समाचारं

चीनदेशस्य महिलागीतदलेन ओलम्पिकक्रीडायां सर्वोत्तमविक्रमं बद्ध्वा रजतपदकं प्राप्तम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायाः महिला-हॉकी-अन्तिम-क्रीडायां चीन-दलः नियमितसमये नेदरलैण्ड्-देशेन सह १:१ इति समये बद्धः अभवत्, परन्तु दुर्भाग्येन २३ मीटर्-कन्दुकनिर्णय-क्रीडायां १:३ इति समये हारितवान्, रजतपदकं प्राप्य अभिलेखं बद्धवान् ओलम्पिक इतिहासे सर्वाधिकं कृते उत्तमः अभिलेखः।

अगस्तमासस्य ९ दिनाङ्के चीनदलस्य क्रीडकाः क्रीडायाः समये गोलस्य उत्सवं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता रेन पेङ्गफेई

रक्षकविजेता डच्-दलः सम्प्रति विश्वे प्रथमस्थाने अस्ति चीनीयदलः समूहपदे डच्-दलेन सह ०:३ इति क्रमेण पराजितः । क्रीडायाः एकघण्टापूर्वं यवेस् डुमानोइर्-क्रीडाङ्गणे सहसा प्रचण्डवृष्टिः अभवत्, आर्द्रभूमिः कन्दुकस्य वेगस्य उपरि प्रभावं कृतवान् । उद्घाटनस्य अनन्तरं चीनीयदलेन लघुक्षेत्रे सहकार्यं प्राप्तुं उपक्रमं कृत्वा प्रतिद्वन्द्वस्य पासं बहुवारं अवरुद्धम् डच्-दलः स्वस्य व्यक्तिगतक्षमतायाः उपयोगं कृत्वा पक्षे अवसरान् अन्वेषितवान् । षष्ठे मिनिट् मध्ये दान वेन् तलरेखायां विपर्यस्तत्रिकोणात् कन्दुकं पुनः गोलं प्रति अयच्छत् तथा च कन्दुकं सीधा द्वारस्य फ्रेमं प्रति गतः।

द्वितीयचतुर्थांशे पृष्ठतः स्थितं डच्-दलं प्रत्यक्षतया केन्द्रात् आक्रमणं कर्तुं प्रयत्नं कृतवान् । चीनीदलं क्रीडन्ती अधिकं आत्मविश्वासयुक्तं जातम्, कन्दुकं प्राप्तुं दबावद्वारा प्रतिद्वन्द्वस्य लयं निरन्तरं प्रभावितं करोति स्म । २६ तमे मिनिट् मध्ये डच्-दलस्य मटेरा-दलस्य गोलस्य पुरतः उत्तमः अवसरः प्राप्तः सः वॉली-क्रीडां कृत्वा कन्दुकं द्वारस्य फ्रेमं प्रहारं कृत्वा बहिः उच्छिष्टः ।