समाचारं

विश्वस्य बृहत्तमः ! ९१०० वाहनानि वहितुं समर्थः रो-रो जहाजः प्रथमयात्राम् करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ डेक् ९,१०० वाहनानि धारयितुं शक्नुवन्ति! ८ दिनाङ्के प्रातः ६ वादने "हैक्सुन ०६९१६" नौकायाः ​​रक्षणेन उच्च-अश्वशक्तियुक्तानां त्रीणां टग्बोट्-यानानां च रक्षणेन चीन-व्यापारिणां भारी-उद्योगैः निर्मितं ९१०० कारयुक्तं रो-रो-कार-जहाजं "लिनुओ अरोरा" ( Jiangsu) Co., Ltd.-संस्था सुचारुतया प्रस्थानम् अकरोत् । एतेन विश्वस्य बृहत्तमस्य पर्यावरणस्य अनुकूलतमस्य च कारवाहकस्य सफलवितरणं भवति ।
"लिनुओ अरोड़ा" प्रथमं द्वय-इन्धन-शून्य-कार्बन-सज्जं "अरोरा-वर्गस्य" कार-रो-रो जहाजम् अस्ति यत् चीन-व्यापारिणां औद्योगिक-हाइमेन्-आधारे नवनिर्मितम् अस्ति अस्य कुल-दीर्घता 199.9 मीटर् अस्ति, ए १९६.४ मीटर् यावत् ढालितदीर्घता, ३७.६ मीटर् च ढालितविस्तारः अस्य १४.५३ मीटर् गभीरता अस्ति, तस्य डिजाइन मसौदा ९.३५ मीटर् अस्ति । जहाजस्य उपरितनभागे १५०० वर्गमीटर्-परिमितं सौरपटलानि सन्ति, येन मोटरेन उत्पादितस्य विद्युत्स्य ३०% तः ३५% पर्यन्तं रक्षणं कर्तुं शक्यते । अस्मिन् जहाजे न्यूनगतियुक्तं द्वय-इन्धन-मुख्य-इञ्जिनं, त्रीणि द्वय-इन्धन-जनरेटर्-इत्येतत् च सन्ति, येषु एलएनजी-इत्येतयोः पारम्परिक-इन्धनयोः उपयोगः कर्तुं शक्यते डीएनवी वर्गीकरणसमाजः अस्ति । तदनन्तरं चाइना मर्चेन्ट्स् हेवी इण्डस्ट्रीज (जियांग्सु) कम्पनी लिमिटेड् इत्ययं समानप्रकारस्य ११ अरोरा क्लास् कारवाहकानां निर्माणं करिष्यति।
जहाजस्य सुचारुवितरणं सुनिश्चित्य नान्टोङ्ग-समुद्रीविभागेन अग्रे-दृष्टि-सेवाः प्रदातुं उपक्रमः कृतः, चीन-व्यापारिणां औद्योगिक-हैमेन्-आधारेण सह गोदीं कृत्वा, जहाजस्य सम्पूर्णजीवनचक्रस्य पर्यवेक्षणं सुदृढं कृत्वा, एतादृशेषु पक्षेषु व्यावसायिकमार्गदर्शनं च प्रदत्तम् जहाजप्रक्रिया, एलएनजी-इन्धन-इन्धन-पूरणं, आपत्कालीन-समर्थनं च इति रूपेण । तस्मिन् एव काले वयं जलस्य सर्वेषु तत्त्वेषु "बृहत् यातायातप्रबन्धनस्य" भूमिकां पूर्णं क्रीडां दास्यामः, "स्मार्ट् समुद्री" तथा "स्मार्ट रिवर एण्ड् सी" मञ्चानां माध्यमेन नेविगेशनसुरक्षासूचनाः विमोचयिष्यामः, जहाजान् स्वकर्तव्यं सुदृढं कर्तुं स्मारयिष्यामः , तथा जहाजस्य सर्वतोमुखं त्रिविमं च यातायातसङ्गठनं स्थले एव अनुरक्षणं च कुर्वन्ति । तदनन्तरं नान्टोङ्ग-समुद्रीविभागः बन्दरगाहस्य तथा जहाज-व्यापार-वातावरणस्य अनुकूलनं निरन्तरं करिष्यति, जहाजनिर्माणस्य अपतटीय-उद्योगस्य च विकासाय सर्वतोमुखी सेवां प्रदास्यति, जहाजनिर्माणस्य हरित-उन्नयनं प्रवर्धयिष्यति, तथा च रणनीतिक-लक्ष्यस्य साकारीकरणे योगदानं करिष्यति | "कार्बन शिखरं तथा कार्बन तटस्थता"।
लेखकः:
चित्रम् : Nantong समुद्री सुरक्षा ब्यूरो सम्पादक: Fu Xinxin मुख्यसम्पादकः: Fan Bing
Nantong समुद्री सुरक्षा प्रशासन, Nantong विमोचन, आदि से व्यापक।
प्रतिवेदन/प्रतिक्रिया