समाचारं

अमेरिकी माउई-नगरस्य वन्यजलाग्नेः वार्षिकोत्सवः अद्यापि निवासिनः दागं ददति, निवासिनः विस्थापिताः भवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ९ अगस्तः (अमेरिका-माध्यमानां व्यापक-समाचार-अनुसारं हवाई-देशस्य माउइ-नगरे अग्नि-प्रकोपस्य प्रथमा वार्षिकोत्सवः अस्ति, विगतवर्षे अद्यापि स्थानीय-निवासिनः विस्थापिताः सन्ति, तेषां जीवनं सामान्यं भवितुं दूरम् अस्ति। स्थानीयसमुदायस्य पर्यटनस्य च महती आघातः अभवत् ।

एसोसिएटेड् प्रेस इत्यस्य अनुसारं जोसेफिन् फ्रेजर इत्यस्याः परिवारः अग्निना कारणेन नववारं स्थानान्तरितः अस्ति । फ्रेजियरः अवदत् यत् बालकः सर्वदा पृच्छति स्म यत् सः किमर्थं गृहं गन्तुं न शक्नोति, येन "वास्तवमेव मम हृदयं भग्नम्" इति । मेमासे फ्रेजियरः तस्य परिवारेण सह एकस्मिन् परिसरे मॉड्यूलरगृहे निवसति स्म यत् अद्यापि धूलिपूर्णनिर्माणस्थलम् अस्ति ।

२०२३ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य हवाईदेशस्य माउईद्वीपस्य लहाइना-नगरं प्रायः भूमौ ध्वस्तं जातम्, पूर्वस्य रिसोर्ट-नगरस्य "अस्तित्वं निवृत्तम्"

समाचारानुसारं २०२३ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के अग्निप्रकोपात् आरभ्य माउई-नगरस्य सहस्राणि जनाः एकवर्षं यावत् चिन्ता-अनिश्चिततायाः सामनां कृतवन्तः । अग्नयः न्यूनातिन्यूनं १२,००० जनाः विस्थापिताः अभवन् ।

प्रतिवेदनानुसारं यद्यपि सर्वकारेण अलाभकारीसंस्थाभिः च जनानां कृते केचन अस्थायीसमाधानाः प्रदत्ताः, तथापि माउई पूर्वं पर्यटनस्य उपरि अवलम्बितम् अस्ति तथा च अचलसम्पत्विपण्ये अवकाशभाडानां वर्चस्वं वर्तते, येन जीवितानां कृते दीर्घकालीनस्य अन्वेषणं कठिनं भवति निवासः ।

विषाक्तमलिनस्य स्वच्छतायाः कठिनतायाः, सामग्रीप्राप्त्यर्थं दीर्घदूरस्य, ज्वालामुखीशिलायाः विस्फोटनस्य समतलीकरणस्य, जलपाइपस्य, विद्युत्रेखायाः च स्थापनस्य कठिनतायाः कारणेन अस्थायी आवासविकासानां कार्यं अपि मन्दं जातम् अस्ति

अमेरिकीवार्ताजालस्थलस्य एक्सिओस् इत्यस्य मते अद्यापि बहवः अग्निजीविताः जनाः स्थायी आवासं न प्राप्नुवन्ति । अद्यतनसर्वक्षणेन ज्ञातं यत् अग्निप्रकोपात् आरभ्य १० जनानां मध्ये षट् जनाः न्यूनातिन्यूनं त्रिवारं गतवन्तः ।

कार्यस्य अभावेन अपि जनाः माउई-नगरात् निर्गच्छन्ति । ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् माउई आर्थिकविकासआयोगस्य आँकडानुसारं अग्निप्रकोपस्य कारणेन अनिश्चिततायाः कारणेन द्वीपस्य राजस्वस्य प्रायः एकबिलियन डॉलरस्य हानिः अभवत् ऐतिहासिकरूपेण अयं द्वीपः पर्यटनस्य उपरि अवलम्बितवान् अस्ति, यत् स्थानीय आर्थिकराजस्वस्य प्रत्येकं $१ इत्यस्य ७०% भागं भवति ।

यथा पूर्वं ज्ञापितं, अग्निजीवितानां प्रतिवेदनेन ज्ञातं यत् प्रायः अर्धं माउई-निवासिनः अग्निप्रकोपात् परं तेषां आर्थिकस्थितिः दुर्गता अभवत् इति अवदन् सर्वेक्षणं कृतेषु बहुमतेन उक्तं यत् ते आशावादीनां अपेक्षया हवाई-देशस्य भविष्यस्य विषये अधिकं चिन्तिताः सन्ति।

पूर्वसूचनानुसारं अमेरिकादेशे शताब्दमधिकं यावत् सर्वाधिकं मृतानां संख्यां प्राप्तवान् अग्निः २०२३ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के आरब्धः, यत्र प्रायः शतजनाः मृताः, २००० तः अधिकाः भवनाः नष्टाः, समुद्रतीरस्य रिसोर्टनगरस्य लहैना-नगरस्य प्रायः नष्टाः च अभवन् प्रायः १३,००० जनसंख्यायाः सह भग्नावशेषाः भवन्ति ।

स्रोतः:chinanews.com इति वृत्तान्तः

प्रतिवेदन/प्रतिक्रिया