समाचारं

शि ज़ियोङ्गः पलटितः अभवत्, तस्य स्वच्छतायां झटके च परिणामः नासीत्! क्रीडायाः अनन्तरं : एड्यूक्टर् मांसपेशी भग्नः भवेत्, अहं च निवृत्तेः विषये विचारं करोमि।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकस्य पुरुषभारउत्थापनस्य ७३ किलोग्रामस्य अन्तिमस्पर्धायां चीनीयः खिलाडी शि ज़ियोङ्गः स्पर्धां कृतवान्, परन्तु तस्य दुःखं जातम् । अस्य आयोजनस्य अधिपतिः इति नाम्ना शि ज़ियोङ्गः पूर्वयोः ओलम्पिकक्रीडायोः विजेता आसीत् यदा सः पेरिस्-नगरम् आगतः तदा सः क्रमशः त्रीणि चॅम्पियनशिप्स् प्राप्तुं प्रयतमानोऽभवत् ।

स्नैच् स्पर्धायां शी ज़ियोङ्गः उत्तमस्थितौ आसीत्, सः १६५ किलोग्रामं उत्थापितवान्, क्लीन् एण्ड् जर्क इत्यत्र प्रवेशं कृत्वा १० किलोग्रामं द्वितीयस्थानं प्राप्तवान्

इदं प्रतीयते स्म यत् क्रीडा स्वस्य रोमाञ्चं नष्टं कर्तुं प्रवृत्ता आसीत् । दुर्भाग्येन शि ज़ियोङ्गः त्रयोऽपि स्वच्छेषु झटकासु च असफलः अभवत्, तथा च किमपि परिणामं विना निर्वाचितः अभवत्, प्रत्यक्षतया पदकं त्यक्तवान्!

अस्मिन् स्पर्धायां चीनीयभारोत्थानदलस्य प्रथमं स्वर्णपदकं हारितम्, अवश्यं च प्रथमवारं पदकं चूकितवान् यथा शि ज़ियोङ्गः १९१ किलोग्रामेण आरम्भं किमर्थं कृतवान् इति, इदं प्रतीयते यत् तस्य प्रतिद्वन्द्वीनां दबावः अतिशयेन आसीत् । परन्तु यदि शि ज़ियोङ्गः न्यूनं चरमभारं चिनोति स्म तर्हि न्यूनातिन्यूनम् एकं पदकं निश्चितरूपेण अप्राप्यम् एव स्यात् । अवश्यं, एषा एव साहसस्य शक्तिः!

क्रीडायाः अनन्तरं शि ज़ियोङ्गः रोदिति स्म, "तृतीयः एडक्टर् मांसपेशी भग्नः स्यात्। मया 'पॉप्' इति शब्दः श्रुतः यत् तस्य आध्यात्मिकसमर्थनम् अधुना ओलम्पिकक्रीडा समाप्तम् अस्ति , सः निवृत्तिविषये विचारं कर्तुं शक्नोति।