समाचारं

जलप्लावनेन सिक्तानि अविघटितानि पेयानि मा पिबन्तु! मा पिबन्तु ! मा पिबन्तु !

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु चरममौसमस्य जलवायुस्य च घटनाः बहुधा हिंसकरूपेण च अभवन्, येन अधिकाधिकव्यापकतायाः समग्रप्रवृत्तिः दृश्यते अधुना अस्माकं देशे अनेकेषु स्थानेषु जलप्रलयस्य, जलप्रलयस्य च आपदाः अभवन्, ये बहवः सुपरमार्केट्, भोजनालयाः च प्रचण्डवृष्ट्या जलेन सिक्ताः सन्ति।#अस्वच्छजलेन सिक्तं पेयं मा पिबन्तु इत्यादिषु विषयेषु चर्चाः अन्तर्जालस्य अतीव लोकप्रियाः सन्ति वयं पृच्छितुं न शक्नुमः यत् एतानि पेयानि जलप्रलयेन सिक्तानि वा स्थगितजलेन वा पिबितुं सुरक्षितानि सन्ति?

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


पेयस्य पैकेजिंग् तथा सीलिंग सिद्धान्ताः


वर्तमानकाले विपण्यां विक्रीयमाणानां पेयपैकेजिंग् मुख्यतया प्लास्टिकस्य शीशी, काचस्य शीशी, एल्युमिनियमस्य डिब्बा, कार्टन, डिब्बा इत्यादीनां रूपं गृह्णाति।जलप्रलयेन सिक्तं पेयं सुरक्षितरूपेण पिबितुं शक्यते वा इति ज्ञातुं प्रथमं भवद्भिः पैकेजिंग्, सीलिंग् सिद्धान्तान् अवगन्तुं आवश्यकम् पिबति ।


प्लास्टिकस्य शीशी


पॉलीइथिलीन टेरेफ्थालेट(लालितकः)इदं बहुधा प्रयुक्तं प्लास्टिकसामग्री अस्ति यतः अस्य उच्चपारदर्शिता, लघुभारः, पतने प्रतिरोधः, सुलभप्रक्रिया च अस्ति, अतः पेयस्य पॅकेजिंग् कृते अतीव उपयुक्तम् अस्तिपीईटी प्लास्टिकस्य शीशकानां उपयोगः प्रायः प्लास्टिकस्य पेचकटोपैः सह भवति मुख।

काचस्य शीशी


काचस्य शीशकानां रासायनिकस्थिरता उच्चा भवति, ते च अत्यन्तं पुनःप्रयोगयोग्याः भवन्ति, अतः प्रायः पेयस्य पॅकेजिंग् करणाय तेषां उपयोगः भवति ।काचस्य शीशकाः धातुटोपी वा स्टॉपर इत्यादिना सीलयन्त्रेण शीशकस्य मुखं सीलयन्ति, येन बहिः गैसस्य आर्द्रतायाः च प्रवेशः प्रभावीरूपेण निवारितः भवतिधातुपुटस्य टोप्याः प्रायः सूत्रयुक्तं भवति, पुटस्य मुखं च परिभ्रम्य, कठिनीकरणेन च सीलीकरणं भवति

कागज संकुल


कार्टनपैकेजिंग् प्रायः गत्ताभिः बहुस्तरीयसमष्टिसामग्रीभिः च निर्मितं भवति, यस्य उत्तमाः बाधागुणाः, दबावप्रतिरोधः च भवति । कार्टनपैकेजिंग् इत्यनेन पेयस्य अन्तः तन्तुं, गोंदं कृत्वा वा तापसीलीकरणेन वा सीलः भवति ।

डिब्बा


डिब्बा प्रायः एल्युमिनियमेन अथवा टीनप्लेट् इत्यनेन निर्मिताः भवन्ति, येषु जंगप्रतिरोधः, बाधागुणः च उत्तमः भवति । डिब्बे ढक्कनं डिब्बाशरीरं च दृढतया संयोजयित्वा क्रिम्पिंग् प्रक्रियाद्वारा मुद्रां निर्मीयते

सामान्यतया पेयस्य पॅकेजिंग् इत्यस्य विविधाः प्रकाराः सन्ति यदा अनुरूपाः पॅकेजिंग् सामग्रीः प्रभावीरूपेण पॅकेजिंग् इत्यस्य अन्तः आक्सीजनस्य आर्द्रतायाः च प्रवेशं निवारयितुं शक्नुवन्ति तथा च पेयस्य क्षयः निवारयितुं शक्नुवन्ति

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

जलप्लावेन पेयानि कथं दूषितानि ?


जलप्रलयः न केवलं बहुमात्रायां अवसादं वहति, अपितु घरेलुकचराणि, कीटनाशकाः, रासायनिकाः अपशिष्टजलं च इत्यादीनि विविधानि प्रदूषकाणि अपि वहन्ति अतः तेषु बहुसंख्याकाः जीवाणुः, विषाणुः इत्यादयः सूक्ष्मजीवाः सन्ति, ये अत्यन्तं विनाशकारीः सन्ति प्रदूषयन् ।


यदा जलप्लावनजलं पेयस्य पुटस्य सम्पर्कं प्राप्नोति तदा तत् स्वयमेव संकीर्णं स्थानं (यथा पुटस्य मुखस्य सूत्रेण) विना किमपि बाह्यबलं प्रवाहितुं शक्नोतियदा पुटमुखस्य सूत्रम् इत्यादिषु संकीर्णे स्थाने द्रवस्य संयोगः (अर्थात् द्रवस्य पृष्ठीयतनावः द्रवस्य पात्रभित्तियोः मध्ये आलम्बनबलं च) मिलित्वा द्रवस्य प्रवाहं धक्कायति, येन जलप्रलये दूषकाः पुटं प्रविष्टुं।


तदतिरिक्तं जलप्रलयजलस्य मलः अपि पॅकेजिंगपृष्ठे विशेषतः पुटस्य टोप्याः, पुटस्य मुखस्य च सूत्रेषु लप्यते अतः पुटस्य अन्तः एव पेयं दूषितं न भवति चेदपि पुटस्य टोप्याः उद्घाटने एते दूषकाः पुटे आनेतुं शक्यन्ते यत्र जलप्रलयः गोदामेषु वा सुपरमार्केट्-स्थानेषु वा यत्र पेयस्य संग्रहणं भवति तदा प्लावयति तदा सीलबद्धानि पेयानि अपि दूषितानि भवितुम् अर्हन्ति इति द्रष्टुं शक्यते ।


किमर्थं पेयानि जलप्लावनेन दूषितानि भवितुम् अर्हन्ति परन्तु लीकं न भवितुं शक्नुवन्ति ?


पेयस्य शीशीनां टोप्याः मुख्यतया सूत्रैः, सीलिंग्-वलयैः, चोरी-विरोधी-वलयैः च निर्मिताः भवन्ति यतोहि एतेषां त्रयाणां प्रमुखघटकानाम् सटीकं डिजाइनं पेयस्य शीशीं न लीकं भवति इति सुनिश्चितं कर्तुं शक्नोति


प्रथमं, पुटस्य टोप्याः आन्तरिकसूत्राणां, पुटमुखस्य बाह्यसूत्राणां च समीचीनसङ्गतिः आवश्यकी भवति, येन कठिनसूत्रयुक्तं संयोजनं भवतिएतत् फिट् एक्सट्रूजनद्वारा घर्षणं जनयति यत् बोतलस्य मुखस्य उपरि दृढतया निहितं भवति इति सुनिश्चितं भवति यत् आन्तरिक-बाह्य-सूत्राणां त्रिज्या-फिट्-अन्तरं निश्चित-परिधि-मध्ये नियन्त्रयितुं आवश्यकं भवति, येन सः सहजतया परिभ्रमति वा शिथिलः न भवति


तदतिरिक्तं प्रायः शीशीमुखस्य अन्तः सीलिंगक्षेत्रस्य विस्तारार्थं सीलिंगवलयः स्थाप्यते ।तस्य विस्तारभागस्य त्रिज्या तलस्य त्रिज्यायाः अपेक्षया अधिका भवति, अन्ते च समुचितवक्रतायाः परिकल्पना भवति, यत् शीशीमुखस्य अन्तः अधिकं निकटतया समायोजयितुं साहाय्यं करोति, तस्मात् उत्तमः सीलिंगप्रभावः भवति


चोरीविरोधी वलयः पुटस्य टोप्याः सीलिंग् कार्यक्षमतां अपि किञ्चित्पर्यन्तं वर्धयति ।यदा शीशीटोपी कठिनं भवति तदा चोरीविरोधी वलयः शीशीटोपीं शीशीमुखं च दृढतया उपयुज्यते, अतिरिक्तं सीलिंगस्तरं निर्मातिद्रष्टुं शक्यते यत् बोतलटोपी परिवहनस्य, भण्डारणस्य, उपयोगस्य च समये पेयस्य शीशीं लीकं न करोति इति सुनिश्चितं करोति, धागामेलन, सीलिंग रिंग डिजाइन, चोरीविरोधी रिंग डिजाइन इत्यादिषु पक्षेषु व्यापकविचारेन, सावधानीपूर्वकं डिजाइनेन च।


काचस्य शीशीनां टोप्याः।चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव


जलप्रलय-आपदायाः सम्मुखीभवन्

केषु पक्षेषु अस्माभिः ध्यानं दातव्यम् ?


जलप्रलयस्य अनन्तरं अस्माभिः पर्यावरणस्वच्छता, सुरक्षा, स्वास्थ्यं च इत्यादिषु विविधपक्षेषु ध्यानं दातव्यं, रोगानाम् प्रसारं निवारयितुं, व्यक्तिगतसुरक्षां सुनिश्चित्य सम्पत्तिहानिः न्यूनीकर्तुं च अर्हति


व्यक्तिगत सुरक्षा


गभीरजलस्य, द्रुतप्रवाहयुक्तस्थानानां समीपे गन्तुं परिहरन्तु, गुप्त "जालानि" निवारयितुं जलस्य माध्यमेन (विशेषतः अपरिचितक्षेत्रेषु) गमनं परिहरन्तु यदि भवन्तः कष्टानि प्राप्नुवन्ति तर्हि यथाशीघ्रं उद्धारसंस्थायाः सम्पर्कं कुर्वन्तु तथा च संकटं न वर्धयितुं केवलं जोखिमं न गृह्णन्तु ।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


खाद्य तथा स्वास्थ्य सुरक्षा


जलप्लावनेन अन्नस्य ढालः, पशुरोगः वा मृत्युः इत्यादयः भवितुं शक्नुवन्ति अतः जलप्लावनेन सिक्तं भोजनं न खादन्तु, भूजलं, वर्षाजलं, जलप्लावनं वा प्रत्यक्षतया विना उपचारं न पिबेत्

यदि जलप्रदायव्यवस्था जलप्रलयेन प्रभाविता अस्ति तर्हि पुनः उपयोगात् पूर्वं जलस्रोतः सुरक्षितः दूषणरहितः च इति सुनिश्चितं कुर्वन्तु, आवश्यकतानुसारं जलस्य गुणवत्तापरीक्षणं कुर्वन्तु शीशीजलं, पिपासाजलं, आपत्कालीनजलप्रदायं च चयनं कर्तुं प्रयतध्वं यत् जलप्लावनं न जातम् । यदि परिस्थितयः न अनुमन्यन्ते तर्हि जलं पिबितुं पूर्वं क्वाथयितव्यम् ।

सुरक्षित निवास स्थान


यदि भवन्तः अस्थिरगृहसंरचना वा छतस्य लीकेज इत्यादीनि समस्यां प्राप्नुवन्ति तर्हि यथाशीघ्रं व्यावसायिकसहायतां याचयन्तु। यदि गृहस्य अन्तः जलं भवति तर्हि विद्युत्-आघात-दुर्घटनानां परिहाराय विद्युत्-उपकरणानाम् उपयोगं परिहरन्तु, यावत् सुरक्षा-विषयाणां पुष्टिः न भवति तावत् विद्युत्-उपकरणानाम् उपयोगं न कुर्वन्तु।

संक्षेपेण वक्तुं शक्यते यत् प्रचण्डजलप्रलयस्य सम्मुखे अस्माभिः अत्यन्तं सजगता, सावधानता च भवितुमर्हति। जलप्लावनेन सिक्तानि वा प्रक्षालितानि वा पेयपुटकादीनि सावधानीपूर्वकं परीक्षितव्यानि, संचालितव्यानि च, अन्धरूपेण न पिबन्तु न खादितव्याःआपत्कालीन-उपायानां व्यापकरूपेण विचारं कृत्वा एव वयं जलप्रलय-आपदानां कारणेन उत्पद्यमानानां जोखिम-चुनौत्यानां प्रभावीरूपेण निवारणं कर्तुं शक्नुमः |.


गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति



सन्दर्भाः

[1] ज़ियांग बिन पीईटी प्लास्टिक बोतलों के सुरक्षा विश्लेषण [J].

[2] झांग रुई, ली लैन बोतलबंद पानी पैकेजिंग डिजाइन के विश्लेषण [J].

[3] यू कियान, ली ना, वांग यानयान, एट अल बाढ़ प्रदूषण के पारिस्थितिक पर्यावरण प्रभाव आकलन प्रणाली पर निर्माण एवं शोध [J] जर्नल ऑफ चाइना एकेडमी ऑफ वाटर रिसोर्सेज एण्ड जलविद्युत, 2019, 17 (4): .

[4] गुओ ज़िचेंग, लुओ किंगझी गीलापन एवं केशिका घटनाओं का उष्मागतिकी वर्णन [J].


योजना तथा उत्पादन

लोकप्रिय विज्ञान चीन द्वारा निर्मित

लेखक丨शी वुयाओ, जीव विज्ञान में पीएच.डी

निर्माता |

सम्पादक丨डोंग नाना

समीक्षक丨Xu Lai Linlin

अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !