समाचारं

गाजादेशे शरणार्थीशिबिरेषु, विद्यालयेषु, गृहेषु च इजरायलस्य विमानप्रहारैः दर्जनशः जनाः मृताः

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ९ अगस्त (सिन्हुआ) प्यालेस्टिनी-इजरायल-स्रोतानां अनुसारं इजरायल-सेना ८ दिनाङ्के गाजा-पट्टिकायां बहुषु सुविधासु वायु-आक्रमणं कृतवती, यत्र दर्जनशः जनाः मृताः।

रायटर्-पत्रिकायाः ​​प्यालेस्टिनी-चिकित्साकर्मचारिणां उद्धृत्य उक्तं यत् तस्मिन् दिने मध्यगाजा-पट्टे स्थिते बुरिज्-शरणार्थीशिबिरे इजरायल्-देशस्य वायुप्रहारेन न्यूनातिन्यूनं १५ जनाः मृताः, समीपस्थे नुसायराट्-शरणार्थीशिबिरे आक्रमणे चत्वारः जनाः मृताः इजरायल्-देशः एतयोः शरणार्थीशिबिरयोः सशस्त्रकर्मचारिणां दुर्गत्वेन बहुवारं चिह्नितवान् ।

अगस्तमासस्य ८ दिनाङ्के दक्षिणगाजापट्टिकायाः ​​खान यूनिस् इति नगरस्य पूर्वक्षेत्रे इजरायल्-देशेन निष्कासनस्य चेतावनी दत्तस्य अनन्तरं जनाः निष्कासिताः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो रिजेक अब्दुलजवाद)

प्यालेस्टिनी-चिकित्सकाः अवदन् यत् इजरायल-सेना तस्मिन् दिने उत्तर-गाजा-पट्टिकायाः ​​गाजा-नगरस्य केन्द्रे अपि एकस्मिन् गृहे बम-प्रहारं कृतवती, यत्र दक्षिण-गाजा-नगरस्य खान-यूनिस्-नगरस्य उपरि आक्रमणे पञ्च जनाः मृताः, अन्ये बहवः अपि घातिताः .

पश्चात् ८ दिनाङ्के इजरायलसेना गाजानगरस्य पूर्वदिशि स्थितौ विद्यालयद्वये बमप्रहारं कृतवती । गाजापट्टिकायाः ​​नागरिकरक्षायाः विज्ञप्तौ उक्तं यत् अस्मिन् आक्रमणे १५ प्यालेस्टिनीजनाः मृताः, ३० जनाः घातिताः च।

एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं गाजा-पट्टिकायां नागरिकरक्षाविभागस्य वरिष्ठः अधिकारी मोहम्मदमोखायरः इजरायलस्य वायुप्रहारैः "गाजापट्ट्यां विद्यालयान् सुरक्षानागरिकसुविधाः च स्पष्टतया लक्षिताः" इति दर्शितवान् in the death of more than 18 people , अन्ये ६० जनाः घातिताः, ४० तः अधिकाः जनाः अदृश्याः च ।