समाचारं

मैक्रोन् मिस्र-कतार-यूके-देशयोः नेताभिः सह भाषितवान्, गाजा-पट्टिकायां तत्कालं युद्धविरामस्य आह्वानं च कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांसदेशस्य राष्ट्रपतिभवनेन अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रेसविज्ञप्त्यानुसारं राष्ट्रपतिः मैक्रोन् अद्यैव मध्यपूर्वस्य स्थितिविषये मिस्र-कतार-युनाइटेड्-किङ्ग्डम्-देशयोः नेताभिः सह दूरभाषं कृतवान्, यत्र तत्कालं युद्धविरामस्य आह्वानं कृतवान् गाजापट्टी इति ।
△मैक्रोन (दत्तांश मानचित्र) २.
मिस्रस्य राष्ट्रपतिः सिसी, कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः च सह दूरभाषेण मैक्रोन् इत्यनेन उक्तं यत् तनावपूर्णपरिस्थितेः सम्मुखे गाजापट्टे युद्धविरामस्य तत्क्षणं कार्यान्वयनम्, सर्वेषां निरोधितानां मुक्तिः, मानवीयसहायता च आवश्यकी अस्ति गाजापट्टिकायां जनाः । त्रयाणां देशानाम् नेतारः क्षेत्रीयतनावानां वर्धने महतीं चिन्ताम् अभिव्यक्तवन्तः, सर्वेषां सम्बन्धितपक्षेभ्यः प्रतिकारं स्थगयितुं, क्षेत्रस्य आपदायां न पतितुं च आह्वानं कृतवन्तः। त्रयाणां देशानाम् नेतारः "द्विराज्यसमाधानम्" आधारितं संकटस्य स्थायिविश्वसनीयसमाधानस्य अन्वेषणं निरन्तरं प्रवर्तयितुं सहमताः अभवन्
फ्रांसदेशस्य राष्ट्रपतिभवनस्य अन्यस्य विज्ञप्तेः अनुसारं मैक्रों ब्रिटिशप्रधानमन्त्री स्टारमर इत्यनेन सह दूरभाषेण उक्तवान् यत् गाजापट्टे युद्धविरामः स्थानीयनागरिकाणां रक्षणार्थं, मानवीयसहायताप्रदानार्थं, स्थितिं सुलभं कर्तुं च आवश्यकी अस्ति।
इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् बहुपक्षस्य मध्यस्थतायाः कारणात् इजरायल् गाजापट्टे पुनः युद्धविरामं आरभ्य अस्मिन् मासे १५ दिनाङ्के निरुद्धानां मुक्तिं कर्तुं वार्तालापं कर्तुं सहमतः अस्ति।
स्रोतः - सीसीटीवी न्यूजगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: मा Junxian
प्रतिवेदन/प्रतिक्रिया