समाचारं

तापः असह्यः, सैन्यप्रशिक्षणं स्थगितव्यं वा ? आगामिसप्ताहे चाङ्गशानगरे एकं विद्यालयं प्रारभ्यते

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Huasheng Online News on August 8 (All Media Reporter Yang Sihan Correspondent Xiao Qingshu Chen Tianyi) अद्यतने, चाङ्गशा "गर्म तथा गरम" मोडे निरन्तरं वर्तते एषा गर्मी लहरः नूतनस्य कनिष्ठ उच्चविद्यालयस्य नूतनस्य उच्चविद्यालयस्य च अनेके अभिभावकाः कृतवन्तः छात्राः चिन्तां कर्तुं आरभन्ते: अधिकांशः विद्यालयाः अगस्तमासस्य अन्ते सैन्यप्रशिक्षणं आरभ्यन्ते, तथा च एतादृशे उष्णवायुमण्डले योजनायाः समायोजनं कृत्वा नवीनशिक्षकाणां कृते सैन्यप्रशिक्षणव्यवस्थां स्थगयितुं विद्यालयः विचारयिष्यति वा? एतदर्थं संवाददातारः भ्रमणं अन्वेषणं च कृतवन्तः ।
▲अगस्तमासस्य ८ दिनाङ्कपर्यन्तं चाङ्गशानगरस्य केषाञ्चन मध्यविद्यालयानाम् सैन्यप्रशिक्षणस्य समयसूची
उष्णकालस्य अवधिं परिहरन्तु, मूलतः योजनानुसारं सैन्यप्रशिक्षणं निरन्तरं कुर्वन्तु ।
८ अगस्तपर्यन्तं संवाददाता चाङ्गशानगरस्य केषाञ्चन विद्यालयानां वीचैट् सार्वजनिकलेखानां जाँचं कृत्वा ज्ञातवान् यत् अधिकांशविद्यालयानाम् सैन्यप्रशिक्षणसमयः अगस्तमासस्य मध्यभागात् अन्ते यावत् निर्धारितः आसीत् हुनानविश्वविद्यालयेन सह सम्बद्धस्य मध्यविद्यालयस्य पूर्वसैन्यप्रशिक्षणसमयः was from August 16th to 22nd in Changsha.याली यान्घु प्रयोगात्मकमध्यविद्यालयस्य नामाङ्कनविस्तारक्रियाकलापाः अगस्तमासस्य १७ तः २१ पर्यन्तं भविष्यन्ति, चाङ्गशा क्रमाङ्कस्य २१ मध्यविद्यालयस्य सैन्यविस्तारक्रियाकलापाः च अगस्तमासस्य १९ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं भविष्यन्ति।
"यदा तापमानं ३५ डिग्री सेल्सियसतः अधिकं भवति तदा विद्यालयः बहिः प्रशिक्षणं न करिष्यति, तथा च कक्षायां राष्ट्रियरक्षाशिक्षायाः डगमगाह्यव्यवस्था भविष्यति" इति चाङ्गशा प्रयोगात्मकमध्यविद्यालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्। संवाददाता केषाञ्चन विद्यालयानां साक्षात्कारं कृत्वा ज्ञातवान् यत् सैन्यप्रशिक्षणं तावत्पर्यन्तं मूलयोजनानुसारं भविष्यति, सैन्यप्रशिक्षणं रद्दं वा स्थगितं वा न भविष्यति।
झोङ्ग्या पेइकुई विद्यालयस्य शिक्षाविभागस्य उपनिदेशकः वाङ्ग युन् इत्यनेन पत्रकारैः सह उक्तं यत् उष्णमौसमस्य चुनौतीं प्रति लचीलेन प्रतिक्रियां दातुं विद्यालयेन अस्य सैन्यप्रशिक्षणस्य कृते समृद्धानि विविधानि च पाठ्यक्रमसामग्रीणां सावधानीपूर्वकं योजना कृता। यदा बहिः तापमानं ३५°C तः न्यूनं भवति तदा विद्यालयः छात्राणां बहिः सैन्यप्रशिक्षणस्य व्यवस्थां करिष्यति, यत्र स्थिता मुद्रा, पङ्क्तिः, अभ्यासः च इत्यादीनि वस्तूनि आच्छादयति, प्रातःकाले अपराह्णे च जानी-बुझकर एव क्रियते। एकदा बहिः तापमानं ३५°C अधिकं भवति तदा विद्यालयः परिसरसम्पदां पूर्णतया उपयोगं करिष्यति तथा च शिक्षणभवनेषु वा कक्षासु वा क्रियाकलापानाम् स्थानं लचीलतया समायोजयिष्यति। अद्वितीयसूक्ष्मवर्गसभानां माध्यमेन राष्ट्ररक्षाशिक्षा, देशभक्तिशिक्षा, विद्यालयप्रेमशिक्षा, अग्निसुरक्षाशिक्षा इत्यादिषु ध्यानं दत्तव्यं, वर्गदलनिर्माणं, नियमितशिक्षां मनोवैज्ञानिकशिक्षा च एकीकृत्य, नवीनछात्राणां विद्यालयजीवने शीघ्रं एकीकृत्य अग्रे गन्तुं च सहायतां कर्तुं उद्देश्यं भवति advance कनिष्ठ उच्चविद्यालयस्य शिक्षणतालस्य अनुकूलतां कुर्वन्तु। तदतिरिक्तं विद्यालयः पर्याप्तं पेयजलं तथा च विभिन्नानि तापघातनिवारणवस्तूनि प्रदास्यति, तथा च व्यावसायिकचिकित्सासाधनैः औषधैः च सुसज्जितानि अस्थायीचिकित्सस्थानानि स्थापयित्वा तापघातादिषु आपत्कालेषु व्यापकरूपेण प्रतिक्रियां दातुं सैन्यप्रशिक्षणकाले छात्राणां स्वास्थ्यं सुरक्षां च सुनिश्चितं करिष्यति।
हुनान् सामान्यविश्वविद्यालयेन (जेङ्गडिंग् परिसर) सम्बद्धे बोकाई प्रयोगात्मकमध्यविद्यालये विद्यालयस्य उपप्रधानाध्यापकः वाङ्ग जियान्युः पत्रकारैः अवदत् यत् विद्यालयः विद्यालयवर्षस्य आरम्भात् पूर्वं प्रतिवर्षं प्रथमवर्षस्य छात्राणां कृते "प्रवेशशिक्षायाः" आयोजनं करोति, यस्मिन् मुख्यतया सम्मिलितं भवति सुरक्षाव्याख्यानानि, आदतविकासः, विद्यालयस्य इतिहासस्य अध्ययनं, अध्ययनविधिमार्गदर्शनं, कतारप्रशिक्षणम् इत्यादयः "वयं सामान्यतया प्रातःकाले सायंकाले च कतारप्रशिक्षणम् इत्यादीनां क्रीडाप्रशिक्षणस्य व्यवस्थां कुर्मः, येन उष्णवायुः न भवति।
भावुक यौवनं निक्षिप्य, २.सैन्यप्रशिक्षणस्य भिन्नानि लक्षणानि सन्ति
वस्तुतः सैन्यप्रशिक्षणं न केवलं शारीरिकव्यायामम्, अपितु आध्यात्मिकशुद्धेः यात्रा अपि अस्ति । सैन्यमुद्रायां स्थित्वा पङ्क्तिप्रशिक्षणादिषु कार्येषु छात्राः स्वयमेव आव्हानं कुर्वन्ति स्म, स्वस्य धैर्यं परिष्कृतवन्तः, तत्सहकालं च दलरूपेण कार्यं कर्तुं क्षमतां संवर्धयन्ति स्म
▲२०२३ तमस्य वर्षस्य अगस्तमासे लुशान-अन्तर्राष्ट्रीय-प्रयोग-विद्यालयस्य छात्राः सैन्य-प्रशिक्षणस्य समये रस्साकशी-प्रतियोगितायां भागं गृहीतवन्तः
युद्धं, गोलीकाण्डं, सैन्यमुक्केबाजी, वास्तविकयुद्धक्षेत्राणां अनुकरणं... संवाददाता अवाप्तवान् यत् सैन्यप्रशिक्षणस्य विषयवस्तु अधिकाधिकं प्रचुरं भवति यत् एतत् न केवलं छात्राणां चपलतायाः अभ्यासं कर्तुं शक्नोति, अपितु युद्धक्षेत्रे कष्टानां अनुभवं कर्तुं शक्नोति। तथा अग्निसंरक्षणज्ञानं प्राथमिकचिकित्साज्ञानं च इत्यादीनां विज्ञानं लोकप्रियं कर्तुं कक्षाः अपि अत्यावश्यकाः अभवन्।
▲२०२३ तमस्य वर्षस्य अगस्तमासे चाङ्गजुन् तियानक्सिन् प्रयोगविद्यालयस्य प्रथमवर्षस्य छात्राः सैन्यप्रशिक्षणं प्राप्तवन्तः
न केवलं विद्यालयः विविधक्रियाकलापानाम् अपि सावधानीपूर्वकं योजनां करिष्यति येन छात्राः तीव्रप्रशिक्षणस्य अतिरिक्तं सर्वतोमुखीरूपेण विकासं कर्तुं शक्नुवन्ति। चाङ्गशा प्रयोगात्मकमध्यविद्यालयस्य छात्राः स्वसुरक्षाजागरूकतां वर्धयितुं देशस्य सेवायाः दृढनिश्चयं च सुदृढं कर्तुं राष्ट्ररक्षा-सैन्यकार्याणां विषये व्याख्यानं श्रुतवन्तः। चाङ्गशा झोङ्ग्या पेइकुई विद्यालयेन छात्राणां मध्ये एकतायाः, सहकार्यस्य, प्रतिस्पर्धायाः च भावनां प्रवर्धयितुं अद्वितीयं रस्साकशीप्रतियोगिता अपि आरब्धा।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया