समाचारं

ब्रिटिशजनता ओर्कसस्य अन्तरिक्षसंस्करणस्य निर्माणस्य विरोधं करोति, स्थानीयजनानाम् स्वास्थ्याय खतरान् जनयति इति योजनायाः निन्दां करोति च ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-"डेली टेलिग्राफ्" इति पत्रिकायाः ​​८ दिनाङ्के उक्तं यत् रॉयल-वायुसेना वेल्स-देशस्य पेम्ब्रोक्शायर-नगरस्य काल्डर्-अड्डे उपग्रहाणां अन्येषां च अन्तरिक्षयानानां अनुसरणार्थं दीर्घदूरपर्यन्तं पूर्वचेतावनी-रडार-स्थानकं निर्मातुम् इच्छति इति कथ्यते "चीन-रूस-सदृशेभ्यः देशेभ्यः अन्तरिक्ष-धमकीभ्यः प्रतिक्रियां ददति", परियोजनायाः नाम “गहन-अन्तरिक्ष-उन्नत-रडार-क्षमता” इति अस्ति ।
ब्रिटिशमाध्यमानां अनुसारं एषा सुविधापरियोजना संयुक्तराज्यस्य, अमेरिकादेशस्य, आस्ट्रेलियादेशस्य च मध्ये "Ocus" सम्झौतेः भागः अस्ति, यत् सदस्यराज्यानां मध्ये संवेदनशीलप्रौद्योगिकीनां स्थानान्तरणस्य अनुमतिं ददाति अमेरिकी "स्पेस् न्यूज" इति जालपुटस्य पूर्वप्रतिवेदनानुसारं "डीप् स्पेस एडवांस्ड रडार कैपेबिलिटी" इत्यनेन संयुक्तराज्यसंस्था, आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम् च देशेषु त्रीणि रडारस्थानकानि निर्मातुं योजना अस्ति, येषां निर्माणं २०३० तमे वर्षे सम्भवति इति अपेक्षा अस्ति तेषु प्रथमं रडारस्थानकं पश्चिम-ऑस्ट्रेलिया-देशस्य एक्स्माउथ्-नगरे निर्मितम्, द्वितीयं रडार-स्थानकं च यूनाइटेड् किङ्ग्डम्-देशस्य काल्डर्-बेस्-इत्यत्र निर्मितम् ।
परन्तु "डीप स्पेस एडवांस्ड रडार कैपेबिलिटी" योजनायाः कार्यान्वयनकाले ब्रिटिशजनतायाः विरोधः अभवत् । ब्रिटिश-प्रसारणनिगमस्य (BBC) अनुसारं पेम्ब्रोकशायर-नगरस्य जनाः योजनाकृतस्य उच्चशक्तियुक्तस्य रडारस्य निन्दां कृत्वा विरोधं कृतवन्तः यत् स्थानीयजनानाम् स्वास्थ्यं संकटग्रस्तं भवति, स्थानीयपर्यटन-उद्योगस्य क्षतिं च करोति इति
"यदि अमेरिका व्यापकं अन्तरिक्षस्थितिजागरूकताव्यवस्थां निर्मातुम् इच्छति तर्हि विश्वे निगरानीयसुविधाः परिनियोजितव्याः।" निगरानीय-नियन्त्रण-सुविधानां निर्माणार्थं प्रयुक्तः , अमेरिकी-वायु-अन्तरिक्षस्य "लाभः" इति गण्यते ।
सैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्गः ९ दिनाङ्के "ग्लोबल टाइम्स्" इति संवाददात्रे अवदत् यत् अमेरिका, आस्ट्रेलिया, यूनाइटेड् किङ्ग्डम् च सर्वे "पञ्चनेत्रगठबन्धनस्य" सदस्याः सन्ति तथा च "ओकस" गठबन्धनस्य सदस्याः सन्ति एतादृशी व्यवस्थां सुदृढां कर्तुं शक्यते उच्चकक्षायुक्तानां उपग्रहाणां नियन्त्रणं, विशेषतः भूस्थिरकक्षायाः निरीक्षणक्षमता।
"'डीप स्पेस एडवांस्ड रडार कैपेबिलिटी' कार्यक्रमः स्पष्टतया उपग्रहनिगरानीयप्रणाली अस्ति यस्य मूलं अमेरिका अस्ति।" स्वदेशेभ्यः खतराम् उत्पद्यन्ते इति बृहत्-परिमाणस्य भू-आधारित-रडार-प्रणालीनां निर्माणार्थं बहु धनं भवति । अतः चीन-रूस-देशयोः धमकीम् अतिशयोक्तिं कृत्वा ब्रिटिश-पक्षः केवलं आतङ्कं जनयितुं शक्नोति यत् देशस्य राष्ट्रियसुरक्षायाः कृते अल्पमहत्त्वं विद्यमानानाम् एतासां सुविधानां निर्माणे ब्रिटिश-सैन्यस्य समर्थनं जनसमूहं कर्तुं शक्नोति |.
प्रतिवेदन/प्रतिक्रिया