समाचारं

शान्क्सीनगरस्य १४ वर्षीयः बालिका ताडितस्य सेतुतः कूर्दितवती पुलिस : ९ अधिकारिणः प्रकरणे उपस्थिताः आसन्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के सायं शान्क्सीप्रान्तस्य लिङ्गचुआन् काउण्टी इत्यस्य जनसुरक्षाब्यूरो इत्यनेन पुलिसपरामर्शपत्रं जारीकृतम् यत् -

अगस्तमासस्य ४ दिनाङ्के १८:४२ वादने अस्माकं ब्यूरो कुई इत्यस्मात् कालः प्राप्तः यत् तस्य पुत्री वाङ्ग मौरु (महिला, १४ वर्षीयः) ताडितस्य सेतुतः कूर्दितवती इति। अलार्म प्राप्तेः अनन्तरं अस्माकं ब्यूरो-संस्थायाः आपराधिक-अनुसन्धान-दलेन, चोङ्ग्वेन्-पुलिस-स्थानकेन च तत्क्षणमेव एतस्य घटनायाः निवारणाय पुलिस-प्रेषणं कृतम् दिवसं कृत्वा व्यापकरूपेण अन्वेषणं प्रमाणसंग्रहणं च कृतवान्।

अन्वेषणानन्तरं २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के अपराह्णे वाङ्ग मौयङ्ग (महिला, १६ वर्षीयः) भावनात्मकसमस्यानां कारणेन वाङ्ग मौरु इत्यनेन सह असन्तुष्टा अभवत् पार्क, वाङ्ग मौरुः जनचिकित्सालये पूर्वशाखायाः समीपे एकस्मिन् सेतुषु अपमानितः, ताडितः च अभवत्, तस्याः सेलफोनस्य फोटो एल्बमस्य गुप्तशब्दं याचयितुम् बाध्यः अभवत् वाङ्ग मौरुः अङ्गीकृतवान्, ततः गार्डरेल् उपरि कूर्दित्वा सेतुतः कूर्दितवान् तथा पतितः।

सम्प्रति पीडितः वाङ्ग मौरु चिकित्सालये चिकित्सां प्राप्नोति। घटनास्थले नव जनाः अपि अस्य घटनायाः २४ घण्टानां अन्तः अन्वेषणार्थं आगताः, आपराधिकसंदिग्धस्य वाङ्ग मौयङ्गस्य विरुद्धं ५ अगस्तदिनाङ्के आपराधिकप्रवर्तनपरिहाराः कृताः, अद्यापि च अस्य प्रकरणस्य अन्वेषणं प्रचलति।


Shanxi Lingchuan police report "14 वर्षीयः बालिका ताडितस्य सेतुतः कूर्दितवती"।

[स्रोतः लिङ्गचुआन् पुलिस]