समाचारं

स्थितिः वर्धमानस्य प्रतिक्रियारूपेण अमेरिकी-एफ-२२ युद्धविमानानि मध्यपूर्वदेशम् आगतानि

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्येन ८ दिनाङ्के घोषितं यत् तस्मिन् दिने अमेरिकी-एफ-२२ "रैप्टर्" इति चोरी-युद्धविमानानि मध्यपूर्वे आगतानि इति .

अमेरिकी केन्द्रीयकमाण्डेन सामाजिकमाध्यमेषु उक्तं यत् सैन्यनियोजनं "मध्यपूर्वे सैन्यशक्तिमुद्रायाः परिवर्तनस्य" भागः अस्ति तथा च "इरान् अथवा तस्य प्रॉक्सीभिः क्षेत्रे स्थितिं वर्धयितुं सम्भावना" न्यूनीकर्तुं उद्दिष्टम् अस्ति। वक्तव्ये विमानस्य संख्या, सटीकस्थानं वा न उक्तम् ।

एसोसिएटेड् प्रेस इत्यनेन पूर्वं अमेरिकीसरकारस्य एकस्य अनामस्य अधिकारीणः उद्धृत्य ज्ञापितं यत् ५ दिनाङ्के ओमानस्य खाते "थियो" इत्यस्मात् प्रायः १२ F/A-18 "Hornet" युद्धविमानाः, E-2D "Hawkeye" इति पूर्वचेतावनीविमानं च उड्डीयन्ते स्म . रूजवेल्ट्" इति विमानवाहकं उड्डीय मध्यपूर्वस्य सैन्यकेन्द्रं प्रति उड्डीयत । अमेरिकादेशस्य अलास्कानगरे स्थितात् स्वस्थानकात् आगामिषु दिनेषु एकदर्जनाधिकाः एफ-२२ युद्धविमानाः तस्मिन् एव सैन्यकेन्द्रे उड्डीयन्ते।

३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेहः मारितः हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः एतत् न स्वीकृतवान्, न च अङ्गीकृतवान् । हनीयेहस्य हत्यायाः पूर्वदिने इजरायल्-देशस्य विमान-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य एकः वरिष्ठः सैन्यसेनापतिः मृतः । उपर्युक्तघटनायाः अनन्तरं इरान्, हमास, लेबनानहिजबुल इत्यादयः क्षेत्रीयसशस्त्रसमूहाः इजरायलविरुद्धं बलात् प्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः ।

इजरायल-सर्वकारस्य सैन्य-अधिकारिणः च कठोर-वृत्तिम् अस्थापयत्, हमास-सैनिकानाम् उन्मूलनस्य प्रतिज्ञां च कृतवन्तः, यत्र हमास-सैनिकाः, हमास-सङ्घस्य च प्रतिकारस्य चेतावनीनां प्रतिक्रियारूपेण इजरायल्-देशः "रक्षात्मक-आक्रामक-स्तरयोः" सज्जः इति दावान् अकरोत्

मध्यपूर्वस्य स्थितिः यथा यथा क्षीणतां गच्छति तथा तथा यूनाइटेड् किङ्ग्डम्, अमेरिका च सम्बन्धितपक्षेभ्यः आह्वानं कृतवन्तौ यत् ते संयमं कुर्वन्तु, स्थितिः वर्धयितुं च परिहरन्तु। इजरायलस्य मुख्यसहयोगिनः इति नाम्ना यद्यपि अमेरिकीसर्वकारः "शान्तिं अनुनयति" तथापि इजरायल्-देशस्य आक्रमणं भवति चेत् अमेरिका इजरायल्-देशाय दृढं समर्थनं दास्यति इति अपि उक्तम् ।

अमेरिकी रक्षाविभागेन अस्मिन् मासे द्वितीये दिनाङ्के घोषितं यत् हमास-नेतृणां हत्यायाः अनन्तरं क्षेत्रीय-तनावस्य वर्धनस्य प्रतिक्रियायै इजरायल-समर्थनाय च अमेरिकीसैन्यं मध्यपूर्वं प्रति अधिकानि युद्धविमानानि युद्धपोतानि च प्रेषयिष्यति। मध्यपूर्वे अधिकानि स्थलाधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनि अपि नियोक्तुं पञ्चदश-सङ्घस्य अभिप्रायः अस्ति ।