समाचारं

कनाडादेशस्य पुरुषबास्केटबॉलदलः यदा सेमीफाइनल्-क्रीडां त्यक्तवान् तदा तत् दुःखदम् आसीत् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ७ दिनाङ्के बीजिंगसमये कनाडादेशस्य पुरुषबास्केटबॉलदलः पेरिस् ओलम्पिकस्य सेमीफाइनल्-क्रीडायाः बहिः अप्रत्याशितरूपेण स्थगितवान् एतेन निःसंदेहं बास्केटबॉलजगति अत्यन्तं हलचलः जातः, अस्मिन् स्पर्धायां च प्रमुखः दुःखः इति गण्यते स्म क्रीडायाः पूर्वं स्वर्णपदकक्रीडायाः भविष्यवाणीषु तेषां नाम सर्वदा उच्चैः भवति अमेरिकीपुरुषबास्केटबॉलदलस्य अनुसरणं कृत्वा ते विश्वस्य बास्केटबॉलस्य मानचित्रं कम्पयितुं शक्नुवन्ति इति शक्तिशालिनः दलः इति गण्यन्ते

कनाडा, उत्तरदिशि स्थिता एषा भूमिः सर्वदा बास्केटबॉल-प्रतिभाः बहु उद्भूताः सन्ति, तस्य राष्ट्रियदलस्य पङ्क्तिः तारा-सम्पन्नः अस्ति, एनबीए-क्रीडायां बहवः अभिजातवर्गाः एकत्र आनयन्ति । तेषु वायुसदृशः वेगः, सटीकशूटिंग्, अप्रतिमं सामूहिककार्यं च भवति प्रत्येकं क्रीडा सावधानीपूर्वकं नृत्यनिर्देशितकलाप्रदर्शनवत् भवति, यत् सर्वेषां कृते चक्करं जनयति।

अतः यदा जनमतस्य सामान्यतया विश्वासः आसीत् यत् ते अमेरिकीपुरुषबास्केटबॉल-दलेन सह शिखर-सङ्घर्षं करिष्यन्ति, बास्केटबॉल-क्रीडायाः परम-आकर्षणस्य च संयुक्तरूपेण व्याख्यां करिष्यन्ति, तदा वास्तविकतायाः क्रूरता शीतलजलवत् एतां अपेक्षां निर्वापयति स्म

परन्तु क्रीडास्पर्धायाः आकर्षणं प्रायः तस्याः अप्रत्याशिततायां एव निहितं भवति । यद्यपि कनाडादेशस्य पुरुषाणां बास्केटबॉलदलं निर्मूलितं तथापि तत् निःश्वासः आसीत्, परन्तु तत्र गभीररूपेण व्याख्यातं यत् "बलवन्तः सर्वदा बलवन्तः भविष्यन्ति" इति प्रत्येकं दलं स्वप्नानां सम्मानानां च कृते युद्धं करोति, तथा च यत्किमपि व्यवहारं न्यूनानुमानं करोति प्रतिद्वन्द्वी असफलतां जनयितुं शक्नोति। एषा पराजयः कनाडा-देशस्य पुरुष-बास्केटबॉल-दलस्य कृते एकः आव्हानः अपि च अवसरः अपि अस्ति, एतत् तेषां कृते भविष्येषु स्पर्धासु अधिक-दृढ-वृत्त्या विश्वे स्वस्य बास्केटबॉल-शैलीं चिन्तयितुं, वर्धयितुं, पुनः दर्शयितुं च प्रेरयति |.