समाचारं

गाजादेशस्य जनाः "सुरक्षितक्षेत्राणां" अन्वेषणार्थं बहुवारं निष्कासनं कर्तुं बाध्यन्ते, तेषां जीवितस्य कष्टानि च तीव्रताम् अवाप्तवन्तः ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये इजरायल-रक्षाबलेन अन्यः निष्कासन-आदेशः जारीकृतः, यत्र पूर्वीय-मध्यखान-युनिस्-सहितस्य दक्षिण-गाजा-पट्टिकायाः ​​अनेकक्षेत्रेषु केषाञ्चन जनानां शीघ्रमेव तथाकथित- "मानवता-सुरक्षित-क्षेत्रम्" प्रति निष्कासनं करणीयम् इति

इजरायलसेनायाः निष्कासनस्य आदेशस्य अनन्तरं खान युनिस्-नगरस्य स्थानीयजनाः पुनः अग्रिमस्य तथाकथितस्य "मानवतावादी-सुरक्षितक्षेत्रस्य" मार्गे प्रवृत्ताः भवितुम् अभवन् परन्तु निरन्तरं निष्कासनं प्रवासनं च गाजा-जनानाम् आकस्मिकं आगच्छन्तं तोप-अग्निशं पलायितुं न शक्नोति । ते न पृच्छन्ति यत् यदि “सुरक्षितक्षेत्रम्” नास्ति तर्हि ते अन्यत्र कुत्र गन्तुं शक्नुवन्ति?

८ दिनाङ्के खान यूनिस्-नगरस्य दशसहस्राणि जनाः पुनः एकवारं समीपस्थं मावासीक्षेत्रं स्वपरिवारेण सह गन्तुं यथासम्भवं विविधयानपद्धतीनां उपयोगं कर्तुं प्रवृत्ताः आसन् मावासीक्षेत्रं इजरायलसेना "मानवतावादी सुरक्षितक्षेत्रम्" इति दावान् करोति तथापि अयं क्षेत्रः पूर्वं बहुवारं इजरायलस्य वायुप्रहारैः आहतः अस्ति । यतः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः स्थगितः अस्ति, तस्मात् गाजा-पट्टिकायां बहवः जनाः बहुवारं निष्कासनस्य अनुभवं कृतवन्तः, बहुविधं तथाकथितं "सुरक्षितक्षेत्रं" च गतवन्तः केचन जनाः अवदन् यत् गाजापट्ट्यां वास्तविकं "सुरक्षितक्षेत्रं" नास्ति यतोहि सर्वं नष्टम् अस्ति ।

विस्थापितः फराहः - इजरायलसेना निष्कासनस्य आदेशं दत्त्वा अस्मान् चेतवति स्म, ते पत्रिकाः वितरितवन्तः, अतः वयं निष्कास्य एतत् स्थानं त्यक्तवन्तः यत् पूर्वमेव विस्थापितैः जनानां पूर्णम् आसीत्। गतवारं ते (इजरायलसैनिकाः) अस्मान् गन्तुं चेतवन्तः ततः अस्माकं एकस्मिन् गृहे आक्रमणं कृतवन्तः यत् आंशिकरूपेण नष्टम् अभवत् अधुना गृहं पूर्णतया नष्टम् अस्ति तथा च वयं निराश्रयाः स्मः।