समाचारं

कोरिया-माध्यमाः : किम जियान-ही "डिजाइनर-पुटं स्वीकृत्य" इति घटनायाः अन्वेषणार्थं उत्तरदायी भ्रष्टाचारविरोधी अधिकारी गृहे एव मृतः, तत्रैव "आत्महत्यापत्रम्" प्राप्तम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] हन्क्योरेह दैनिकपत्रिकायाः ​​अनुसारं ८ दिनाङ्के कोरियादेशस्य राष्ट्रियाधिकारआयोगस्य भ्रष्टाचारविरोधी कार्यस्य प्रभारी एकः वरिष्ठः अधिकारी गृहे मृतः अभवत् पुलिसैः आत्महत्यापत्रम् इति मन्यमानं टिप्पणं प्राप्तम् दृश्य। राष्ट्रपतिपत्न्या किम जियान्-ही इत्यस्याः कृते डिजाइनर-पुटं प्राप्तस्य घटनायाः अन्वेषणस्य समन्वयः कृतः अधिकारी पूर्वं प्रकटितवान् यत् घटनायाः निष्कर्षेण सः अन्तःकरणस्य दोषी अभवत्, तस्य विश्वासः च आसीत् यत् प्रकरणं समर्पयितव्यम् इति अभियोजककार्यालयं प्रति।

योन्हाप् न्यूज एजेन्सी, चोसुन् इल्बो इत्यादीनि माध्यमानि अपि एतां वार्ताम् अङ्गीकृतवन्तः, परन्तु मृतस्य विशिष्टं नाम न प्रकाशितवन्तः। कोरियादेशस्य राष्ट्रियदैनिकपत्रे उक्तं यत् ८ दिनाङ्के प्रातःकाले भ्रष्टाचारविरोधी अधिकारीणां अधीनस्थैः ज्ञातं यत् पूर्वः कार्ये न आगतः, तस्य सम्पर्कं कर्तुं न शक्नोति, अतः ते तस्य गृहं गत्वा स्थितिं पश्यन् तं गृहे मृतं दृष्टवन्तः . समाचारानुसारं पुलिसैः घटनास्थले आत्महत्यापत्रमिति मन्यमानं टिप्पणं प्राप्तम्, परन्तु तस्मिन् टिप्पण्यां लिखितं विशिष्टं सामग्रीं प्रकटयितुं न अस्वीकृतम्।

प्रतिवेदनानुसारं मृतः पूर्वं स्वमित्रेभ्यः अवदत् यत् अन्वेषणस्य समन्वयस्य उत्तरदायी जिन् जियान्क्सी इत्यस्मै ब्राण्ड्-नाम-पुटं स्वीकृत्य प्रकरणं बन्दं कर्तुं कथितम्, येन सः "अन्तःकरणस्य दोषी अभवत्, अतीव कष्टं च अनुभवति स्म" इति ." सः मन्यते यत् एतत् प्रकरणं अभियोजककार्यालयाय समर्पयितव्यम्। मृतस्य एकः मित्रः द हन्क्योरेह इत्यस्मै अवदत् यत्, "निर्देशकः (मृतकः) अगस्तमासस्य ६ दिनाङ्के पाठसन्देशं प्रेषितवान् यत् 'वयं (राष्ट्रीयअधिकारहितसमितिः) अद्यैव सर्वान् निराशं कृतवन्तः, अहं च यथार्थतया दुःखितः अस्मि। अहं बहु अनुभवामि अस्मिन् विषये दोषी।'