समाचारं

अन्तर्राष्ट्रीयसमीक्षात्मकभाष्यम्丨अमेरिकादेशेन विश्वाय डोपिंगस्य बृहत्प्रयोगस्य व्याख्यानं दातव्यम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना वयं २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य कार्यक्रमस्य अर्धमार्गे स्मः। एकः "अण्डरकरन्ट्" अपि क्रीडाङ्गणस्य अन्तः बहिश्च उच्छ्रितः अस्ति - यदा अमेरिकी-माध्यमाः संस्थाः च अवैध-डोपिंग-कृते अन्यदेशानां क्रीडकानां उपरि मिथ्या-दावानां कल्पनं कुर्वन्ति, आक्रमणं च कुर्वन्ति, तदा ते स्वस्य एव क्रीडकानां रक्षणं, रक्षणं च कुर्वन्ति, येषां डोपिंग-परीक्षणं सकारात्मकं जातम्, एकवारं | पुनः " "Double standards" क्रीडन् क्रीडां राजनीतिकरणं शस्त्रीकरणं च करोति।

७ तमे स्थानीयसमये विश्वस्य डोपिंगविरोधी एजेन्सी (WADA) इत्यनेन एकं वक्तव्यं प्रकाशितं यत् २०११ तमे वर्षात् संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन न्यूनातिन्यूनं त्रयेषु प्रकरणेषु स्टेरॉयड्, एरिथ्रोपोइएटिन् (EPO) इत्येतयोः प्रयोगं कुर्वतां क्रीडकानां छूटं दत्तम् अस्ति आरोपाः दण्डाः च, तेषां स्पर्धां निरन्तरं कर्तुं शक्नुवन्ति । वक्तव्ये सूचितं यत् एषः उपायः क्रीडाप्रतियोगितानां अखण्डतायाः रक्षणार्थं निर्मितानाम् वाडा-नियमानां स्पष्टतया उल्लङ्घनं करोति, क्रीडाप्रतियोगितानां निष्पक्षतां क्षीणं करोति, प्रासंगिकक्रीडकानां सुरक्षां अपि संकटग्रस्तं करोति।

तस्मिन् एव काले चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकेन CGTN-इत्यनेन वैश्विक-उत्तरदातृणां मध्ये कृतस्य ऑनलाइन-सर्वक्षणस्य अनुसारं ९५.०१% जनाः क्रीडायाः नामधेयेन स्वविरोधिनां दमनार्थं अमेरिका-देशस्य घृणित-युक्तेः दृढतया निन्दां कृतवन्तः, एतस्य निन्दां कृतवन्तः "अमेरिकनशैली" ओलम्पिकं पदाति करोति; ओलम्पिकभावनाद्वारा तथा च संयुक्तरूपेण अन्तर्राष्ट्रीयक्रीडासङ्गठनानां अधिकारस्य निष्पक्षतायाः च रक्षणं कृत्वा निष्पक्षप्रतियोगितायाः क्रीडाप्रतियोगितायाः वातावरणं निर्मातुं...