समाचारं

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य उपसेनापतिः उक्तवान् यत् इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति, व्हाइट हाउस् इत्यनेन च प्रतिक्रिया दत्ता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं ईरानी-माध्यमानां समाचारानाम् उद्धृत्य इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य उपसेनापतिः मेजर जनरल् अली फदावी इत्यनेन ९ तमे स्थानीयसमये उक्तं यत् इराणस्य सर्वोच्चनेतुः आयातल्लाह-अली खामेनी इत्यस्य प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास-इत्यस्य) आदेशान् इराणं कार्यान्वितं करिष्यति ). व्हाइट हाउस् इत्यनेन प्रतिक्रियारूपेण उक्तं यत् सः प्रासंगिकानि टिप्पण्यानि "गम्भीरतापूर्वकं" गृह्णीयात्, इजरायलस्य रक्षणे संसाधनानाम् निवेशं करिष्यति च इति ।
विदेशीयमाध्यमेभ्यः अली फदावी इत्यस्य सूचनाः चित्राणि च
प्रतिवेदनानुसारं ईरानीमाध्यमेन फदावी इत्यस्य उद्धृत्य उक्तं यत्, “इजरायलस्य कठोरदण्डं दातुं इस्माइलहनीयेहस्य प्रतिशोधस्य च सर्वोच्चनेतुः (खामेनेई) आदेशाः स्पष्टाः निर्विवादाः च सन्ति...एते आदेशाः सर्वोत्तमरूपेण कार्यान्विताः भविष्यन्ति। " " .
प्रतिवेदनानुसारं यदा पत्रकारैः फदवी इत्यस्य वचनस्य प्रतिक्रियायाः विषये पृष्टः तदा व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः रणनीतिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् इजरायलस्य रक्षणार्थं अमेरिकादेशः अस्मिन् क्षेत्रे बहु संसाधनं निवेशयितुं सज्जः अस्ति adding, "यदा वयं एतादृशानि टिप्पण्यानि शृणोमः तदा अस्माभिः तत् गम्भीरतापूर्वकं ग्रहीतव्यं, वयं च कुर्मः।"
पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं हमास-सङ्घः ३१ जुलै दिनाङ्के पुष्टिं कृतवान् यत् हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य हत्या तस्मिन् दिने प्रातःकाले ईरानी-राजधानी-तेहरान-नगरे अभवत् हमासः अवदत् यत् इजरायल्-देशेन एव एषा हत्या कृता, "कायरता" इति, हमास-सङ्घः प्रतिकारं करिष्यति इति । इजरायल्-देशः तस्य विषये किमपि वक्तुं अनागतवान् । इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इरान्देशे हनीयेहस्य हत्या अभवत्, तस्य प्रतिशोधः इराणस्य "दायित्वम्" अस्ति तथा च इरान् इजरायल् इत्यस्मै "तीव्रदण्डं दास्यति" इति।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं पञ्चदशकस्य प्रवक्ता सिङ्गर् द्वितीयदिने एकं वक्तव्यं प्रकाशितवान् यत् रक्षासचिवः ऑस्टिन् इजरायलस्य समर्थनं वर्धयितुं अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान्, तथा च अमेरिकादेशः विविध-आपातकालानाम् प्रतिक्रियां दातुं सज्जः अस्ति इति सुनिश्चितं कृतवान्। न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् पञ्चदशपक्षेण द्वितीयदिने घोषितं यत् मध्यपूर्वं प्रति वायुसेनायाः एफ-२२ युद्धविमानानाम् अतिरिक्तं स्क्वाड्रनं प्रेषयिष्यति, तथैव बैलिस्टिकक्षेपणास्त्रं अवरुद्धुं समर्थानां नौसेनायाः क्रूजर-विध्वंसकानां च अज्ञातसङ्ख्यां प्रेषयिष्यति, तथा च आवश्यकता चेत् अधिकं प्रेषयिष्यति स्म। वालस्ट्रीट् जर्नल् पत्रिकायाः ​​८ तमे स्थानीयसमये एकस्य अनामस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् अमेरिका-देशेन इराणं चेतवति यत् यदि इरान् इजरायल्-देशे प्रमुखं आक्रमणं करोति तर्हि इराणस्य नूतनसर्वकारस्य अर्थव्यवस्थायाश्च “विनाशकारी आघातः” भवितुम् अर्हति इति
तदतिरिक्तं टाइम्स् आफ् इजरायल् इति वृत्तपत्रेण ९ दिनाङ्के प्रकाशितं यत् यदा पृष्टं यत् इराणः इजरायल्-हमास-योः मध्ये अगस्तमासस्य १५ दिनाङ्के युद्धविराम-वार्तालापस्य अग्रिम-चक्रस्य अनन्तरं यावत् स्वस्य प्रतिकार-कार्यं स्थगयिष्यति वा इति तदा संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायी-मिशनेन उक्तं यत् इराणं आशास्ति would प्रतिक्रिया "एतस्मिन् समये, प्रकारेण च आसीत् यत् सम्भाव्यं युद्धविरामं न क्षीणं करिष्यति" इति । संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन एकस्मिन् वक्तव्ये उक्तं यत् "अस्माकं प्रथमा प्राथमिकता गाजादेशे स्थायियुद्धविरामं प्राप्तुं वर्तते, हमासेन स्वीकृतं किमपि सम्झौतां वयं स्वीकुर्मः" इति।
प्रतिवेदन/प्रतिक्रिया