समाचारं

प्रतिद्वन्द्विनं जित्वा रेफरीं जितुम् असफलः अभवत्! लियू किङ्ग्यी कांस्यपदकं प्राप्तवान् इति पश्चातापं कृत्वा ओलम्पिक-इतिहासस्य प्रथमं ब्रेक-डान्स-पदकं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त-मासस्य १० दिनाङ्के प्रातःकाले, बीजिंग-समये, पेरिस-ओलम्पिक-क्रीडायाः महिलानां ब्रेकडान्सिंग-समूहस्य नकआउट्-परिक्रमः प्रसिद्धे प्लेस्-डी-ला-कॉन्कोर्ड्-नगरे आरब्धः आसीत् प्रथमं ओलम्पिक-इतिहासस्य प्रथमस्य ब्रेकडान्सिंग्-स्वर्णपदकस्य जन्मनः साक्षी अभवत् । स्वर्णप्राप्त्यर्थं त्वरिततां प्राप्तुं क्षमतायुक्तः चीनीयः खिलाडी लियू किङ्ग्यी सेमीफाइनल्-क्रीडायां पराजितः अभवत्, अन्ततः कांस्यपदकं प्राप्तवान् । अन्यः चीनदेशीयः खिलाडी जेङ्ग यिंगिङ्ग् क्वार्टर् फाइनल-क्रीडायां स्थगितवान् । जापानदेशस्य अमी युआसा स्वर्णपदकं प्राप्तवान् ।

▲तृतीयः उपविजेता चीनीयः खिलाडी लियू किङ्ग्यी पुरस्कारसमारोहे आसीत्। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्

यद्यपि सः बहु खेदं त्यक्तवान् तथापि लियू किङ्ग्यी इत्यस्य शक्तिशालिनी दबंगशैली, सुपर टेक्निकल् ताकतः, क्षेत्रे तात्कालिकाः आडम्बरपूर्णाः चालाः च सर्वान् प्रेक्षकान् जितवन्तः प्रतियोगितायाः टिप्पणीकाराः अपि मन्यन्ते यत् लियू किङ्ग्यी इत्यस्याः रूपेण महिलानां ब्रेक डान्सिंग् इवेण्ट् इत्यस्य प्रतिमानं प्रत्यक्षतया परिवर्तितम्, येन औसतकठिनतास्तरः २-३ पदानि उन्नतः अभवत्

२००५ तमे वर्षे जन्म प्राप्य लियू किङ्ग्यी इत्यस्याः वयः अद्यापि १९ वर्षाणाम् अधः अस्ति घटना।

सेमीफाइनल्-क्रीडायां पराजयः किञ्चित् "अप्रत्याशितम्" आसीत् ।

लियू किङ्ग्यी ओलम्पिक-इतिहासस्य प्रथमं ब्रेक डान्सिंग् पदकं प्राप्नोति