समाचारं

चाङ्गशा-विमानस्थानकस्य “एकमेखला, एकः मार्गः” इति वायुरसदचैनलस्य अधिकं विस्तारं कृत्वा चाङ्गशा-बैङ्कॉक-मालवाहकमार्गे पुनः कार्याणि आरभ्यत इति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के अपराह्णे २० टन आयातितफलैः भारितम् बोइङ्ग् ७३७ सर्वमालवाहकविमानं चाङ्गशा हुआङ्गहुआ अन्तर्राष्ट्रीयविमानस्थानके सुचारुतया अवतरत्, येन चाङ्गशातः बैंकॉक्पर्यन्तं सर्वमालवाहनमार्गस्य सुचारुतया पुनः आरम्भः अभवत्

चाङ्गशातः बैंकॉक्पर्यन्तं मालवाहकमार्गः थाईलैण्ड्देशस्य कामाई एयर इत्यनेन चालितः इति कथ्यते, तस्य उपयोगः कृतः विमानः बोइङ्ग् ७३७-८००बीसीएफ सर्वमालवाहकविमानः अस्ति यस्य अधिकतमभारः प्रायः २० टन भवति मार्गसञ्चालनस्य प्रारम्भिकपदे प्रतिसप्ताहं द्वौ विमानयानौ संचालितुं योजना अस्ति, ततः परं विपण्यमागधानुसारं विमानयानानां संख्या वर्धिता भविष्यति। इलेक्ट्रॉनिक उत्पादाः अन्ये च उच्चमूल्यवर्धिताः वस्तूनि, आयातानि च वस्तूनि मुख्यतया थाई ड्यूरियन्स्, नारिकेलेण, आमस्य च अन्ये कच्चा मालाः सन्ति

"वर्तमानकाले चाङ्गशाविमानस्थानकं स्थिररूपेण ४ 'बेल्ट् एण्ड् रोड्' मालवाहकमार्गान् संचालयति, प्रतिसप्ताहं १३ गोलयात्राविमानयानानि संचालयति, तथा च वर्षे पूर्णे प्रायः ३४,००० टन मालवाहनानि परिवहनं करोति। Ltd. said that the route has resumed service , दक्षिणपूर्व एशियायाः स्थानीयविशेषफलानि जलीयपदार्थानि च जनानां भोजनमेजयोः वितरणं कृत्वा, तथा च दक्षिणपूर्व एशियायाः विपण्यं प्रति स्थानीयसीमापार-ई-वाणिज्य-उत्पादानाम् वितरणं कृत्वा, चाङ्गशा-विमानस्थानकस्य “एकमेखला, एकः Road” air logistics channel, and serving Hunan's local import logistics supply chain , "वैश्विकरूपेण क्रयणं वैश्विकरूपेण च विक्रयणं" इत्यस्य अधिकपरिदृश्यानां कार्यान्वयनस्य समर्थनं करोति, तथा च वर्षे पूर्णे चाङ्गशाविमानस्थानकं प्रति ५,००० टन मालस्य मेलस्य च थ्रूपुटं योजयितुं अपेक्षा अस्ति (हुनन दैनिक सर्वमाध्यम संवाददाता यु मियाओ संवाददाता कुई जून)