समाचारं

विदेशीयसहायकद्वयं, ४ क्वार्टर् मध्ये ८ खिलाडयः?गुआङ्गडोङ्ग-दलः विल्म्स्-इत्यस्य त्यागं कर्तुं बाध्यः भवति, डु फेङ्गः अन्तः हत्यारं नियोक्तुं शक्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३-२४ तमस्य वर्षस्य सीबीए-लीगस्य अन्ते अन्तर्ऋतुकाले सीबीए-लीगः विदेशीय-सहायता-उपयोग-व्यवस्थायां सुधारं कर्तुं शक्नोति इति वार्ता निरन्तरं तापयति अन्तःस्थानां मते सीबीए लीग् इत्यस्य विदेशीयसाहाय्यस्य उपयोगे नूतनाः सुधाराः भवितुम् अर्हन्ति। चीनीपुरुषबास्केटबॉलदलस्य समग्रशक्तेः महतीं न्यूनतायाः कारणात् अन्तिमेषु वर्षेषु सीबीए-लीगस्य विषये अपि बहिः जगति प्रश्नः आरब्धः यत् सः पर्याप्तं प्रतिस्पर्धां न करोति, यस्य परिणामेण अधिकाः क्रीडकाः ग्रीनहाउस्-मध्ये सन्ति यत्र ते न करिष्यन्ति विशोधयतु। सीबीए-लीगस्य नूतना व्यवस्था विदेशीयक्रीडकानां उपयोगस्य संख्यां समयं च वर्धयितुं भवितुम् अर्हति, येन स्थानीयक्रीडकाः अधिकं प्रतिस्पर्धां कर्तुं बाध्यन्ते । गुआङ्गडोङ्ग पुरुषबास्केटबॉलदल इव लोकप्रियानाम् दलानाम् कृते एतेन आगामिषु सत्रेषु विदेशीयसहायताहस्ताक्षराणां चयनं अनिवार्यतया प्रभावितं भविष्यति।

अन्तःस्थानां मते सीबीए लीग् आगामिषु सत्रेषु चतुर्षु त्रैमासिकेषु विदेशीयक्रीडकानां संख्यां अष्टक्रीडकानां कृते वर्धयितुं शक्नोति, प्रत्येकं क्रीडायाः कृते केवलं द्वौ विदेशीयक्रीडकौ पञ्जीकरणं कर्तुं शक्यते। अस्य अर्थः अस्ति यत् सीबीए लीग् विदेशीयक्रीडकानां कृते क्रीडासमयसीमां प्रत्यक्षतया रद्दं कर्तुं शक्नोति, यस्मिन् प्रत्येकस्य दलस्य विदेशीयक्रीडकानां चयनार्थं अधिककठोरावश्यकता भविष्यति एकतः नूतने सत्रे सीबीए-लीगस्य कृते अधिकशारीरिक-सुष्ठुता, अधिक-उपस्थिति-दर-युक्तानां विदेशीय-क्रीडकानां आवश्यकता वर्तते । अपरपक्षे प्रत्येकस्य सीबीए-दलस्य विदेशीयसाहाय्येन दलस्य समग्रशक्तिः अधिकं सुधरति, गभीरजेबयुक्ताः केचन दलाः चॅम्पियनशिपस्य समीपे एव भवितुम् अर्हन्ति गतसीजनस्य दुर्भाग्येन रक्षकविजेता लिओनिङ्गदलेन सह पराजितस्य गुआङ्गडोङ्ग-पुरुषबास्केटबॉल-दलस्य अधिक-स्थिर-नव-विदेशीय-क्रीडकानां चयनार्थं दिग्गज-विल्म्स्-इत्यादीन् त्यक्तुं विकल्पः कर्तव्यः भवेत्