समाचारं

दुर्घटना-अनुसन्धान-सुनवाये उपस्थिताः बोइङ्ग्-कार्यकारीः अस्पष्टाः, परिहाराः च आसन्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बोइङ्ग् कम्पनीयाः कार्यकारिणः अगस्तमासस्य ६, ७ दिनाङ्केषु राष्ट्रियपरिवहनसुरक्षामण्डलस्य सुनवायीषु भागं गृहीतवन्तः।, अस्मिन् वर्षे जनवरीमासे बोइङ्ग् ७३७ MAX विमानस्य द्वारस्य जामः वायुना पतितः इति घटनायाः विषये प्रश्नः कृतः।प्रमुखप्रश्नानां उत्तरं दत्त्वा बोइङ्ग्-कार्यकारीभिः अस्पष्टानि उत्तराणि दत्तानि येन ध्यानं धुन्धलं जातम् ।

अमेरिकीराष्ट्रीयपरिवहनसुरक्षामण्डलस्य अध्यक्षः होमण्डी : १.इदं बोइङ्ग् कृते "PR" घटना नास्ति अहं ज्ञातुम् इच्छामि, वयं यत् ज्ञातुम् इच्छामः तत् किं जातम्? अस्मिन् वर्षे जनवरीमासे बोइङ्ग् ७३७ MAX विमानस्य द्वारस्य जामस्य कारणं किं जातम्? भवान् स्वस्य वर्तमानस्थितेः विषये वक्तुं शक्नोति, अस्माकं बहुकालः अस्ति। वयं सुरक्षासुधारस्य विषये अपि ज्ञातुम् इच्छामः, परन्तु एतेन पश्यन्तः शृण्वन्तः (श्रवण) जनाः चिन्तयिष्यन्ति यत् तस्मिन् समये किं घटितम्, यत् जनवरी ५ दिनाङ्के किं घटितम् इति अन्वेषणं कुर्वन् अस्ति।

एलिजाबेथ लुण्ड्, बोइङ्ग् इत्यस्य वाणिज्यिकविमानस्य गुणवत्तायाः वरिष्ठा उपाध्यक्षा : १.पुनः एतादृशाः परिस्थितयः न भविष्यन्ति इति वयं प्रतिज्ञामहे। वयं एतेषु क्षेत्रेषु कार्यं निरन्तरं करिष्यामः यत् फोक्सवैगनस्य, FAA इत्यस्य च विश्वासं पुनः स्थापयितुं शक्नुमः।