समाचारं

म्यान्चेस्टर-युनाइटेड्-क्लबः ३५ मिलियन-रूप्यकेण डी-जोङ्ग-इत्यस्य हस्ताक्षरं कर्तुं शक्नोति वा ? स्थानान्तरणस्य प्रहसनस्य पुनरावृत्तिं कर्तुं नकारयन् टेन् हग् अन्यं मध्यक्षेत्रस्य क्रयणस्य प्रस्तावम् अयच्छति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

म्यान्चेस्टर-युनाइटेड्-क्लबस्य पुनः बार्सिलोना-क्लबस्य डच्-मध्यक्षेत्रस्य फ्रेन्की-डी-जोङ्ग्-इत्यनेन सह सम्बद्धः अस्ति, यतः दश-हग्-इत्यनेन रक्षात्मक-मध्यक्षेत्र-क्रीडकेन सह हस्ताक्षरं कर्तुम् इच्छति, येन पेरिस्-सेण्ट्-जर्मेन्-क्लबस्य २३ वर्षीयः उरुग्वे-देशस्य स्ट्राइकरः उगार्टे-इत्यस्य प्रवेशः कृतः अतः रेड डेविल्स्-दलस्य अन्येषां अभ्यर्थीनां अन्वेषणं कर्तव्यम् आसीत्, ततः २७ वर्षीयः डी जोङ्गः स्वाभाविकतया नायकः अभवत् । परन्तु प्रशंसकानां अपेक्षायाः चिन्तायाः वा आवश्यकता नास्ति, यतः म्यान्चेस्टर-युनाइटेड्-क्लबस्य डी-जोङ्ग-इत्यस्य परिचयः सर्वथा न भविष्यति ।

टेन् हग् इत्यनेन २०१९ तमे वर्षे अजाक्स-क्लबस्य चॅम्पियन्स्-लीग्-क्रीडायाः सेमीफाइनल्-क्रीडायाः नेतृत्वं कृतम् ।डी-जोङ्ग्-इत्येतत् सः प्रशंसितः कोर-क्रीडकः अस्ति, अतः सः आशां कृतवान् यत् म्यान्चेस्टर-युनाइटेड्-क्लबः वर्षद्वयात् पूर्वमेव तस्य परिचयं करिष्यति इति दुर्भाग्येन रेड डेविल्स्-क्लबः मासत्रयं यावत् तस्य अनुसरणं कुर्वन् आसीत् ।

टेन् हैग्, म्यान्चेस्टर युनाइटेड् च डी जोङ्ग् इत्यस्य प्रशंसाम् कुर्वन्ति, ते च तं विश्वस्य सर्वोत्तमेषु मध्यक्षेत्रेषु अन्यतमं इति सर्वदा मन्यन्ते इति न संशयः । परन्तु रेड डेविल्स् अपि उगार्टे इत्यस्य प्रशंसाम् करोति, परन्तु मूल्यकारणात् तस्य परिचयं कर्तुं न शक्नोति, डी जोङ्ग इत्यस्य हस्ताक्षरस्य व्ययः उगार्टे इत्यस्य अपेक्षया अधिकः अस्ति, अतः अस्मिन् ग्रीष्मकाले तत् कर्तुं असम्भवं भविष्यति।

डी जोङ्गस्य सामान्यस्थानांतरणशुल्कं उगार्टे इत्यस्मात् न्यूनं न भविष्यति यद्यपि बार्सिलोना वेतनव्ययस्य न्यूनीकरणाय उत्सुकः अस्ति तथा च मूल्यं ३५०० पाउण्ड् (४० मिलियन यूरो) यावत् न्यूनीकरोति तथापि डच्-मध्यक्षेत्रस्य आयः कासेमिरो इत्यस्मात् बहु अधिकः भविष्यति। डी जोङ्गस्य वर्तमानसाप्ताहिकवेतनं प्रायः ७,००,००० यूरोपर्यन्तं प्राप्तम्, येन वेतनसंरचनायाः अधिकं क्षतिः भविष्यति!