समाचारं

अर्थशास्त्री : जापानस्य बैंकेन व्याजदराणि वर्धितानि तथा च अमेरिकी आर्थिकदत्तांशः अपेक्षितापेक्षया न्यूनः अभवत्, येन विपण्यं कम्पितम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अस्य सप्ताहस्य आरम्भे जापानस्य बैंकेन नीतिव्याजदराणां वृद्धिः, अमेरिकी-आर्थिक-आँकडानां अपेक्षाभ्यः न्यूनता इत्यादिभिः कारकैः प्रभावितः जापानी-प्रतिभूति-विपण्ये विदेशीय-विनिमय-बाजारे च प्रबल-उतार-चढावः अभवत् पूर्वं जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन उक्तं यत् नीतिव्याजदरेषु एतस्याः वृद्धेः अर्थव्यवस्थायां प्रमुखः नकारात्मकः प्रभावः न भविष्यति। तथापिजापानी अर्थशास्त्रज्ञाः सूचितवन्तः यत् विपण्यस्य कृते अद्यापि आघाताः, उतार-चढावः च सन्ति । भविष्ये जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयितुं शक्नोति
हिदेओ कुमानो, जापान के आर्थिक अनुसन्धान विभाग के मुख्य आर्थिक विश्लेषक दाई-इची जीवन अनुसंधान संस्थान:यद्यपि जापानस्य बैंकस्य व्याजदरवृद्धिः अल्पा आसीत् तथापि येन येन मूल्यस्य मूल्यवृद्धिः, शेयरबजारे पतनं च इत्यादीनां विशालशृङ्खलाप्रतिक्रिया उत्पन्ना अतः अहं मन्ये यत् जापान-बैङ्कस्य व्याज-दर-वृद्ध्या वस्तुतः विपण्यां महत्त्वपूर्णः प्रभावः अभवत्, परन्तु तदपि, अहं न मन्ये यत् जापान-बैङ्कः तस्य परिणामेण व्याज-दर-सामान्यीकरण-प्रक्रियाम् अवरुद्धं करिष्यति |. जापानस्य बैंकेन ३१ जुलै दिनाङ्के पत्रकारसम्मेलने घोषितं यत् यदि मूल्यवृद्धिः अपेक्षितानुसारं २% अधिकं स्थिरं भवति तर्हि ते स्वयोजनानुसारं व्याजदराणि निरन्तरं वर्धयिष्यन्ति, यद्यपि विशिष्टसमयः न घोषितः।
कुमानो हिदेओ इत्यनेन अपि दर्शितं यत् जापानी-शेयर-बजारस्य अमेरिकी-शेयर-बजारस्य च सम्बन्धः अतीव अधिकः अस्ति । जापानी प्रतिभूतिविपण्ये विदेशीयविनिमयविपण्ये च उतार-चढावः अमेरिकी-अर्थव्यवस्थायाः विषये बहिः विश्वस्य चिन्ताम् अपि प्रतिबिम्बयति ।
हिदेओ कुमानो, जापान के आर्थिक अनुसन्धान विभाग के मुख्य आर्थिक विश्लेषक दाई-इची जीवन अनुसंधान संस्थान:सम्प्रति जापानी-शेयर-बजारः वैश्विकरूपेण अत्यन्तं अस्थिर-शेयर-बजारेषु अन्यतमः अस्ति, विशेषतः अमेरिकी-शेयर-बजारेण सह उच्च-सम्बद्धता अस्ति, उच्च-अस्थिरतायाः एकं कारणं विनिमय-दरानाम् प्रभावः इति मन्यते यदा स्टॉकमूल्यानि पतन्ति तदा येन युगपत् मूल्यं वर्धते स्टॉकमूल्यानां न्यूनता येनस्य मूल्यवृद्ध्या सह सङ्गच्छते, येन जापानीनिर्यातकम्पनीनां प्रदर्शनं क्षीणं भवति, येन स्टॉकमूल्यानि अधिकं अवसादयन्ति जापान-अमेरिका-विनिमयदरः अद्यापि स्थिरं बिन्दुं अन्विष्यति, विनिमयदरस्य उतार-चढावस्य पृष्ठतः अमेरिकी-अर्थव्यवस्थायाः विषये अद्यापि चिन्ता वर्तते यदि अस्य शरदस्य अनन्तरं अमेरिकी अर्थव्यवस्था दुर्बलतां प्राप्नोति तर्हि जापानी अर्थव्यवस्थायां अपि तस्य नकारात्मकः प्रभावः भविष्यति ।
प्रतिवेदन/प्रतिक्रिया