समाचारं

जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा मध्य एशियायाः भ्रमणं कृतवान्, रूसदेशः तस्य उपरि "क्षेत्रीयदेशानां रूसस्य च दशकशः आर्थिकसम्बन्धस्य" क्षतिं कृतवान् इति आरोपं कृतवान् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् कजाकिस्तानस्य राजधानी आस्तानानगरस्य स्वातन्त्र्यचतुष्कं जुलैमासस्य २ दिनाङ्के गृहीतम् अस्ति ।
जापानस्य प्रधानमन्त्री फुमियो किशिदा अगस्तमासस्य ९ तः ११ पर्यन्तं कजाकिस्तान-उज्बेकिस्तान-देशयोः भ्रमणं कृतवान्, कजाकिस्तानस्य राजधानी आस्ताना-नगरे आयोजिते प्रथमे जापान-मध्य-एशिया-पञ्च-शिखरसम्मेलने अपि भागं गृहीतवान्
समाचारानुसारं मध्य एशियायां स्थानीयकम्पनीभिः सह सहकार्ययोजनानां पुष्ट्यर्थं प्रायः ५० जापानीकम्पनीप्रतिनिधिः अस्मिन् भ्रमणकाले प्रधानमन्त्री फुमियो किशिदा सह गमिष्यन्ति इति अपेक्षा अस्ति यत् भविष्ये ते यूरेनियमसंसाधनविकासे, डिकार्बनीकरणप्रौद्योगिक्यां स्थानीयकम्पनीभिः सह सहकार्यं करिष्यन्ति , अङ्कीयस्वास्थ्यसेवा इत्यादयः विविधक्षेत्रेषु सक्रियरूपेण सहकार्यं कुर्वन्ति ।
जापानी-सरकारी-स्रोताभिः ज्ञातं यत् जापानी-कम्पनीनां मध्य-एशिया-देशे निवेशस्य प्रचारार्थं जापानस्य सरकारी-स्वामित्वयुक्तः जापान-निर्यात-निवेश-बीमा-निगमः (NEXI) मध्य-देशे निर्यातं कुर्वतां वा निवेशं कुर्वतीनां जापानी-कम्पनीनां कृते कुल-३०० अरब येन-रूप्यकाणां पञ्चवर्षीयं ऋण-रेखां स्थापयिष्यति एशिया व्यापाराः व्यापारबीमा प्रदान्ति।
जापान-अमेरिका-देशयोः मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन उक्तं यत् शिखरसम्मेलने संयुक्तवक्तव्यं निर्गत्य नूतनं उपक्रमं प्रारभ्यते यत्र डिकार्बनीकरणम्, आपूर्तिशृङ्खलानां सुदृढीकरणं, मानवसंसाधनस्य संवर्धनम् इत्यादिषु क्षेत्रेषु सहकार्यं केन्द्रितं भविष्यति। समाचारानुसारं जापानदेशः मध्य एशिया-जापान-शिखर-सम्मेलने मध्य-एशिया-देशस्य कृते आर्थिक-सहायता-योजनायाः घोषणां कर्तुं योजनां करोति यत् योजनायाः मूलं विकार्बनीकरण-प्रक्रियायाः प्रचारः, व्यापार-मार्गाणां स्थापना, जनानां-जन-आदान-प्रदानस्य च प्रचारः अस्ति कजाकिस्तानदेशे शिखरसम्मेलने भविष्यति इति अपेक्षा अस्ति तदनन्तरं संयुक्तवक्तव्ये आधिकारिकतया घोषितम्।
डिकार्बनीकरणस्य क्षेत्रे जापानीकम्पनयः प्राकृतिकगैसप्रक्रियाकरणादिपरियोजनानां समर्थनार्थं प्रौद्योगिकीम् ऋणं च प्रदास्यन्ति उदाहरणार्थं जापानस्य इटोचुनिगमः, कावासाकी भारीउद्योगः च तुर्कमेनिस्तानदेशे एकेन राज्यस्वामित्वयुक्तेन उद्यमेन सह सहकार्यं करिष्यन्ति यत् प्राकृतिकस्य उपयोगं कुर्वतः स्थानीयसंयंत्रस्य निर्माणं करिष्यन्ति gas to produce gasoline and प्राकृतिकगैसस्य उत्पादनात् मीथेन उत्सर्जनं न्यूनीकर्तुं प्रौद्योगिक्याः परिचयः। घरेलुश्रमस्य अभावस्य निवारणाय जापानदेशः अपि क्षेत्रात् कुशलकार्यकर्तृन् आनेतुं योजनां करोति ।
तदतिरिक्तं सहायतायोजनायाः अन्यत् केन्द्रबिन्दुः अस्ति यत् जापानदेशः रूसदेशं त्यक्त्वा मध्य एशिया-युरोपयोः संयोजनाय कैस्पियनसागरस्य पारं अन्तर्राष्ट्रीयपरिवहनमार्गस्य निर्माणे क्षेत्रस्य सहायतायै समर्थनं दास्यति। मध्य एशियायां जापानस्य वर्धितानां क्रियाकलापानाम् विषये प्रश्नानाम् उत्तरे रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा अगस्तमासस्य ७ दिनाङ्के प्रतिक्रियाम् अददात् यत् "सहस्राणि किलोमीटर् दूरे स्थिते मध्य एशियायां जापानदेशस्य प्रवेशस्य प्रयासः " आर्थिकहितस्य" कारणात् नास्ति, अपितु अमेरिकीनीतीनां प्रभावस्य परिणामः, "दशकैः निर्मितानाम् क्षेत्रस्य देशानाम् रूसस्य च आर्थिकसम्बन्धान्" नाशयितुं प्रयत्नः, मध्य एशियायाः देशानाम् उपरि विजयं प्राप्य "नियमाधारितव्यवस्था" इति पाश्चात्यविचारधाराम् अङ्गीकुर्वन्, तथा च this विचारधारा रूसविरोधी अस्ति।
जखारोवा इत्यनेन उक्तं यत् रूसदेशः एशिया-प्रशांतक्षेत्रस्य देशैः सह परस्परं लाभप्रदं सहकार्यं विकसितुं समीपस्थदेशानां इच्छायाः सदैव आदरं करोति, परन्तु जापानी-अधिकारिणः मुख्यतया स्वकीयानां कम्पनीनां हिताय, विकासशील-विपण्येषु अबाधित-प्रवेशस्य विषये च चिन्तिताः सन्ति | जापानस्य आर्थिकप्रतिबद्धताः विकाससहायतापरियोजनानि प्रदातुं ग्राहकदेशाः बाह्यपूञ्जीप्रौद्योगिक्याः च उपरि निर्भराः भवन्ति। जखारोवा इत्यनेन इदमपि उक्तं यत् रूसस्य मतं यत् मध्य एशियायाः भागिनः परस्परं लाभप्रदसहकार्यस्य मध्ये भेदं कर्तुं स्वस्य अद्वितीयबुद्धेः उपयोगं करिष्यन्ति तथा च पश्चिमस्य नव-उपनिवेश-वशिष्यस्य स्थितिं प्रति देशस्य न्यूनीकरणस्य योजनां करोति उत्तरस्य विनाशकारीत्वं, गम्भीरव्ययः च रूसदेशेन सह सम्बन्धानां हानिः स्पष्टः अस्ति।
लेखकः झाओ झोंगकी
पाठः झाओ झोङ्गकी, बिश्केक् मध्ये अस्माकं संवाददाता फोटो: सिन्हुआ न्यूज एजेन्सी संपादकः: शेन किन्हान सम्पादकः: लियू चांग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया