समाचारं

महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिकक्रीडायां लिन् युवेई सप्तमस्थानं प्राप्य वु यान्नी इत्यनेन सह पुनःक्रीडायां प्रविष्टवती ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के अपराह्णे बीजिंगसमये स्टेड् डी फ्रांस् इत्यस्य स्वप्नरूपेण बैंगनीवर्णीयस्य धावनमार्गे पेरिस् ओलम्पिकक्रीडायां महिलानां १०० मीटर् बाधादौडस्य प्रारम्भिकक्रीडा आरब्धा . प्रतियोगितायाः कालखण्डे लिन् युवेई १३.२४ सेकेण्ड् समयेन समूहे सप्तमस्थानं प्राप्तवती, साक्षात् अग्रिम-सेमी-फाइनल्-पर्यन्तं गन्तुं च अवसरं चूकितवती, सा श्वः वु यान्नी-सहितं पुनरुत्थान-क्रीडायां प्रवेशं करिष्यति |.

लिन् युवेई प्रारम्भिकेषु (वीडियो स्क्रीनशॉट्) दृश्यते स्म ।

अस्य ओलम्पिकक्रीडायाः ट्रैक-एण्ड्-फील्ड्-क्रीडासु पुनः-क्रीडा-तन्त्रं प्रवर्तते समूहे त्रयः अन्येषु क्रीडकेषु च त्रयः उत्तमाः परिणामाः क्रीडकाः प्रत्यक्षतया सेमीफाइनल्-पर्यन्तं गमिष्यन्ति) पुनः-क्रीडायाः माध्यमेन च सेमीफाइनल्-क्रीडायां आसनं प्राप्नुयुः (वैधपरिणामहीनान् विहाय)।

लिन् युवेइ इत्यस्य प्रथमवारं ओलम्पिकक्रीडायां भागः गृहीतः । प्रारम्भिकक्रीडासु लिन् युवेइ पञ्चमे समूहे स्थापितः, विश्वविजेता चार्ल्टन इत्यादयः अपि तस्मिन् एव समूहे स्थापिताः । लिन् युवेई इत्यस्याः पूर्वं व्यक्तिगतः सर्वोत्तमः समयः १२.७४ सेकेण्ड् आसीत्, तस्याः सीजनस्य सर्वोत्तमः समयः १२.९७ सेकेण्ड् आसीत् ।

लिन् युवेई इत्यस्य जन्म १९९९ तमे वर्षे अभवत् तथा च सा १० वर्षेभ्यः ट्रैक एण्ड् फील्ड् इत्यत्र संलग्नः अस्ति सा २०१० तमे वर्षे फूझौ क्रीडादले सम्मिलितवती तथा च २०१५ तमे वर्षे फुजियान् क्रीडादले स्थानान्तरिता अभवत् ।सा सम्प्रति शारीरिकशिक्षाविभागे पूर्व चीन सामान्य विश्वविद्यालय। प्रारम्भिकेषु दिनेषु लिन् युवेई मध्यमदूरधावनस्य, स्प्रिन्टिङ्गस्य च अभ्यासं कृतवती यदा सा प्रशिक्षकं लियू चाओक्सु इत्यनेन सह मिलति स्म तदा एव तस्याः बाधा-क्रीडायाः वास्तविकरूपेण आरम्भः अभवत्, ततः सा क्रमेण बाधा-स्पर्धासु स्वस्य क्षमताम् अपि प्रकाशितवती