भवति।
“सिन्वारः एकः व्यावहारिकः अस्ति यः वास्तविकस्थित्यानुसारं राजनैतिकवार्तालापस्य सशस्त्रहिंसायाः च मध्ये आगत्य आगत्य परिवर्तनं करिष्यति” इति यूरोपीयविदेशसम्बन्धपरिषदः वरिष्ठनीतिसहकारिणः ह्यु लोवाट् अवदत्
निउ ज़िन्चुन् इत्यनेन अपि उक्तं यत् सिन्वारस्य अधिग्रहणेन प्यालेस्टिनी-अन्तर्गत-मेलनं कठिनं भवितुम् अर्हति, यतः तस्य पूर्ववर्ती हनीयेहः तुल्यकालिकरूपेण मध्यमः इति मन्यते, फतह-सह-मेलनं कर्तुं आशां च करोति स्म, यदा तु सिन्वरः तुल्यकालिकरूपेण कठोरः आसीत् तदतिरिक्तं सिन्वारेन त्यक्तस्य गाजापट्टिकायाः ​​नेतारपदं कः स्वीकुर्यात् इति भविष्ये अपि ध्यानस्य योग्या प्रवृत्तिः अस्ति।
Jiefang Daily·Shangguan News इत्यस्मात् मूललेखाः अनुमतिं विना पुनर्मुद्रणं सख्यं निषिद्धम् अस्ति।
लेखकः लिआओ किन
WeChat सम्पादकः : एकः टोङ्गः
प्रूफरीडिंगः मिस् पि
प्रतिवेदन/प्रतिक्रिया