समाचारं

टैटमः अमेरिकीपुरुषबास्केटबॉल-रणनीतिं प्रश्नं करोति, केरस्य त्रि-रक्षक-रणनीतिः असन्तुष्टिं जनयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-पुरुष-बास्केटबॉल-दलस्य सर्बिया-देशस्य विरुद्धं कठिनः क्रीडा आसीत् अस्मिन् समये जेसन टैटम् इत्यनेन दलस्य व्यवस्थायाः विषये प्रश्नः कृतः । सः अवदत् यत् एकः प्रमुखः क्रीडकः इति नाम्ना सः एतादृशे महत्त्वपूर्णे क्रीडने सम्पूर्णं क्रीडां कर्तुं न शक्तवान्, येन सः अतीव क्रुद्धः अभवत् ।

नवीनतमवार्तानुसारं टैतुमः राष्ट्रियदलं त्यक्तुं अपि विचारयति यतोहि सः मन्यते यत् सः चॅम्पियनशिप-क्रीडकः अस्ति, तस्य सम्मानः कर्तव्यः, परन्तु अधुना तस्य व्यवहारः एवं क्रियते। लघुः अग्रेसरः इति नाम्ना तस्य लेब्रान् जेम्स्, केविन् डुराण्ट् इत्येतयोः समानः ऊर्ध्वतालाभः अस्ति, परन्तु तस्य बैकअप-स्थित्या सः कुण्ठितः अभवत् ।

तदतिरिक्तं अमेरिकीपुरुषबास्केटबॉलदलस्य द्वौ प्रबलौ क्रीडकौ अपि सार्वजनिकरूपेण स्वस्य असन्तुष्टिं प्रकटितवन्तौ । स्टीव केर् बहुधा क्रीडासु त्रि-रक्षक-पङ्क्ति-प्रयोगं करोति, येन टैटम्-एम्बिड्-योः भ्रमः भवति । तेषां मतं यत् एषा सामरिकव्यवस्था एव एकं कारणं यत् सर्बियादेशेन दलस्य प्रायः पराजयः अभवत्, विशेषतः यदा प्रतिद्वन्द्वस्य ऊर्ध्वतायाः, बलस्य च सम्मुखीभवति स्म एतेन विपक्षी रक्षकः सहजतया अवसरान् अन्वेष्टुं शक्नोति, बहुधा सफलतां च प्राप्नोति ।

एडवर्ड्सः प्रदर्शनेन निराशः अभवत्, किमपि अंकं न प्राप्तवान् इति क्रुद्धः च अभवत्, सः स्थितिं क्षन्तुं न शक्नोति इति दावान् अकरोत् । यदि एडवर्ड्सः अग्रिमे क्रीडने पुनः स्वरूपं प्राप्तुं न शक्नोति तर्हि अमेरिकीपुरुषबास्केटबॉलदलस्य अन्तिमपक्षे महतीं आव्हानं भविष्यति। सर्बियादेशेन सह स्पर्धायां यदि चतुर्थे क्वार्टर् मध्ये करी, जेम्स्, डुराण्ट् इत्येतयोः संयुक्तप्रयत्नाः न स्यात् तर्हि अयं दलः कष्टे आसीत् स्यात् । अतः भविष्यस्य क्रीडाणां सम्मुखीभूय तेषां रणनीतीनां पुनः परीक्षणं करणीयम् यत् ते पुनः समानानि त्रुटयः न कुर्वन्ति इति सुनिश्चितं भवति ।