समाचारं

डुराण्ट् फ्रान्सविरुद्धं आरम्भं करिष्यति! त्रयः ओलम्पिक-अन्तिम-क्रीडाः, ८९ अंकं प्राप्तवान्, झान्कु-सहितं च स्वर्णपदकं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये शम्स् इत्यस्य प्रतिवेदनानुसारं सूत्रेषु ज्ञातं यत् अमेरिकीपुरुषबास्केटबॉलदलस्य योजना ओलम्पिकस्वर्णपदकक्रीडायां प्रारम्भिकपङ्क्तिं परिवर्तयितुं वर्तते ते दलस्य इतिहासस्य स्कोरिंग्-नेतारं डुराण्ट्-इत्येतत् प्रारम्भिकपङ्क्तौ प्रवेशं कर्तुं दद्युः तथा च अवकाशः पीठिकां प्रति स्विच करिष्यति। अतः टीम यूएसए इत्यस्य स्वर्णपदकक्रीडायाः आरम्भिकपञ्चाः करी, बुकरः, जेम्स्, डुराण्ट्, एम्बिड् च भविष्यन्ति । ओलम्पिकक्रीडायां ज़ण्डुकुः प्रथमवारं प्रारम्भिकपङ्क्तौ उपस्थितः भूत्वा स्वर्णपदकं प्राप्तुं मिलित्वा कार्यं कृतवान् ।

पूर्वपञ्चसु क्रीडासु डुराण्ट् विकल्परूपेण कार्यं कृतवान्, प्रतिक्रीडायां २०.५ निमेषाणां सरासरीं कृत्वा, दलस्य चतुर्थस्थानं प्राप्तवान्, प्रतिक्रीडायां १३.६ अंकाः, ३ रिबाउण्ड्, २ असिस्ट्स्, १ स्टील् च सरासरीकृतवान्, क्षेत्रात् ५७.९% शूटिंग् कृतवान्, क्षेत्रात् ५७.९% शूटिंग् कृतवान् त्रिबिन्दुपरिधिः ६१.१%, मुक्तक्षेपस्य प्रतिशतं ९२.९%, एतादृशी उत्तमं राज्यं कोलम् अपि अत्यन्तं महत्त्वपूर्णे क्रीडने प्रारम्भिकपङ्क्तौ स्थापयितुं निर्णयं कृतवान्

तदतिरिक्तं ओलम्पिक-अन्तिम-क्रीडासु अपि डुराण्ट्-महोदयस्य प्रदर्शनस्य गौरवपूर्णः इतिहासः अस्ति । २०१२ तमे वर्षे स्पेनदेशस्य विरुद्धं ओलम्पिक-अन्तिम-क्रीडायां सः ३० अंकं प्राप्तवान्, गत-टोक्यो-ओलम्पिक-क्रीडायां सः अन्ये ३० अंकं प्राप्तवान्; त्रयः ओलम्पिक-अन्तिम-क्रीडासु डुराण्ट् कुलम् ८९ अंकं प्राप्तवान् एतादृशं प्रदर्शनं प्रारम्भिकं भवितुमर्हति!