समाचारं

"इतिहासस्य विषये जापानसमर्थकदृष्टिकोणं" धारयन् एकः विवादास्पदः व्यक्तिः कोरियायाः स्वातन्त्र्यस्मारकभवनस्य निदेशकः नियुक्तः विपक्षदलैः क्रोधेन आलोचना कृता यत्: यूं सेओक्-युए जनानां कृते क्षमायाचनां कर्तव्या

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर जियांग् अलिंग्] कोरियाई नेशनल् डेली तथा योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् यूं सेओक्-युए-सर्वकारेण विवादास्पदं "जापानसमर्थकं (ऐतिहासिकदृष्टिकोणम्)" किम ह्युङ्ग्-सेक् कोरियायाः स्वातन्त्र्यस्मारकस्य निदेशकत्वेन नियुक्तं कृत्वा विवादः उत्पन्नः सभागृह। ९ दिनाङ्के कोरियादेशस्य बृहत्तमस्य विपक्षस्य दलस्य सदनस्य प्रतिनिधिः पार्क चान्-डे ९ दिनाङ्के अवदत् यत् किम ह्युङ्ग सेओक्-प्योङ्ग् प्रतिदिनं हास्यास्पदं टिप्पणं करोति यथा "जापानी साम्राज्यवादी कब्जायाः कालः ( दक्षिणकोरियायाः) आधुनिकीकरणम्।" येषां कृते इतिहासस्य विषये एतत् दृष्टिकोणं धारयन्ति, तेषां कृते यिन ज़ियुए इत्यनेन तत्क्षणमेव स्वस्य नियुक्तिः निरस्तव्या।

अस्मिन् मासे ६ दिनाङ्के किम ह्युङ्ग्-सेक् स्वातन्त्र्यभवनस्य निदेशकः नियुक्तः । हन्क्योरेह-पत्रिकायाः ​​कथनमस्ति यत्, ये न्यू राइट्-व्यक्तिः स्वस्य "जापान-समर्थक-ऐतिहासिक-दृष्टिकोणानां" कारणेन विवादं जनयन्ति, ते युन-सेओक्-युए-सर्वकारस्य शैक्षणिक-दिग्गज-कार्य-संस्थासु "निरंतरं पुनः नियोजिताः" भवन्ति इति केचन विश्लेषकाः अवदन् यत् एतेन तत् दर्शितम् यिन सेओक्-युए-सर्वकारस्य प्रतिभासमूहस्य सेक्सः सीमाः सन्ति ।

योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् पार्क चान्-डे इत्यनेन ९ दिनाङ्के प्रातःकाले दलस्य सर्वोच्चसमित्याः सत्रे अस्याः नियुक्तेः विषये उक्तं यत्, “मया श्रुतं यत् किम ह्युङ्ग्-सेक् स्वातन्त्र्यस्मारकभवनस्य निदेशकस्य साक्षात्कारे उक्तवान् यत्, 'अस्माकं ( दक्षिणकोरियायाः) नागरिकाः जापानीसाम्राज्यवादीकब्जकाले जापानीजनाः आसन् तथापि यिन ज़ियुए अद्यापि तादृशं व्यक्तिं निर्देशकरूपेण सेवां कर्तुं अनुमन्यते, (एतत्) राष्ट्रियआत्मसम्मानस्य अपमानं करोति।

"यिन सेओक-युए इत्यस्य शासनं जापानसमर्थकविषाणुभिः परिपूर्णम् अस्ति, (अयं वायरसः) च स्वस्य उल्लासकाले अस्ति।" "यिन सेओक-युए इत्यनेन तत्क्षणमेव 'जापानी कठपुतली' इत्यस्य कार्यं त्यक्त्वा तेषां जनानां शहीदानां च क्षमायाचनां कर्तव्या ये स्वस्य बलिदानं कृतवन्तः देशस्य कृते जीवति" इति पार्क चान्-दाए अवदत्।