समाचारं

गुआङ्गक्सी-नगरस्य बैसे-नगरे चत्वारः श्रमिकाः काचेन मर्दिताः, घातिताः च अभवन्, परन्तु अप्रभावि-उद्धार-प्रयासानां अनन्तरं तेषां मृत्युः अभवत्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः अगस्त-मासस्य ८ दिनाङ्के युजियाङ्ग-रोङ्ग-माध्यमस्य आधिकारिक-वीचैट्-खातेन स्थितिविषये एकं वृत्तान्तं प्रकाशितम् -

२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के प्रायः १७:४० वादने बैसे-नगरस्य यूजियाङ्ग-मण्डलस्य झान्कियान्-एवेन्यू-इत्यत्र एकः कार-विक्रय-सेवा-कम्पनी फुटपाथ-सज्जां कुर्वन् आसीत्, ततः पादमार्गस्य प्रवेशद्वारे एकस्मात् ट्रकात् काचम् अवतारयन्ती एषा घटना अभवत्काचः पतितः, येन याङ्ग मौक्सी इत्यादयः चत्वारः श्रमिकाः च काचेन मर्दिताः अभवन्, "१२०" उद्धारप्रयासाः असफलाः अभवन् ।

घटनायाः अनन्तरं अस्माकं मण्डलेन तत्क्षणमेव आपत्कालीन-अग्निशामक-जनसुरक्षा, स्वास्थ्य-आदि-सम्बद्धविभागानाम् आयोजनं कृत्वा स्थले एव घटनां नियन्त्रितम्। सम्प्रति दुर्घटनाकारणं तदनन्तरं च अन्वेषणं प्रचलति। दुर्घटने ये दुर्भाग्येन प्राणान् त्यक्तवन्तः तेषां प्रति वयं गभीराः शोकसंवेदनां प्रकटयामः, पीडितानां परिवारेभ्यः च अस्माकं गहनसहानुभूतिम्, हार्दिकं अभिवादनं च प्रकटयामः।

सामान्यजनाः अनुरोधं कुर्वन्ति यत् ते अफवाः न विश्वासयन्तु, न वा प्रसारयन्तु।

Youjiang जिला दुर्घटना आपातकालीन प्रतिक्रिया अग्रणी समूह

२०२४ अगस्ट ८ तारिख