समाचारं

Airbnb २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयपरिणामान् प्रकाशयति: द्वितीयत्रिमासे गतिः प्रबलः अस्ति, यत्र विश्वव्यापी सक्रियसूचीनां संख्या ८० लक्षं अधिका अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Airbnb २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयपरिणामान् प्रकाशयति: द्वितीयत्रिमासे गतिः प्रबलः अस्ति, यत्र विश्वव्यापी सक्रियसूचीनां संख्या ८० लक्षं अधिका अस्ति
२०२४ तमे वर्षे द्वितीयत्रिमासे Airbnb इत्यस्य राजस्वं २.७५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत् ।२०२४ तमे वर्षे द्वितीयत्रिमासे Airbnb इत्यस्य वैश्विकसक्रियसूचीः ८ मिलियनं अतिक्रान्ताः, येन विश्वे विभिन्नेषु क्षेत्रेषु, विपण्यप्रकारेषु च समन्वयितवृद्धेः लाभः अभवत्प्रमुखकार्यक्रमेषु वैश्विकयात्रिकाणां कृते Airbnb निवासस्थानस्य विकल्पः अभवत् २०२४ तमे वर्षे पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समये पेरिस-क्षेत्रे द्वितीयत्रिमासे गतवर्षस्य समानकालस्य तुलने त्रिगुणाधिकं कक्षरात्रौ बुकं कृतम्Airbnb मञ्चे "प्रथमवारं बुकिंग्-उपयोक्तृणां" संख्या निरन्तरं वर्धते, युवानां उपयोक्तृसमूहाः च मुख्यवृद्धिचालकाः अभवन् ।विगत १२ मासेषु Airbnb इत्यनेन ४.३ अरब डॉलरस्य मुक्तनगदप्रवाहः प्राप्तः, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
"Airbnb द्वितीयत्रिमासे दृढं प्रदर्शनं कृतवान्। त्रैमासिकस्य अन्ते यावत्, सः $1 अरब डॉलरात् अधिकं मुक्तनगदप्रवाहं प्राप्तवान् तथा च विश्वव्यापी सक्रियसूचीनां संख्या 8 मिलियनं अतिक्रान्तवती। अस्माकं मञ्चः विश्वस्य मेजबानानाम् उपयोक्तृणां च सेवां निरन्तरं करोति I समुदायाय अस्माभिः प्रदत्तासु उत्तमसेवासु, अस्माभिः प्राप्तेषु परिणामेषु च अतीव गर्वितः अस्मि” इति ।
अन्वेषणप्रतिमा सम्पादयतु
2024 द्वितीय त्रैमासिक परिणाम अवलोकन
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Airbnb इत्यस्य गतिः प्रबलः अस्ति । द्वितीयत्रिमासिकस्य राजस्वं वर्षे वर्षे ११% वर्धमानं २.७५ अब्ज डॉलरं यावत् अभवत् । द्वितीयत्रिमासे शुद्धलाभः ५५५ मिलियन डॉलरं यावत् अभवत्, यत्र शुद्धलाभमार्जिनः २०% अभवत् । व्याजं, करं, अवमूल्यनं, परिशोधनं च ("EBITDA") पूर्वं समायोजितं अर्जनं 894 मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे 9% वृद्धिः अभवत्, समायोजितं EBITDA मार्जिनं 33% यावत् अभवत् द्वितीयत्रिमासे मुक्तनगदप्रवाहः एकबिलियन डॉलरः आसीत् । विगत १२ मासेषु Airbnb इत्यनेन ४.३ अरब डॉलरस्य मुक्तनगदप्रवाहः उत्पन्नः, यः अभिलेखः उच्चतमः अस्ति ।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वयं निम्नलिखित-रणनीतिक-प्राथमिकतासु महतीं प्रगतिम् अकरोम ।
Airbnb होस्ट् भवितुं मुख्यधारा भवतु : गतवर्षे Airbnb इत्यनेन घोषितं यत् Airbnb होस्ट् भवितुं यात्रायै Airbnb इत्यस्य उपयोगः इव मुख्यधारायां कर्तुं प्रतिबद्धः अस्ति। एतत् लक्ष्यं प्राप्तुं Airbnb निरन्तरं परिश्रमं कुर्वन् अस्ति यत् जनसमूहं Airbnb मेजबानत्वस्य लाभं पुरस्कारं च अवगन्तुं साहाय्यं करोति तथा च मेजबानानाम् कृते प्रक्रियां सुचारुतया कर्तुं साधनानि प्रदाति। २०२४ तमे वर्षे द्वितीयत्रिमासे Airbnb इत्यस्य वैश्विकसक्रियसूची ८ मिलियनं अतिक्रान्तवती, यत् विश्वे विभिन्नेषु क्षेत्रेषु, विपण्यप्रकारेषु च समन्वयितवृद्ध्या चालितम् यदा Airbnb इत्यस्य मञ्चस्य आपूर्तिः निरन्तरं वर्धते, तदा Airbnb स्वस्य सूचीनां गुणवत्तां सुनिश्चित्य प्रतिबद्धः अस्ति । २०२३ तमस्य वर्षस्य अप्रैलमासे सम्पत्तिगुणवत्ताप्रमाणीकरणप्रणालीं व्यापकरूपेण अद्यतनं कृत्वा Airbnb इत्यनेन अतिथिभ्यः उच्चगुणवत्तायुक्तं निवासस्य अनुभवं निरन्तरं प्रदातुं अतिथिभ्यः अपेक्षां पूरयितुं असफलाः २,००,००० तः अधिकाः सम्पत्तिः निष्कासिताः
उत्कृष्टतायै प्रयत्नः कुर्वन्तु तथा च मूलसेवासु सुधारं कुर्वन्तु: Airbnb मेजबानानाम् अतिथिनां च अधिकविश्वसनीयं, सुरक्षितं, धनमूल्यं च अनुभवं प्रदातुं प्रतिबद्धः अस्ति। Airbnb इत्यनेन अन्तिमेषु वर्षेषु शतशः नवीनविशेषताः उत्पादस्य उन्नयनं च प्रारब्धम् अस्ति । विश्वसनीयतासुधारस्य दृष्ट्या Airbnb इत्यनेन “अतिथि-अनुशंसाः” इत्यादीनि प्रमुखानि विशेषतानि प्रारब्धानि येन अतिथयः सहजतया मुख-मुख-गुणान् अन्वेष्टुं शक्नुवन्ति प्रारम्भात् आरभ्य “अतिथि अनुशंसित” सूचीकरणार्थं १५ कोटिभ्यः अधिकाः कक्षरात्रयः बुकाः कृताः सन्ति । तदतिरिक्तं Airbnb इत्यनेन उत्पादविशेषता उन्नयनस्य श्रृङ्खला आरब्धा येन उत्पादस्य उपयोगितायां बुकिंगरूपान्तरणदरेषु च प्रभावीरूपेण सुधारः अभवत् ।
नवीनता निरन्तरं वर्तते, वयं च मिलित्वा नूतनं अध्यायं लिखितुं कार्यं कुर्मः: Airbnb वृद्धिं चालयितुं न्यूनप्रवेशितविपण्येषु निवेशं निरन्तरं कुर्वन् अस्ति। द्वितीयत्रिमासे उदयमानविपण्येषु Airbnb इत्यस्य कक्षरात्रौ बुकिंग् अतिथिमूलेन मापितं Airbnb इत्यस्य मूलविपण्येषु औसतात् महत्त्वपूर्णतया द्रुततरं वर्धितम् Airbnb वैश्विकविकासस्य खाकानिर्माणं निरन्तरं करिष्यति, यत्र अधिकस्थानीयकृतेषु उत्पादेषु विपणनरणनीतिषु च निवेशः भवति, तथा च सम्पूर्णे २०२४ तमे वर्षे अपि च ततः परं विश्वस्य अधिकबाजारेषु वृद्धिं त्वरयितुं ध्यानं निरन्तरं दास्यति। अस्मिन् वर्षे मेमासे Airbnb इत्यनेन यात्रिकाणां कृते असाधारणानुभवाः आनेतुं "Ace" इति नूतनं विशेषवर्गं भव्यतया प्रारब्धम् । "Ace" Airbnb इत्यस्य नूतने अध्याये एकं महत्त्वपूर्णं पदानि चिह्नयति, यत् जनानां कृते एतत् अवगन्तुं साहाय्यं करोति यत् Airbnb केवलं यात्रावासं प्रदातुं मञ्चात् अधिकम् अस्ति, तथा च Airbnb इत्यस्य भविष्यस्य उत्पादानाम् सेवानां च नवीनतायां विस्तारे च महत्त्वपूर्णं सोपानं भवति।
द्वितीय त्रैमासिक 2024 वित्तीय प्रदर्शन
२०२४ तमे वर्षे द्वितीयत्रिमासे राजस्वं २.७५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत् । कम्पनीयाः राजस्वं २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे २.५ बिलियन डॉलरतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे २.५ बिलियन डॉलरपर्यन्तं वर्धितम्, यत् Airbnb आवासस्य अनुभवस्य च बुकिंग् इत्यस्य ठोसवृद्ध्या तथा च औसतकक्षस्य दरस्य ("ADR") मामूली वृद्धिः अभवत्
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शुद्धलाभः ५५५ मिलियन अमेरिकीडॉलर् यावत् भविष्यति, यत्र शुद्धलाभमार्जिनः २०% भविष्यति । २०२३ तमे वर्षे तस्मिन् एव काले ६५० मिलियन डॉलरतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शुद्धा आयः ५५५ मिलियन डॉलरं यावत् न्यूनीभूता, मुख्यतया २०२३ तमे वर्षे आस्थगितकरसम्पत्त्याः मूल्याङ्कनस्य कृते कम्पनीयाः समायोजनस्य, आंशिकप्रयोगस्य च परिणामेण आयकरस्य वृद्धेः कारणतः एतेषां सम्पत्तिषु २०२४ तमे वर्षे । २०२४ तमे वर्षे द्वितीयत्रिमासे Airbnb इत्यस्य शुद्धलाभमार्जिनं २०% यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे २६% आसीत् ।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे व्याजं, करं, अवमूल्यनं, परिशोधनं च ("EBITDA") पूर्वं समायोजितं आयं ८९४ मिलियन डॉलरं यावत् अभवत्, यत् वर्षे वर्षे ९% वृद्धिः अभवत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे समायोजितः ईबीआईटीडीए ८९४ मिलियन डॉलरं प्राप्तवान्, यस्य तुलने २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ८१९ मिलियन डॉलरः अभवत्, यत् सशक्तव्यापारप्रदर्शने सख्तव्ययसंरचनाप्रबन्धने च Airbnb इत्यस्य दीर्घकालीनलाभान् प्रदर्शयति २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे समायोजितं ईबीआईटीडीए-मार्जिनं ३३% आसीत्, यत् २०२३ तमे वर्षे समानकालस्य अपेक्षया अपरिवर्तितम् ।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मुक्तनगदप्रवाहः १ अरब डॉलरपर्यन्तं भविष्यति, यत् वर्षे वर्षे १६% वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे परिचालनक्रियाकलापानाम् शुद्धनगदप्रवाहः २०२३ तमस्य वर्षस्य समानकालस्य ९०९ मिलियन अमेरिकीडॉलर्-रूप्यकात् १.१ अरब अमेरिकी-डॉलर् यावत् वर्धितः । मुक्तनगदप्रवाहस्य वर्षे वर्षे वृद्धिः मुख्यतया Airbnb इत्यस्य निरन्तरं सशक्तव्यापारप्रदर्शनस्य कारणेन अभवत् । विगत १२ मासेषु Airbnb इत्यस्य मुक्तनगदप्रवाहः ("TTM FCF") ४.३ अरब डॉलरं यावत् अभवत्, तस्य १२ मासस्य मुक्तनगदप्रवाहस्य मार्जिनः ("FCF Margin") ४१% यावत् अभवत्
२०२४ तमे वर्षे द्वितीयत्रिमासे शेयर्-पुनःक्रयणं ७४९ मिलियन-डॉलर्-रूप्यकाणि अभवत् । Airbnb इत्यस्य सशक्तः नकदप्रवाहः Airbnb इत्यस्य कृते २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ७४९ मिलियन डॉलरमूल्यानां क वर्गस्य साधारणस्य स्टॉकस्य पुनः क्रयणं कर्तुं समर्थः भवति । विगत 12 मासेषु, शेयरपुनर्क्रयणं कुलम् $2.75 अरबं अभवत्, येन Airbnb इत्यनेन 2023 तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते 686 मिलियनं भागं यावत् पूर्णतया पतलाकृतं शेयरगणनां न्यूनीकृत्य 2024 तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते 6.73 यावत् न्यूनीकर्तुं शक्यते। सम्प्रति Airbnb इत्यस्य कृते अद्यापि क वर्गस्य साधारणस्य स्टॉकस्य ५.२५ अरब डॉलरपर्यन्तं क्रयणस्य प्राधिकरणं अवशिष्टम् अस्ति ।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे व्यावसायिकविषयाणि
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सशक्तव्यापारप्रदर्शनस्य कारणं निम्नलिखितपक्षः आसीत् ।
Airbnb मोबाइल एप् बुकिंग् निरन्तरं वर्धते। २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Airbnb-नगरस्य आवासस्य अनुभवस्य च बुकिंग्-मध्ये वर्षे वर्षे ९% वृद्धिः अभवत्, येन २०२४ तमस्य वर्षस्य प्रथमत्रिमासे आधारेण स्थिरवृद्धिः अभवत् यथा यथा अधिकाधिकाः यात्रिकाः यात्रानियोजनाय आवासबुकिंग् च कृते स्वस्मार्टफोनस्य उपयोगं कुर्वन्ति तथा तथा वयं उपयोक्तृभ्यः अस्माकं मोबाईल-अनुप्रयोगानाम् डाउनलोड्-करणाय, उपयोगाय च प्रोत्साहयितुं अस्माकं मोबाईल-जालस्थल-पृष्ठानां अनुकूलनं निरन्तरं कुर्मः |. एतेन उपक्रमेण परिणामः दर्शितः अस्ति । २०२४ तमे वर्षे द्वितीयत्रिमासे वैश्विक Airbnb मोबाईल-अनुप्रयोगस्य डाउनलोड्-मध्ये वर्षे वर्षे २५% वृद्धिः अभवत्, यत्र संयुक्तराज्ये विशेषतया महती वृद्धिः अभवत् तदतिरिक्तं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Airbnb मोबाईल-एप्-माध्यमेन कक्षरात्रौ बुकिंग्-कृते वर्षे वर्षे १९% वृद्धिः अभवत्, यत् अस्मिन् त्रैमासिके कुल-कक्ष-रात्रि-बुकिंग्-मध्ये ५५% भागं भवति, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे अपेक्षया अधिकम् अस्ति ५०% स्तरः । मोबाईल-अनुप्रयोगस्य डाउनलोड्-बुकिंग्-मध्ये उत्तम-प्रदर्शनस्य उपरि, Airbnb-मञ्चे "प्रथमवारं बुकिंग्-उपयोक्तृणां" संख्या अपि निरन्तरं वर्धमाना अस्ति, यत्र युवानां उपयोक्तृसमूहाः मुख्यवृद्धिचालकाः भवन्ति
प्रमुखकार्यक्रमेषु यात्रिकाणां कृते Airbnb निवासस्थानस्य विकल्पः अभवत् । जुलाई-मासस्य चतुर्थः सप्ताहः उत्तर-अमेरिकादेशे अद्यपर्यन्तं Airbnb-संस्थायाः सर्वाधिक-आर्जन-प्राप्तः सप्ताहः अभवत् । अधिकाधिकाः अतिथयः महत्त्वपूर्णेषु अवकाशदिनेषु प्रमुखेषु च कार्यक्रमेषु Airbnb-सम्पत्तौ स्थातुं चयनं कुर्वन्ति । यूरोपे प्रमुखक्रीडाकार्यक्रमेषु बुकिंग्-विषये महती वृद्धिः अभवत् । २०२४ तमे वर्षे पेरिस्-नगरे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः समये द्वितीयत्रिमासे पेरिस्-क्षेत्रे बुक्-कृतानां कक्षरात्रीनां संख्या गतवर्षस्य समानकालस्य तुलने त्रिगुणाधिका अभवत् किरायेदारेभ्यः वर्धमानमागधां पूरयितुं वयं आवासस्य आपूर्तिपक्षे निवेशं निरन्तरं वर्धयामः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे पेरिसक्षेत्रे सक्रियगृहसूचीनां संख्यायां वर्षे वर्षे ३७% वृद्धिः अभवत् . सम्पूर्णे ओलम्पिकचक्रे ४,००,००० तः अधिकाः अतिथयः पेरिस्-क्षेत्रे Airbnb-सम्पत्तौ स्थातुं चयनं कृतवन्तः । तस्मिन् एव काले जर्मनीदेशे यूरोपीयकपस्य समये क्रीडायाः आतिथ्यं कुर्वतां नगरेषु कक्षरात्रौ बुकं कृतानां संख्यायां गतवर्षस्य समानकालस्य तुलने समासे २०% अधिका वृद्धिः अभवत्, केषुचित् नगरेषु वृद्धिः ५०% अपि अतिक्रान्तवती .
Airbnb मञ्चे सूचीकरणस्य गुणवत्तायां निरन्तरं सुधारः भवति । Airbnb मञ्चे सूचीकरणस्य आपूर्तिः महतीं वर्धिता अस्ति चेदपि वयं सूचीकरणस्य गुणवत्तायाः आवश्यकताः निर्वाहितवन्तः। वयं मन्यामहे यत् उच्चगुणवत्तायुक्तानि सूचीकरणानि अधिकान् यात्रिकान् Airbnb इत्यस्य चयनं कर्तुं शक्नुवन्ति, तस्मात् मञ्चस्य आपूर्तिः अधिका वृद्धिः भविष्यति । एतस्य लक्ष्यस्य प्राप्त्यर्थं वयं द्वौ महत्त्वपूर्णौ उपक्रमौ प्रवर्तयामः । प्रथमं वयं Airbnb मञ्चात् तादृशानि सूचीनि निष्कासयामः ये अतिथि-अपेक्षां न पूरयन्ति | अस्माकं अद्यतनसूचीगुणवत्ताप्रमाणीकरणप्रणाली अधिकलक्षितरूपेण समग्ररूपेण च सूचीकरणगुणवत्तायाः उत्तमं मूल्याङ्कनं करोति। २०२३ तमस्य वर्षस्य एप्रिलमासात् आरभ्य Airbnb इत्यनेन २,००,००० तः अधिकाः सूचीः अपसारिताः ये अतिथिानाम् अपेक्षां पूरयितुं असफलाः अभवन् । द्वितीयं, वयं उपयोक्तृणां कृते छाननमापदण्डं पूरयन्तः शीर्ष १%, ५%, १०% च सम्पत्तिं प्रदर्शयितुं "किरायेदारस्य अनुशंसाः" इत्यादीनां उत्पादकार्यस्य श्रृङ्खलां प्रारब्धवन्तः एते नवीनाः उत्पादविशेषताः अतिथिभ्यः Airbnb इत्यत्र उच्चतमगुणवत्तायुक्तानि सूचीनि अन्वेष्टुं सुलभं कुर्वन्ति। उत्पादस्य प्रक्षेपणात् आरभ्य “अतिथि अनुशंसित” सूचीकरणार्थं १५ कोटिभ्यः अधिकाः कक्षरात्रयः बुकाः कृताः सन्ति । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे Airbnb इत्यस्य “Superhosts” इत्यनेन संचालितानाम् सक्रियसूचीनां संख्यायां वर्षे वर्षे २६% वृद्धिः अभवत् ।
प्रतिवेदन/प्रतिक्रिया