समाचारं

युक्रेन-सेनायाः आकस्मिकं प्रति-आक्रमणं प्रत्यक्षतया रूस-सीमां प्रविश्य पुटिन्-सर्वकारस्य मुखं नष्टं कृतवान् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेन-सेनायाः आकस्मिकं प्रति-आक्रमणं प्रत्यक्षतया रूस-सीमां प्रविश्य पुटिन्-सर्वकारस्य मुखं नष्टं कृतवान् ।

अधुना एव रूस-युक्रेन-सङ्घर्षात् एकः गुरुवार्ता बहिः आगतः, यत्र स्थितिः बहु परिवर्तिता नास्ति । अर्थात् सुमेई-दिशि युक्रेन-सेना प्रायः २००० आक्रामकसैनिकानाम् न्यूनातिन्यूनं ७ ब्रिगेड्-सङ्घटनं कृत्वा रूस-देशस्य कुर्स्क-नगरे सीमापारं बृहत्-प्रमाणेन आक्रमणं कृत्वा रूस-देशस्य राष्ट्रिय-द्वारं प्रत्यक्षतया प्रविष्टवती

[युक्रेन-सेनायाः सीमापार-अभियानस्य योजनाबद्धचित्रम्] ।

आक्रमणस्य २४ घण्टानां अनन्तरं युक्रेन-सेना एकदर्जनाधिक-सीमा-बस्तयः नियन्त्रणं कृत्वा बहवः रूसी-सीमा-रक्षकाः गृहीतवन्तः इति वार्ता आसीत् द्रुततमः उन्नतः एककः प्रायः २० किलोमीटर् यावत् रूसीक्षेत्रे प्रविष्टः अस्ति, येन रूसीसेना आश्चर्यचकितः अभवत् ।

युक्रेन-सेनायाः एतत् आक्रमणं बहिः जगति कोलाहलं जनयति इति न संशयः । तेषु रूसदेशे चर्चाः मुख्यतया रूसीसैन्यस्य, पुटिन्-विषये च संशयस्य परितः परिभ्रमन्ति ।

यतः युक्रेन-सेना रूस-क्षेत्रे सीमापार-अभियानं कृतवती इति प्रथमवारं न भवति, गतवर्षस्य मे-मासस्य आरम्भे एव यूक्रेन-सेना खार्कोव-विरुद्धे बेल्गोरोड्-क्षेत्रे आक्रमणं कृतवती परन्तु रूसीसीमारक्षाबलानाम् सहकारेण, एयरोस्पेस्सेनायाः सहकारेण च एतत् कार्यं आरब्धस्य २४ घण्टाभ्यः न्यूनेन समये रूसीसेनाद्वारा सफलतया अवरुद्धम्, युद्धे भागं गृह्णन्तः बख्रिष्टवाहनानि अपि बहूनि सङ्ख्यानि गृहीतानि रूसीसेनाद्वारा ।