समाचारं

"Immersive Talent Attraction" इति कम्पनीयां सम्मिलितुं पूर्वं ३ दिवसान् यावत् निःशुल्कपरीक्षणं आरभते

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुबेई दैनिक (रिपोर्टरः झाङ्ग झेन्झेन्, संवाददाता वु फी, डोङ्ग ज़िन्काई) अगस्तमासस्य ८ दिनाङ्के वुहान पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रे "ऑप्टिकल वैली टैलेण्ट् एट्रैक्शन स्पेशल ट्रेन" क्रियाकलापस्य आरम्भस्य घोषणां कर्तुं पत्रकारसम्मेलनं कृतम् अस्मिन् शरदऋतौ ऑप्टिक्स-उपत्यकायाः ​​उत्कृष्टाः स्नातकाः ये भर्तीं कर्तुं बीजिंग-शङ्घाई-नगरयोः गच्छन्ति, ते "ऑप्टिक्स-उपत्यका-प्रतिभा-भर्ती-रेलगाडी" गृहीत्वा कम्पनीयां सम्मिलितुं पूर्वं त्रयः दिवसाः यावत् ऑप्टिक्स-उपत्यकायां कार्यस्य जीवनस्य च अनुभवं कर्तुं शक्नुवन्ति तथा अन्यव्ययस्य भुक्तिः पूर्वसरोवर उच्चप्रौद्योगिकीमण्डलेन भविष्यति उत्तरदायी अस्ति।
सितम्बरमासतः अक्टोबर्पर्यन्तं पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रं क्षेत्रे प्रायः ४० उच्चगुणवत्तायुक्तानां नियोक्तृणां आयोजनं करिष्यति, यथा हुआगोङ्गप्रौद्योगिकी, फाइबरहोम्सञ्चारः च, येन शङ्घाई जियाओ टोङ्गविश्वविद्यालये, फुडानविश्वविद्यालये, सिंघुआविश्वविद्यालये च विशेषकार्यमेलाः आयोज्यन्ते, येन तेषां नियुक्तिः भवति सूक्ष्मविद्युत्, नवीनसामग्री इत्यादिषु प्रमुखेषु छात्राः उत्कृष्टाः स्नातकाः।
ये स्नातकाः कार्यमेलायां कम्पनीभिः सह प्रारम्भिकरोजगारस्य अभिप्रायं प्राप्नुवन्ति तेषां कृते "ऑप्टिक्स वैली टैलेण्ट् एट्रैक्शन् स्पेशल ट्रेन" बसपास् प्राप्स्यति। छात्राणां केवलं स्वसामानं समायोजयितुं, स्वस्य बसपास् आनेतुं, स्थानीयं उच्चगतिरेलस्थानकं प्रति गन्तुं च आवश्यकं भवति ततः ते पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य अभिप्रेतकम्पनीनां च भ्रमणार्थं "ऑप्टिक्स वैली टैलेण्ट् इन्ट्रोडक्शन् रेलयानेन" गन्तुं शक्नुवन्ति।
त्रिदिनानां द्विरात्रौ च निःशुल्कभ्रमणस्य कालखण्डे छात्राः “जीवनभ्रमणं”, “कार्यभ्रमणं”, “सांस्कृतिकभ्रमणं” “मनोरञ्जनभ्रमणं” च क्रियाकलापयोः भागं गृह्णन्ति येन ऑप्टिक्स-उपत्यकायाः ​​कार्य-जीवन-वातावरणस्य विषये विमर्शात्मक-अवगमनं प्राप्स्यति |.
छात्राः ऑप्टिक्स वैली टैलेण्ट् अपार्टमेण्ट् इत्यत्र निवसन्ति, मेट्रोयानेन वा शटलबसेन वा कार्यं कर्तुं गमिष्यन्ति, वरिष्ठकार्यकारीभिः सह साक्षात्कारं कर्तुं कम्पनीं गमिष्यन्ति, भोजनालयं गत्वा भोजनं करिष्यन्ति, तथा च प्रथमतया अनुभविष्यन्ति यत् एतत् कीदृशं भवति कार्यरतः व्यक्तिः । तस्मिन् एव काले ते ऑप्टिक्स-उपत्यकायाः ​​स्काईट्रेन-इत्यत्र अपि चेक-इनं करिष्यन्ति, येन ते ऑप्टिक्स-उपत्यकायाः ​​मध्यनगरस्य परिभ्रमणं करिष्यन्ति, वुहान-नगरस्य प्रसिद्धानि दर्शनीयस्थलानि गमिष्यन्ति, विशेषतायुक्तानां वाणिज्यिकजिल्हानां अनुभवं करिष्यन्ति, विविध-विशिष्टानां स्वादनं करिष्यन्ति, ऑप्टिक्स-उपत्यकायाः ​​"आतिशबाजीं" च अनुभविष्यन्ति .
वुहान-नगरे बहवः विश्वविद्यालयाः सन्ति, अतः अन्यस्थानात् प्रतिभानां नियुक्त्यर्थम् अद्यापि ऑप्टिक्स-उपत्यका किमर्थम् महत् प्रयत्नः करोति ? पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य संगठनविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् वुहान-छात्राः प्रकाशिकी-उपत्यकायां नवीनतायां उद्यमशीलतायां च सदैव मुख्यशक्तिः अभवन् अस्मिन् वर्षे प्रथमार्धे ऑप्टिक्स वैली इत्यनेन हानवंशस्य ९ विश्वविद्यालयेषु १४ परिसरनियुक्तयः आरब्धाः, येषु हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयः, वुहानविश्वविद्यालयः च सन्ति अन्यस्थानात् प्रतिभानां नियुक्त्या ऑप्टिक्स-उपत्यकायां अधिकविविधप्रतिभासंरचनायाः प्रवर्धनं भविष्यति तथा च प्रकाशिकी-उपत्यकायां अभावयुक्तानां प्रतिभानां आकर्षणं भविष्यति।
रिपोर्ट्-अनुसारं ऑप्टिक्स-उपत्यकायां द्वौ सामरिकौ उदयमानौ उद्योगसमूहौ निर्मितौ: "ऑप्टिकलकोरस्क्रीन्-टर्मिनल-जालम्" तथा च जीवनं स्वास्थ्यं च, येषु युवानां प्रतिभानां महती माङ्गलिका अस्ति सांख्यिकी दर्शयति यत् २०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य ऑप्टिक्स-उपत्यकायां कुलम् ९८,००० कार्याणि प्रदत्तानि सन्ति । तेषु ऑप्टोइलेक्ट्रॉनिकसूचना-उद्योगः कार्य-माङ्गस्य ४२% भागं, जीवन-स्वास्थ्य-उद्योगस्य ३३%, डिजिटल-अर्थव्यवस्था-उद्योगस्य २८% भागः च अस्ति "वयं बीजिंग-शङ्घाई-नगरयोः प्रसिद्धेषु विश्वविद्यालयेषु गच्छामः, तदनुरूपेषु प्रमुखेषु छात्राणां समीचीनतया नियुक्तिं कर्तुं शक्नुमः।"
ऑप्टिक्स वैली अन्यस्थानात् उच्चगुणवत्तायुक्तान् स्नातकानपि कथं आकर्षितुं शक्नोति? उपर्युक्तः प्रभारी व्यक्तिः अवदत् यत् पूर्ववर्षेषु विदेशेषु नियुक्तिकाले विदेशीयप्रतिभानां ऑप्टिक्स-उपत्यकायाः ​​तस्याः कम्पनीनां च अवगमनस्य अभावः आसीत्, अतः आकर्षकपदानां प्रतिस्पर्धात्मकवेतनस्य च सम्मुखे अपि तेषां चिन्ता भविष्यति "एषः 'विसर्जनात्मकः अनुभवः' प्रतिभाभ्यः अधिकं सहजं अनुभवं दास्यति। तस्मिन् एव काले ऑप्टिक्स-उपत्यका इत्यनेन प्रकाश-इलेक्ट्रॉनिक-सूचना-जीवन-स्वास्थ्य-इत्यादीनां लाभप्रद-उद्योगेषु समृद्धं औद्योगिक-पारिस्थितिकी-विज्ञानं निर्मितम्, यत् प्रतिभानां अधिक-स्वतन्त्रतया प्रवाहं कर्तुं, अधिकं प्राप्तुं च सक्षमं कर्तुं शक्नोति वृद्धिः।" अन्तरिक्षम्। एते प्रतिभानां कृते दृढतरं आकर्षणं सृजन्ति।”
२०१७ तमे वर्षात् आरभ्य ऑप्टिक्स-उपत्यकायां ६,००,००० तः अधिकाः महाविद्यालयस्य छात्राः कार्याणि अन्वेष्टुं, व्यवसायान् आरभ्य आकृष्टाः सन्ति । अस्मिन् वर्षे प्रथमार्धे ऑप्टिक्स-उपत्यकायाः ​​सकलराष्ट्रीयउत्पादस्य १०.२% वृद्धिः अभवत्, येन "उच्चवृद्धिः, स्थिरवृद्धिः च" अभवत् ।
हुबेई दैनिकग्राहकः हुबेई-विश्वस्य प्रमुखघटनासु केन्द्रितः अस्ति, एतत् न केवलं उपयोक्तृभ्यः आधिकारिकनीतिव्याख्यां, ताजाः उष्णवार्ताः, व्यावहारिकाः च सुविधाजनकाः सूचनाः च प्रदाति, अपितु हस्तगतं वृत्तपत्रपठनं, रिपोर्टिंग्, इत्यादीनां विशेषकार्यस्य श्रृङ्खलां अपि प्रारभते शिक्षणं, तथा च ऑनलाइन-अन्तर्क्रिया।
प्रतिवेदन/प्रतिक्रिया