समाचारं

शि ज़ियोङ्गः आहतः अभवत्, तस्य तृतीयवारं क्रमशः भार-उत्थापन-विजेतृत्वं त्यक्तवान् : क्षम्यतां, सर्वे यथाशक्ति प्रयतन्ते स्म

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां ७३ किलोग्रामभारउत्थापनस्य अन्तिमस्पर्धायां चीनीयभारउत्थापनदलस्य दिग्गजः द्विवारं ओलम्पिकविजेता च शि ज़ियोङ्गः स्वस्य तृतीयस्य ओलम्पिकस्वर्णपदकस्य उपरि आक्रमणं कृतवान् . स्नैच् स्पर्धायां शि ज़ियोङ्ग् १६५ किलोग्रामं उत्थाप्य प्रथमस्थानं प्राप्तवान् । परन्तु क्लीन् एण्ड् जर्क इत्यस्य समये चोटस्य कारणात् शी ज़ियोङ्ग् त्रयः प्रयासेषु १९१ किलोग्रामं उत्थापयितुं असफलः अभवत् । अस्य अपि अर्थः अस्ति यत् दिग्गजः पदकं त्यक्ष्यति । क्रीडायाः अनन्तरं शि ज़ियोङ्गः क्षेत्रे अश्रुपातं कृतवान् सः गलाघोषं कृत्वा सर्वेषां कृते दुःखितः इति अवदत्, परन्तु सः यथाशक्ति प्रयतितवान् इति । अस्मिन् स्पर्धायां इन्डोनेशियादेशस्य खिलाडी रिजकी जुनियन्श्या कुलम् ३५४ किलोग्रामभारेन स्वर्णपदकं प्राप्तवान् ।

पेरिस् ओलम्पिकक्रीडा पूर्वमेव तृतीयः ओलम्पिकक्रीडा अस्ति यस्मिन् शि ज़ियोङ्गः भागं गृहीतवान् अस्ति । २०१६ तमस्य वर्षस्य रियो-ओलम्पिक-क्रीडायाः आरम्भे एव तस्मिन् समये केवलं २३ वर्षीयः शि ज़ियोङ्ग् पुरुषाणां ६९ किलोग्राम-भार-उत्थापन-विजेतृत्वं प्राप्तवान्, अस्मिन् स्तरे चीनीयदलस्य वैभवस्य रक्षणं बहुवर्षपर्यन्तं कृतवान् टोक्यो ओलम्पिकक्रीडायां पुरुषाणां ७३ किलोग्रामभारउत्थापनप्रतियोगितायां शि ज़ियोङ्गः १६६ किलोग्रामभारस्य स्नैच्, १९८ किलोग्रामस्य क्लीन् एण्ड् जर्क, कुल ३६४ किलोग्रामस्य च स्कोरेन चॅम्पियनशिपं जित्वा कुलस्कोरस्य स्वस्य विश्वविक्रमं भङ्गं कृतवान्


▲खेले शि ज़ियोङ्ग। विजुअल् चाइना इत्यस्य अनुसारम्

३० वर्षीयस्य शि ज़ियोङ्गस्य कृते पेरिस् ओलम्पिकक्रीडायां भागं ग्रहीतुं सुकरं नास्ति । पेरिस् ओलम्पिकस्य सज्जतां कुर्वन् शि ज़ियोङ्ग् इत्यस्य पृष्ठे गम्भीरः चोटः अभवत् । विगतवर्षद्वये तस्य प्रायः व्यवस्थितं प्रशिक्षणं नासीत् । हाङ्गझौ-नगरे १९ तमे एशिया-क्रीडायाः यावत् एव शि ज़ियोङ्ग् इत्यनेन अनिच्छया व्यवस्थितप्रशिक्षणं पुनः आरभ्यत इति ।


▲खेले शि ज़ियोङ्ग। विजुअल् चाइना इत्यस्य अनुसारम्

अस्मिन् वर्षे एप्रिलमासे २०२४ तमस्य वर्षस्य भारोत्थानविश्वकपस्य पुरुषाणां ७३ किलोग्रामस्पर्धायां शी ज़ियोङ्गः १९६ किलोग्रामभारस्य बारबेल् शिरसि उत्थापयितुं असफलः अभवत् कतिपयनिमेषेभ्यः अनन्तरं तदा २१ वर्षाणाम् अधः आसीत् इन्डोनेशियादेशस्य जुनियन् क्षिया स्वच्छता-झटका-प्रयासे २०१ किलोग्रामं सफलतया उत्थापितवान्, कुलम् ३६५ किलोग्रामं प्राप्तवान्, शि ज़ियोङ्ग् इत्यनेन निर्मितं ३६४ किलोग्रामं विश्वविक्रमं भङ्गं कृतवान् यदा सः टोक्यो-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्तवान् ।


▲खेले शि ज़ियोङ्ग। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्

तस्य क्रीडायाः अनन्तरं शि जियोङ्गः सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृणा सह साक्षात्कारे अवदत् यत् सः यथाशक्ति प्रयतितवान् इति "मम मनसि किञ्चित् दुःखदं भवति, परन्तु अस्माकं वैद्यः मां अवदत् यत् अहं अभ्यासं कर्तुं शक्नोमि इति चमत्कारः" इति। इदानीं शक्नोमि स्पर्धायां यद्यपि अहं द्वितीयस्थानं प्राप्तवान् तथापि अहं अनुभवामि यत् अहं स्वयमेव पराजितः अभवम्।

पेरिस-ओलम्पिक-क्रीडायाः कृते सः चयनितः इति ज्ञात्वा एकदा शि ज़ियोङ्ग् इत्यनेन उक्तं यत् एतानि त्रीणि ओलम्पिक-क्रीडासु प्रत्येकस्मिन् स्पर्धा कर्तुं अधिकं कठिनं भवति "किन्तु अस्माभिः अस्माकं विश्वासः सुदृढः करणीयः, लक्ष्याणि च स्वच्छानि कृत्वा अग्रे गन्तव्यम्! पेरिस् ओलम्पिक, अयं दिग्गजः सः मीडिया-माध्यमेभ्यः अवदत् यत् तस्य कटि-चोटः थाईलैण्ड-देशे विश्वकप-क्रीडायाः अपेक्षया उत्तमः अस्ति तथा च तस्य स्थितिः एकवारं प्रयत्नस्य अवसरः अस्ति "बहवः जनाः मां पृच्छन्ति यत् अहं विजयं प्राप्तुं शक्नोमि वा।" एतत् सुवर्णपदकं। सत्यं वक्तुं शक्यते यत् इदानीं कथं तत् जितुम् इति न जानामि।" अहं जानामि। सर्वथा प्रतिद्वन्द्वी अतीव बलवान्, सुस्थितौ च अस्ति, परन्तु अहं पेरिस्-नगरे चॅम्पियनशिपं जितुम् यथाशक्ति प्रयत्नेन प्रयतस्ये।”.

अद्य प्रातःकाले स्पर्धायां शी ज़ियोङ्गः क्लीन् एण्ड् जर्क इत्यस्मिन् त्रयः प्रयासाः १९१ किलोग्रामं उत्थापयितुं असफलः अभवत्, दुर्भाग्येन च पदकं त्यक्तवान् क्रीडायाः अनन्तरं शि ज़ियोङ्गः अनिच्छायाः अश्रुपातं कृतवान् । सः प्रकाशितवान् यत् - "अहं सम्भवतः स्वच्छ-जर्क-इत्यस्य प्रथमे उत्थापने किञ्चित् चिन्तितः आसम्। द्वितीयं उत्थापनं न उत्थापयन् अहं किञ्चित् भ्रमितः आसम्। तृतीये उत्थापने एड्यूक्टर-स्नायुः भग्नः अभवत् स्यात्, अहं च श्रुतवान् a 'pop' sound."

शि ज़ियोङ्गः महता आत्मदोषेण अवदत् यत् "चीनी-भार-उत्थापन-दलस्य कृते अहं क्षमा करोमि। सर्वे मयि सर्वदा विश्वासं कृतवन्तः, उत्तमं गारण्टीं च दत्तवन्तः, परन्तु अहं योगदानं दातुं असफलः अभवम्। अहं मन्ये सः स्वस्य आध्यात्मिकं प्रकटितवान् support.It's the Olympics प्रत्येकं।"

रेड स्टार न्यूज रिपोर्टर किउ जुनफेंग

सम्पादक गुओ यू मुख्य सम्पादक डेंग झाओगुआंग