समाचारं

मध्यपूर्वे तनावस्य कारणात् एयरफ्रांस् इत्यनेन लेबनानदेशस्य बेरुट्-नगरस्य विमानयानानां निलम्बनं अगस्तमासस्य ११ दिनाङ्कपर्यन्तं विस्तारितम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, अगस्तमासस्य ९ दिनाङ्के मध्यपूर्वे तनावस्य कारणात् एयर फ्रांस् इत्यनेन ८ दिनाङ्के घोषितं यत् लेबनानदेशस्य बेरूतनगरं प्रति विमानयानस्य निलम्बनं अगस्तमासस्य ११ दिनाङ्कपर्यन्तं विस्तारयिष्यति।

एयरफ्रांस् इत्यनेन जुलैमासस्य २९ दिनाङ्कात् आरभ्य बेरूतनगरं प्रति विमानयानं स्थगितम्। एयर फ्रांस्-केएलएम इत्यस्य स्वामित्वं विद्यमानस्य अल्पलाभस्य विमानसेवायाः ट्रान्सएविया इत्यस्य विषये अपि एषः उपायः प्रवर्तते ।

एयर फ्रांस् इत्यस्य वक्तव्ये उक्तं यत् बेरूत-नगरं प्रति विमानयानानां पुनः आरम्भस्य समयः स्थानीयस्थितेः अग्रे मूल्याङ्कनस्य उपरि निर्भरं भविष्यति। एयरफ्रांस् इत्यनेन अपि पुनः उक्तं यत् यात्रिकाणां, चालकदलस्य च सुरक्षां सुनिश्चित्य तस्य सर्वोच्चप्राथमिकता अस्ति।

सम्प्रति लेबनानदेशे २०,००० तः अधिकाः फ्रांसीसीजनाः सन्ति, अतः फ्रांसदेशस्य विदेशमन्त्रालयेन अस्य मासस्य चतुर्थे दिनाङ्के लेबनानदेशात् निर्गन्तुं स्वनागरिकान् आह। फ्रांसदेशस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् लेबनानदेशात् फ्रान्सदेशं प्रति अद्यापि प्रत्यक्षव्यापारिकविमानयानानि सन्ति, लेबनानदेशे फ्रांसीसीजनाः यथाशीघ्रं निष्कासनं कुर्वन्तु।

३० जुलै दिनाङ्के लेबनानराजधानी बेरूतस्य दक्षिणे बहिःभागे इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुलसङ्घस्य वरिष्ठसैन्यसेनापतिः फौआद् शुकुर् मृतः लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः अगस्तमासस्य ६ दिनाङ्के उक्तवान् यत् सः इजरायल्-देशेन शुकुर-हत्यायाः "दृढं प्रतिशोधं" करिष्यति इति । (उपरि)

[सम्पादकः वेई चेन्क्सी] ।