समाचारं

रेन्हुआई वृद्धानां कृते विश्वविद्यालयेन चीनीयजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि इति उत्सवस्य आयोजनं कृतम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव रेनहुआई वृद्धानां विश्वविद्यालयेन चीनीयजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि इति निवृत्तसैन्यकार्यकर्तृणां वर्तमानकार्यकर्तृणां च कृते संगोष्ठी आयोजिता। सर्वे मिलित्वा सैनिकत्वस्य इतिहासं स्मर्तुं निवृत्तेः अनन्तरं कार्यस्य जीवनस्य च विषये विचाराणां आदानप्रदानं कृतवन्तः । संगोष्ठ्याः अध्यक्षता रेन्हुआई विश्वविद्यालयस्य वृद्धानां कृते उपाध्यक्षः कामरेड् फेङ्ग् मेइ इत्यनेन कृता ।
सर्वेषां प्रतिभागिनां संयुक्तरूपेण चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनं कृत्वा सभायाः विषयवस्तुं दूरगामी महत्त्वं च गभीरं अवगतम्। संगोष्ठ्यां दिग्गजसहचराः भावुकतापूर्वकं वदन्ति स्म, सक्रियरूपेण च वदन्ति स्म, जनसेनायाः गौरवपूर्णं इतिहासं गहनेन स्नेहेन स्मरणं कुर्वन्ति स्म, देशस्य जनस्य च कृते महतीं त्यागं कृतवन्तः शहीदाः स्मरन्ति स्म, नायकानां कृते श्रद्धांजलिम् अयच्छन्ति स्म, तेषां अविस्मरणीयानाम् अनुभवान् च साझां कुर्वन्ति स्म सैन्यजीवने वर्तमानसुखजीवनस्य विषये भावनां प्रकटयन्।
सर्वैः सर्वैः सर्वसम्मत्या तेषां परिचर्यायाः प्रेमस्य च कृते दलस्य, सर्वकारस्य च आभारः प्रकटितः भविष्ये अपि ते जनसेनायाः उत्तमपरम्पराः अग्रे सारयिष्यन्ति, सैन्यकर्मचारिणां गौरवं पोषयिष्यन्ति, सैन्यकर्मचारिणां यथार्थगुणान् सदैव निर्वाहयिष्यन्ति , मूल अभिप्रायं कदापि न विस्मरन्तु तथा च मिशनं मनसि धारयन्तु, तेषां आदर्शान् विश्वासान् च सुदृढान् कुर्वन्तु, तथा च सर्वदा दलस्य वचनं शृण्वन्तु, दलस्य प्रति दयालुः भूत्वा दलस्य अनुसरणं कुर्वन्तु।
ज़ेङ्ग हाओ
सम्पादक कै यिगुइ
द्वितीय परीक्षण हुआंग Xiuyu
तृतीय परीक्षण लिआंग जिंगजिंग
प्रतिवेदन/प्रतिक्रिया