समाचारं

किं भवन्तः धनव्ययम् अकुर्वन् रेलयानस्य भोजनकारस्य सवारीं कर्तुं न शक्नुवन्ति ? सर्वेषां परस्परं सम्मानस्य आवश्यकता वर्तते

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः यात्री जिमु न्यूज इत्यस्मै अवदत् यत् सा स्वबालकं रेलयाने नीतवती परन्तु भोजनालयं गता तदा सा अपि उक्तवती यत् यदि सा धनं न व्यययति तर्हि सा उपविष्टुं न शक्नोति द्वयोः जनानां कृते भोजनद्वयं क्रेतुं पृष्टवान्, परन्तु तस्याः बालकेन सह सर्वं मार्गं स्थातुं अन्यः विकल्पः नासीत् । प्रतिक्रियारूपेण १२३०६ स्पष्टतया प्रतिक्रियाम् अददात् यत् भोजनकारानाम् उपभोगस्य आसनस्य च आवश्यकता भवति एव, तदनुरूपाः "न्यूनतम उपभोगमानकाः" सन्ति ।

सुश्री वाङ्गः जिमु न्यूज-सञ्चारमाध्यमेन अवदत् यत् ग्रीष्मकालीनावकाशः अस्ति, तत्र बहवः जनाः यात्रां कुर्वन्ति बहवः जनाः केवलं स्थायिटिकटं क्रीणन्ति, भोजनकारः च जनान् विमुखयति, यत् किञ्चित् अमानवीयम् अस्ति।

सामान्यतया नियमितवेगयुक्तेषु रेलयानेषु स्वतन्त्राः भोजनकाराः सन्ति । भोजनालयस्य स्थानं प्रायः विभागस्य मध्ये वा पृष्ठभागे वा भवति, यत् कारस्य आदर्शस्य समूहीकरणस्य च आधारेण भिद्यते भोजनकारस्य सेवायै प्रायः प्रातःभोजनं, मध्याह्नभोजनं, रात्रिभोजनं च इत्यादीनि त्रीणि भोजनानि प्राप्यन्ते । विशिष्टव्यापारसमयाः अपि कारप्रकारस्य, रेलसङ्ख्यायाः, स्टेशनस्य च आधारेण भिन्नाः भविष्यन्ति प्रातः ६:०० तः ८:०० वादनपर्यन्तं, मध्याह्नभोजनं ११:०० तः १३:०० वादनपर्यन्तं, रात्रिभोजनं च १८:०० वादनयोः मध्ये भवति तथा २०:०० वादने।

भोजनकारस्य अभोजनसमये आसनं आरक्षितुं शक्नोमि वा? उत्तरं न इति । यद्यपि भोजनसेवाप्रदानस्य अतिरिक्तं रेलयानकाराः अभोजनकाले आसनटिकटं विना यात्रिकाणां कृते आसनस्थानं अपि प्रदातुं शक्नुवन्ति तथापि एषा सेवा प्रायः भुक्तं भवति, मूल्यं च वाहनप्रकारस्य, रेलसङ्ख्यायाः, स्टेशनस्य च आधारेण भिन्नं भवितुम् अर्हति . यथा १२३०६ इत्यनेन अस्मिन् प्रसङ्गे प्रतिक्रिया दत्ता, भोजनकारः व्यापारिकः प्रतिष्ठानः अस्ति, उपभोगं उपविष्टुं आवश्यकं, "न्यूनतमं उपभोगमानकं" च अस्ति । अस्य प्रतिक्रियायाः विषये भवतः किं मतम् ?

एकतः व्यापारस्थानत्वात् लाभप्रभावस्य विचारः स्वाभाविकः । यदि केवलं अल्पसंख्याकानां जनानां तृप्त्यर्थं भवति येषां आसनानि नास्ति, परन्तु सामान्यतया सामान्यभोजनागारस्य यथायोग्यं व्यवहारं निपीडयितुं भवति तर्हि भोजनकारस्य उपयोगस्य कार्यक्षमतायाः दृष्ट्या अनुचितं भवति, तथा च अधिकं वर्धयिष्यति आसनानां उपयोगे दबावः। तदनुरूपशुल्कं दत्त्वा उपभोक्तृभ्यः सुविधां, खाद्यवाहनानां राजस्वं च आनेतुं शक्यते ।