समाचारं

करी प्रथमचतुर्णां क्रीडासु कुलम् २९ अंकं प्राप्तवान् तथा च अद्य ३६ अंकं प्राप्तवान् Post-game: दीर्घकालस्य सर्वाधिकं मजेदारः क्रीडा।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के बीजिंग-समये पुरुषाणां बास्केटबॉल-सेमीफाइनल्-क्रीडायां अमेरिका-देशः सर्बिया-देशं ९५-९१ इति स्कोरेन पराजितवान्, अन्तिमपर्यन्तं च गतः । अस्मिन् क्रीडने स्टीफन् करी ओलम्पिकात् परं धुन्धं व्याप्य ठोस "सुपरहीरो" इति क्रीडितवान् ।

आँकडानुसारं प्रथमचतुर्णां क्रीडासु (त्रयः समूहक्रीडाः + ४ मध्ये ८) करी २० त्रि-पॉइण्टर्-मध्ये कुलम् ५ कृत्वा केवलं २९ अंकं प्राप्तवान् अद्य सः १९ मध्ये १२ मध्ये ३६ अंकं प्राप्तवान् १४ त्रि-पॉइण्टर् ८ रिबाउण्ड् २ असिस्ट् च ।

पुरुषाणां बास्केटबॉल-क्रीडायां एकस्मिन् ओलम्पिक-क्रीडायां नव-त्रि-पॉइण्टर्-इत्येतत् द्वितीय-उच्चतम-सङ्ख्या अस्ति एकस्मिन् ओलम्पिकक्रीडायां अमेरिकीपुरुषबास्केटबॉलदलम्, एन्थोनी इत्यस्य पश्चात् द्वितीयः यः २०१२ तमे वर्षे नाइजीरियाविरुद्धं ३७ अंकं प्राप्तवान् ।

करी अवदत् यत् - "अस्मिन् क्रीडने मम बहवः अवसराः न आसन्, अहं च दुर्बलं शूटिंग् कृतवान्, परन्तु तया एतादृशेषु क्षणेषु भवतः आत्मविश्वासः न नष्टः भवति। ... एतत् मया बहुकालात् सर्वाधिकं मजेयम् अस्ति। कन्दुक।" (सोहु क्रीडा सम्पादकः जे एस)