समाचारं

मध्यपूर्वे तनावानां मध्ये इजरायल्-इराक्-देशयोः वीथिभ्यः यत् श्रुतम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जेरुसलेम/तेहरान, १० अगस्त (रिपोर्टर् चेन् जुन्किङ्ग्, वाङ्ग झुओलुन्, शादाटी) प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिकब्यूरो इत्यस्य नेता इस्माइल हनियाहस्य हत्या इरान्देशे ३१ जुलै दिनाङ्के अभवत्। पूर्वदिने इजरायल्-देशः लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरे हिज्बुल-सङ्घस्य लक्ष्यं प्रति वायु-आक्रमणं कृतवान्, यस्मिन् हिजबुल-सङ्घस्य वरिष्ठ-सैन्यसेनापतिः फौआद्-शुकुरः, बहवः नागरिकाः च मारिताः
इरान्-लेबनान-हिजबुल-सङ्घः इजरायल्-विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तौ, येन बृहत्-स्तरीयः संघर्षः निकटः इति आशङ्का उत्पन्ना । तनावपूर्णस्थितेः मध्यं सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातारः इजरायल्-ईरान-देशयोः सड़केषु गत्वा स्थानीयसामाजिकजीवने प्रभावस्य अन्वेषणं कृतवन्तः ।
इजरायल् - जीवनं क्रमेण, आपत्कालीन-उद्धार-बलाः नियोजिताः
इजरायलीयाः दीर्घकालं यावत् "युद्धस्य अवस्थायां" सन्ति ते सम्भाव्यसङ्घर्षेषु अभ्यस्ताः इव दृश्यन्ते, परन्तु ते दीर्घकालं यावत् युद्धेन क्लान्ताः सन्ति ।
इजरायलस्य अधिकांशनगरेषु रेलमार्गाः अन्ये च सार्वजनिकयानव्यवस्थाः अद्यापि सामान्यतया प्रचलन्ति, शॉपिङ्ग् मॉल, मार्केट्, रेस्टोरन्ट् च अपि निरन्तरं प्रचलन्ति, सुपरमार्केट्-मध्ये मांसस्य, अण्डस्य, दुग्धस्य, शाकस्य, फलानां च पर्याप्तं आपूर्तिः अस्ति, मूल्यानि च स्थिराः सन्ति
इजरायलस्य आर्थिककेन्द्रस्य तेल अवीवस्य समुद्रतीरम् अद्यापि ग्रीष्मकालीनावकाशस्य आनन्दं लभमाणैः जनानां समूहः अस्ति । एकः इजरायलदेशीयः यः पेयस्य दुकानं चालयति सः पत्रकारैः उक्तवान् यत् इदानीं वीथिषु जनानां समूहः ग्राहकाः च महतीं न्यूनीकृताः सन्ति।
इजरायलस्य प्रधानमन्त्रिणः नेतन्याहू इत्यस्य १९ जुलै दिनाङ्के सैनिकानाम् निरीक्षणस्य एतत् चित्रम् अस्ति। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (इजरायलसर्वकारस्य सूचनाकार्यालयस्य सौजन्येन चित्रम्)
रिपोर्टरः उत्तर इजरायलस्य सैन्य-औद्योगिक-नगरं हाइफा-नगरं गतः, लेबनान-देशस्य हिजबुल-सङ्घः स्थानीयसैन्य-महत्त्वपूर्ण-नागरिक-सुविधासु आक्रमणं कर्तुं बहुवारं धमकीम् अयच्छत्। हाइफा-नगरस्य बृहत्तमौ होटेल्-द्वयं सम्प्रति प्रायः पूर्णतया बुकं कृतम् अस्ति, यत्र होटेल-अतिथिः मुख्यतया "समाचार-उष्णस्थानानां" अनुसरणं कुर्वन्तः मीडिया-जनाः सन्ति, इजरायलस्य उत्तरसीमातः स्थानान्तरिताः निवासिनः च सन्ति
होटेल-कक्षात् हाइफा-बन्दरस्य दृश्यं दृष्ट्वा इजरायल-नौसेनायाः जहाजाः पनडुब्बयः च समुद्रे बन्दरगाहे च भ्रमन्तः द्रष्टुं शक्यन्ते, तथा च "आयरन डोम्" रक्षाप्रणाल्याः सुसज्जिताः अनेकाः जहाजाः बन्दरगाहस्य समीपे समुद्रे लंगरिताः सन्ति
इजरायलस्य उत्तरसीमातः निष्कासितानां बहूनां परिवारानां होटेले संवाददातारः मिलितवन्तः। एकः पिता पत्रकारैः सह अवदत् यत् सः स्वपरिवारेण सह नवमासान् यावत् निष्कासितः अस्ति अधुना उत्तरसीमायां स्वगृहे उत्पादिताः द्राक्षाफलाः, द्राक्षाफलाः च पक्वाः सन्ति, परन्तु सः केवलं अन्येभ्यः तानि उद्धृत्य आनेतुं साहाय्यं कर्तुं न शक्नोति तान् होटेलम् प्रति गच्छन्तु।
सम्प्रति इजरायल-रक्षा-सेनाभिः इरान्-लेबनान-हिजबुल-सङ्घयोः सम्भाव्य-आक्रमणानां प्रतिक्रियायै प्रमुखनगरेषु आपत्कालीन-उद्धार-बलाः नियोजिताः सन्ति बृहत्-परिमाणस्य आपत्कालस्य समये प्रभावितक्षेत्रेषु उपयोक्तृणां मोबाईल-फोनेषु सचेतनान् धक्कायितुं नूतना सार्वजनिकचेतावनी-सन्देश-प्रणाली प्रयुक्ता अस्ति सीमायां केचन नगराणि विहाय इजरायल्-देशस्य अधिकांशक्षेत्राणि अद्यापि "हरितक्षेत्राणि" सन्ति, जनसमूहस्य क्रियाकलापस्य, समागमस्य आकारस्य च प्रतिबन्धाः नास्ति
इरान्- सुरक्षापरिपाटाः कठिनाः, इजरायलविरोधी, अमेरिकनविरोधी च भावनाः वर्धिताः
हनीयेहस्य हत्यायाः अनन्तरं ईरानीसर्वकारेण सुरक्षापरिपाटाः सुदृढाः कृताः । राजधानी तेहरानस्य वीथिषु अस्थायीनिरीक्षणस्थानानि योजिताः, सुरक्षाकर्मचारिणः अधिकं गस्तं कृतवन्तः । समग्रतया स्थानीयजनानाम् इजरायलविरोधि-अमेरिका-विरोधी भावनाः वर्धन्ते ।
यस्मिन् दिने हनीयेहः मारितः तस्मिन् दिने तेहरान, तबरीज्, मशहद्, केर्मान् इत्यादिषु प्रमुखनगरेषु हत्यायाः निन्दां कर्तुं प्यालेस्टाइनस्य समर्थनं च प्रकटयितुं जनसभाः, मार्चः च आयोजिताः ईरानीजनाः पश्चिमस्य मौनस्य द्विमानकस्य च विषये क्रोधं प्रकटितवन्तः, इजरायलविरोधि-अमेरिका-विरोधि-नाराणि च जपन्ति स्म, न्यायस्य, उत्तरदायित्वस्य च आग्रहं कृतवन्तः
एषः इस्माइल हनियेः (मध्यः) ३० जुलै दिनाङ्के इरान्-देशस्य तेहरान्-नगरे गृहीतः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शादाति
अगस्तमासस्य प्रथमे दिने इरान्देशे हनियायाः अन्त्येष्टिः अभवत् । यदा शववाहकः तेहरानविश्वविद्यालयात् प्रस्थितः, तेहरानस्य केन्द्रे आजादीचतुष्कं प्रति शनैः शनैः गतः तदा तेहरानविश्वविद्यालयस्य सम्मुखे मार्गे हनीयेहस्य विदां कर्तुं दशसहस्राणि जनाः पङ्क्तिं कृतवन्तः जनाः ईरानी-प्यालेस्टिनी-ध्वजान् लहरन्ति स्म, इजरायल्-अमेरिका-देशयोः निन्दां कुर्वन्तः नारान् च जपन्ति स्म ।
यदा वीथिषु पत्रकारैः साक्षात्कारः कृतः तदा तेहराननगरस्य जनाः अवदन् यत् एषा हत्या "आतङ्कवादीकार्यम् अस्ति, तस्य दण्डः अपि भविष्यति" इति । नागरिकः रेइजाई इत्यनेन उक्तं यत्, एषा हत्या इराणस्य सार्वभौमत्वस्य उल्लङ्घनं कृतवती अस्ति, अतः ईरानी-सर्वकारेण इजरायल्-देशस्य प्रति समुचितं प्रतिक्रियां दातव्या।
ईरानी महद्जो इत्यनेन उक्तं यत् तेहराननगरे हनियायाः "बलिदानः" अत्यन्तं दुःखदः घटना आसीत्, "मम विश्वासः अस्ति यत् तस्य पृष्ठतः ये योजनाकाराः अपराधिनः च अन्ततः दण्डिताः भविष्यन्ति" इति
उभयदेशानां जनाः : सामान्यजीवनं प्रति प्रत्यागन्तुं उत्सुकाः
युद्धस्य मेघस्य अधः यद्यपि द्वयोः देशयोः जनानां मानसिकता भिन्ना अस्ति तथापि वर्तमानस्य असामान्यजीवनस्य शीघ्रमेव समाप्तिः करणीयः इति बहवः जनाः समाना एव तात्कालिकाः अपेक्षां कुर्वन्ति ।
तेल अवीव-नगरे पेयस्य दुकानं चालयति इति महिला पत्रकारैः अवदत् यत् तस्याः पेयस्य दुकानं भूमध्यसागरस्य समीपे अस्ति, भण्डारस्य निगरानीयतायां तेल अवीव-नगरस्य तटीयभवने यमनस्य हुथी-सशस्त्रसेनानां ड्रोन्-आक्रमणस्य अभिलेखः अभवत् "अहम् अद्यापि प्रतिदिनं भण्डारं उद्घाटयितुं आग्रहं करोमि, मम जीवनं प्रभावितं भवतु इति न इच्छामि, परन्तु यदि युद्धं निरन्तरं भवति तर्हि अधिकाधिकाः जनाः अत्र गमिष्यन्ति।"
जुलै-मासस्य २५ दिनाङ्के इजरायल-जनाः तेल अवीव-नगरे एकां सभां कृतवन्तः, येषु शीघ्रमेव प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) सह सम्झौतां कर्तुं, गाजा-पट्ट्यां युद्धविरामं कर्तुं, निरोधितानां शीघ्रं मुक्तिं प्रवर्तयितुं च आग्रहः कृतः सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो जमाल अवद)
तेल अवीवनगरे इजरायलस्य रक्षामन्त्रालयस्य विपरीतभागे युद्धविरोधिनः प्रायः युद्धविरामस्य आह्वानार्थं, निरोधितानां शीघ्रमुक्तिं च आह्वयितुं एकत्रिताः भवन्ति काफीविक्रयणं कुर्वन् एकः स्थानीयः युवकः पत्रकारैः सह अवदत् यत् "अहं आगामिवर्षे सेनायाम् नामाङ्कनं करिष्यामि, परन्तु युद्धं निरन्तरं भवतु इति अहं न इच्छामि। प्रतिदिनं निरुद्धानां परिवारान् दृष्ट्वा अतीव असहजतां अनुभवति। अत्र गन्तुं समयः अस्ति गाजादेशे युद्धविरामसम्झौता” इति ।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य जेरुसलेम-नगरस्य पुरातननगरे पर्यटकाः प्रायः अन्तर्धानं कृतवन्तः, बहवः दुकानाः च कष्टेन एव उद्घाटिताः स्थातुं शक्नुवन्ति स्थानीयक्षेत्रे वर्धितः एकः पुरुषः संवाददातृभ्यः आक्रोशितवान् यत् पूर्वं पर्यटकानाम् दीर्घपङ्क्तिः आसीत् पुरातनं नगरं पर्यटकानाम् आयस्य च विना कियत्कालं यावत् एषा हृदयविदारकस्थितिः निर्जनम् अस्ति?
तेहरान-नगरे ये बहवः सामान्याः जनाः एकस्य पश्चात् अन्यस्य अन्त्येष्ट्यस्य अनुभवं कृतवन्तः ते अपि सामान्यजीवनं प्रति प्रत्यागन्तुं उत्सुकाः सन्ति । केचन जनाः व्यक्तवन्तः यत् ते न इच्छन्ति यत् इराणं पूर्वमेव मग्नप्यालेस्टिनी-इजरायल-सङ्घर्षे अधिकं संलग्नं भवतु, तथा च आशास्ति यत् सर्वकारः प्राथमिकतारूपेण आन्तरिकविषयाणां समाधानार्थं अधिका ऊर्जा समर्पयितुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया