समाचारं

चीनदेशस्य मुक्केबाजः ली कियान् महिलानां ७५ किलोग्रामस्य अन्तिमस्पर्धायां प्रवेशं करोति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायाः मुक्केबाजीस्पर्धा ८ दिनाङ्के रोलाण्ड् गैरोस् क्रीडाङ्गणे निरन्तरं भविष्यति चीनीयमुक्केबाजः ली किआन् महिलानां ७५ किलोग्रामस्य सेमीफाइनल्-क्रीडायां विपर्ययम् अगच्छत्, स्वर्णपदकस्य उपरि आक्रमणं च करिष्यति। अस्मिन् ओलम्पिकक्रीडायां अन्तिमपर्यन्तं गन्तुं चीनदेशस्य महिला मुक्केबाजः एषा पञ्चमी अस्ति ।

अगस्तमासस्य ८ दिनाङ्के ली कियान् (दक्षिणे) पार्कर च स्पर्धां कृतवन्तौ । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग फैन द्वारा चित्र

तस्याः रात्रौ कनिष्ठस्य आस्ट्रेलिया-देशस्य खिलाडी पार्कर-इत्यस्य सम्मुखे ३४ वर्षीयः दिग्गजः ली किआन् यदा प्रकटितः तदा आत्मविश्वासेन परिपूर्णः आसीत्, मुष्टिभ्यां पम्पं कृत्वा रङ्गं प्रति गच्छति स्म प्रथमे दौरस्य द्वयोः प्रदर्शनं प्रायः समानम् आसीत् । द्वितीयपक्षे ली किआन् समये एव स्वस्य स्थितिं समायोजयित्वा स्कोरं समं कर्तुं कोर्टस्य उपरि अधिकं सक्रियरूपेण परिचालितवती । तृतीयपरिक्रमे तौ पुरुषौ संघर्षं कृतवन्तौ, पार्करस्य चोटकारणात् क्रीडा संक्षेपेण स्थगितवती । अन्ते द्वितीयपर्यन्तं अधिकं आक्रामकः ली कियान् पुनः आगत्य ५:० इति समये विजयं प्राप्तवान् ।

"प्रथमपक्षे, सत्यं वक्तुं शक्यते यत्, द्वौ क्रीडकौ प्रायः समानौ आस्ताम्, परन्तु तस्मिन् समये तौ पश्चात्तापौ आस्ताम्, अतः उपक्रमं प्राप्तुं (द्वितीयतृतीयपरिक्रमे) अस्माभिः अस्माकं सुदृढीकरणं कर्तव्यम् इति मया अनुभूतम् अपराधं कृत्वा प्रतिद्वन्द्विनं अधिकं दबावन्तु।" ली कियान् क्रीडायाः अनन्तरं स्मरणं कृतवान्। व्याख्यातव्यम्।

पूर्वस्मिन् ओलम्पिकक्रीडाद्वये ली किआन् महिलानां ७५ किलोग्राममुक्केबाजीविभागे कांस्यपदकं रजतपदकं च प्राप्तवती अस्मिन् समये सा पेरिस्नगरे स्वस्य "स्वर्णपदकस्वप्नं" साकारं कर्तुं आशास्ति। १० दिनाङ्के सा अन्तिमपक्षे ३५ वर्षीयायाः पनामादेशस्य दिग्गजस्य वेरोन् इत्यस्याः सामना करिष्यति।

अस्मिन् ओलम्पिकक्रीडायां भागं गृह्णन्तः षट् चीनीयमहिलामुक्केबाजानां मध्ये पञ्च अन्तिमपक्षं प्राप्तवन्तः तेषु द्वौ चीनीयदलस्य कृते एकं स्वर्णं, एकं रजतपदकं च प्राप्तवन्तौ दिवसाः ।