समाचारं

पोली विकासः : जुलैमासे विक्रयः २५.३ अरब युआन् आसीत्, ११ अरब युआन् निवेशेन ७ नवीनाः अचलसम्पत् परियोजनाः योजिताः ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाली विकास होल्डिंग्स
अगस्तमासस्य ७ दिनाङ्के पोली डेवलपमेण्ट् होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् (६०००४८.एसएच) इत्यनेन अस्मिन् वर्षे जुलैमासस्य विक्रयसूचना प्रकाशिता।
२०२४ तमे वर्षे जुलैमासे कम्पनी १.४४९५ मिलियन वर्गमीटर् इत्यस्य अनुबन्धक्षेत्रं प्राप्तवती, यत् वर्षे वर्षे १८.८६% न्यूनता अभवत्;
२०२४ जनवरीतः जुलैपर्यन्तं कम्पनी १०.९९२ मिलियन वर्गमीटर् इत्यस्य अनुबन्धक्षेत्रं प्राप्तवती, यत् वर्षे वर्षे २९.६२% न्यूनता अभवत्;
जुलैमासे पोली डेवलपमेण्ट् इत्यनेन कुलम् ११.०२१७५ अरब युआन् व्ययः कृतः, ७ नवीनाः रियल एस्टेट् परियोजनाः अपि योजिताः । सप्त परियोजनाः बीजिंग, शङ्घाई, शिजियाझुआङ्ग (२), चेङ्गडु, फुझौ, लान्झौ च नगरेषु स्थिताः सन्ति, येषां भूमिक्षेत्रं २०६,१३६ वर्गमीटर् अस्ति, योजनाकृतक्षमताक्षेत्रं च ४६६,३६९ वर्गमीटर् अस्ति तेषु शङ्घाई-नगरस्य याङ्गपु-मण्डलस्य वेनान्-मार्गस्य पश्चिमदिशि, किआओक्सी-मण्डलस्य, शिजियाझुआङ्ग-नगरस्य झोन्घुआ-मार्गस्य पूर्वदिशि, चेङ्गडु-नगरस्य जिन्निउ-मण्डलस्य हुआझाओबी-झोन्गेङ्ग-मार्गस्य पश्चिमदिशि, पूर्वदिशि च भू-भागाः सन्ति of Liuyi Middle Road in Gulou District, Fuzhou City are Poly Development holds 100% equity and invested 2.2 अरब युआन, 337 मिलियन युआन, 2.11 अरब युआन तथा 787 मिलियन युआन क्रमशः। होङ्गफेङ्ग्कु पूर्वमार्गस्य पूर्वदिशि स्थितस्य भूमिपार्सलस्य इक्विटी, हैडियनमण्डलस्य, बीजिंगस्य ६०% भागं भवति पोली डेवलपमेण्ट् इत्यनेन अस्मिन् भूमिपार्से ५.३४ अरब युआन् निवेशः कृतः ।
अस्मिन् वर्षे प्रथमार्धे पोली डेवलपमेण्ट् इत्यस्य कुलसञ्चालनराजस्वं १३९.२६९ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे १.६४% वृद्धिः अभवत्; ३८.५७% इत्यस्य ३० जूनपर्यन्तं पोली डेवलपमेण्ट् इत्यस्य कुलसम्पत्तयः १.३९ खरब युआन् आसीत्, वर्षे वर्षे ३.२२% न्यूनता ।
पोली डेवलपमेण्ट् इत्यनेन उक्तं यत् रिपोर्टिंग् अवधिमध्ये कम्पनीयाः परिचालन-आयः मुख्यतया अचल-सम्पत्-परियोजनानां समाप्तेः वितरणात् च अभवत्, तथा च गतवर्षस्य समानकालस्य तुलने राजस्व-परिमाणे किञ्चित् १.६४% वृद्धिः अभवत् बाजारस्य मन्दतायाः मूल्यदबावेन च प्रभावितः परियोजनायाः वहनस्य सकललाभमार्जिनं न्यूनीकृतम्, तथा च कम्पनीयाः परिचालनलाभे वर्षे वर्षे २७.७३% न्यूनता अभवत् तस्मिन् एव काले प्रतिवेदनकालस्य कालखण्डे कैरी-फॉरवर्ड-परियोजनासु इक्विटी-अनुपातः न्यूनः अभवत्, तथा च सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः वर्षे वर्षे ३८.५७% न्यूनः अभवत्
अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं कम्पनी ९.५४२५ मिलियन वर्गमीटर् इत्येव अनुबन्धक्षेत्रं प्राप्तवती, यत् वर्षे वर्षे ३१.०१% न्यूनता अभवत्; . सीआरआईसी इत्यस्य शोधप्रतिवेदनानुसारम् अस्य वर्षस्य प्रथमार्धे पोली डेवलपमेण्ट् शीर्ष १०० रियल एस्टेट् कम्पनीषु प्रथमस्थानं प्राप्तवान् यस्य विक्रयणं १७३.३ अरब युआन् अभवत्
पोली डेवलपमेण्ट् इत्यनेन उक्तं यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमात् २०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्के "५१७ नवीनसौदाः" च कृत्वा विभिन्नाः मन्त्रालयाः आयोगाः च स्थानीयसरकाराः च क्रमशः अचलसम्पत्-उद्योगाय समर्थननीतयः प्रवर्तयन्ति, तथा विपण्यलोकप्रियता वर्धिता अस्ति। मे-मासतः जून-मासपर्यन्तं कम्पनीयाः राष्ट्रिय-परियोजनानां भ्रमणस्य औसतसाप्ताहिक-कुल-संख्या प्रायः ५०,००० समूहेषु एव अभवत्, यत् नूतननीतेः आरम्भात् पूर्वं एप्रिल-मासात् ३२% वृद्धिः अभवत्, तथा च २०२३ तमस्य वर्षस्य मार्च-मासतः एप्रिल-मासस्य तुलने उच्चस्तरं प्रति प्रत्यागतवती अस्ति .
द पेपर रिपोर्टर लियू चाङ्ग तथा ली ज़ियाओकिंग्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया