समाचारं

या महिला प्रधानमन्त्री पलायिता

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाङ्गलादेशस्य प्रधानमन्त्रिणः हसीना इत्यस्य पलायनेन बहिः जगत् किञ्चित् आश्चर्यं जातम् ।

 

विगतसप्ताहेषु बाङ्गलादेशे सार्वजनिककार्यालयकोटाव्यवस्थायाः विरुद्धं प्रदर्शनानि तीव्रताम् अवाप्तवन्तः हसीना प्रारम्भे स्थितिं शान्तयितुं दृढपरिहारं कर्तुं आशां कृतवती, परन्तु तया उत्तमं परिणामं न प्राप्तम्, तस्य स्थाने संघर्षः तीव्रः अभवत्।

 

तथाकथित "सार्वजनिककार्यालयकोटाव्यवस्था" तथ्यं निर्दिशति यत् बाङ्गलादेशस्य कानूनेन निर्धारितं यत् ३०% सरकारीपदं १९७१ तमे वर्षे बाङ्गलादेशस्य स्वातन्त्र्ययुद्धस्य (तृतीयभारत-पाकिस्तानयुद्धस्य) दिग्गजानां परिवारजनानां कृते आवंटितं भवति - अधिकांशतः एते जनाः हसीना इत्यनेन सह सम्बद्धाः सन्ति।

 

बाङ्गलादेशस्य युवासमूहाः एतेन अतीव असन्तुष्टाः अभवन्, क्रमेण विरोधनीतीभ्यः निर्वाचनपरिणामेषु प्रश्नं कर्तुं परिवर्तयन्ति स्म, तथा च १५ वर्षाणि (कुलं २० वर्षाणि) सत्तायां स्थिता हसीना इत्यस्याः पदं त्यक्तुं आग्रहं कृतवन्तः

 

बाङ्गलादेशस्य डॉन डेली इति वृत्तपत्रस्य अनुसारं प्रचण्डदबावस्य सम्मुखे मूलतः तटस्थस्थाने स्थितं सैन्यं हसीना इत्यस्मै अल्टीमेटम् दत्त्वा राजीनामा दातुं पृष्टवान्

 

७६ वर्षीयः हसीना शीघ्रमेव एतत् आग्रहं स्वीकृत्य स्वभगिन्या सह सैन्यहेलिकॉप्टरेण राजधानी ढाकातः पलायितवती, भारतं गत्वा लण्डन्नगरं गता इति कथ्यते

 

यदा सा भारतं गच्छति स्म तदा सहस्राणि आन्दोलनकारिणः तस्याः आधिकारिकनिवासस्थाने ढाका-जनगृहे आक्रमणं कृत्वा तां लुण्ठितवन्तः, विनाशं च कृतवन्तः अराजकस्थितिः अद्यापि न शान्तवती।

 

तस्मिन् एव काले सैन्यं अन्तरिमसर्वकारस्य निर्माणस्य घोषणां कृत्वा शीघ्रमेव निर्वाचनं कर्तुं प्रतिज्ञां कृतवान् ।

 

 

 

अस्य विवादस्य विषये कतिपयानां प्रश्नानाम् उत्तरं दातुं प्रयतेम।

 

1. हसीना कः ?

 

हसीना बाङ्गलादेशस्य "राष्ट्रपिता" रहमानस्य पुत्री अस्ति तस्याः परिवारः बाङ्गलादेशे दीर्घकालं यावत् सत्तायां वर्तते, तस्य पवित्रराजनैतिक आभामण्डलं, प्रचुरं राजनैतिकसंसाधनं च अस्ति

 

हसीना १९९६ तः २००१ पर्यन्तं २००९ तः २०२४ पर्यन्तं च द्विवारं प्रधानमन्त्रिरूपेण कार्यं कृतवती ।स्वस्य कार्यकाले सा बाङ्गलादेशस्य अर्थव्यवस्थायाः निरन्तरवृद्धिं प्रवर्धितवती

 

स्वातन्त्र्यस्य आरम्भे बाङ्गलादेशः संयुक्तराष्ट्रसङ्घेन न्यूनतमविकसितदेशः इति वर्गीकृतः आसीत्, विश्वस्य सर्वाधिकजनसंख्याघनत्वयुक्तेषु देशेषु अपि अन्यतमः आसीत्

 

हसीना द्वितीयवारं सत्तां प्राप्तवान् ततः परं बाङ्गलादेशस्य अर्थव्यवस्था द्रुतमार्गे प्रविष्टा, २०११ तः दीर्घकालं यावत् ६% उपरि एव अस्ति ।

 

हसीना स्वयं घरेलुजीविकायाः ​​विषयेषु निकटतया ध्यानं ददाति तथा च लघुक्षेत्रे १७ कोटिजनसंख्यायाः समर्थनं करोति सा कूटनीतिकक्षेत्रे अपि अतीव लचीली अस्ति तथा च भारतेन, चीनेन, पश्चिमेन, इस्लामिकदेशैः च सह उत्तमं आदानप्रदानं करोति

 

 

आन्दोलनकारी हसीनायाः शय्याकक्षे शय्यायां शयानः आसीत्, यत् केवलं किञ्चित् बृहत्तरं, किमपि प्रकारेण विलासपूर्णं न इति एव वर्णयितुं शक्यते।

 

 

प्रधानमन्त्रिणः निवासस्थानं लुण्ठितवन्तः आन्दोलनकारिणः।

 

2. हसीना भारतं किमर्थं पलायितवती ?

 

बाङ्गलादेशस्य भारतस्य च सम्बन्धः अतीव जटिलः अस्ति ।

 

यथा वयं सर्वे जानीमः, बाङ्गलादेशः वस्तुतः मूलपूर्वपाकिस्तानः एव अस्ति १९७१ तमे वर्षे तृतीयभारत-पाकिस्तानयुद्धकाले भारतेन बाङ्गलादेशस्य स्वातन्त्र्यगुटस्य सफलतया देशस्य स्थापनायां साहाय्यं कृतम्, पाकिस्तानस्य अङ्गविच्छेदनं च कृतम् ।

 

अनेकभारतीयानां दृष्टौ बाङ्गलादेशस्य स्वातन्त्र्यं मूलतः पाकिस्तानस्य उपरि भारतस्य विजयेन सह समीकरणं भवति केचन भारतीयाः विद्वांसः "भारतेन बाङ्गलादेशः निर्मितः" इति अपि वदन्ति ।

 

अस्य कारणात् भारतेन बाङ्गलादेशस्य आन्तरिककार्येषु गभीरं हस्तक्षेपं कर्तुं प्रयत्नः कृतः, एकदा च बाङ्गलादेशस्य आन्तरिककार्याणां "प्रबन्धनाय" सिविलसेवकान् प्रेषयितुं चिन्तितम्

 

एतेन अग्रे-पश्चात् बाङ्गलादेशस्य राष्ट्रवादिनः आक्रोशः उत्पन्नः अस्ति अधुना एव बाङ्गलादेशीयजनानाम् "भारतीय-उत्पादानाम् बहिष्कारः" "भारतात् बहिः गच्छतु" इति आन्दोलनानि प्रारब्धानि।

 

राजनैतिकपरिवारस्य दिग्गजराजनेत्री इति नाम्ना हसीना अतीव सम्यक् जानाति स्म यत् सा शक्तिशालिनः समीपस्थदेशान् आक्षेपं कर्तुं न शक्नोति, अतः सा स्वकार्यकाले "भारतविरोधिगुटान्" दमति स्म, चीन-भारतयोः मध्ये "सन्तुलितकूटनीति"-रणनीतिं स्वीकृतवती, बहुधा च गच्छति स्म नवीदिल्ली, बीजिंग च।

 

वस्तुतः एकमासात् किञ्चित् अधिकं पूर्वं जूनमासस्य २१ दिनाङ्के हसीना इदानीं एव भारतं गतवती आसीत्, मोदी तृतीयकार्यकालस्य आरम्भात् परं भारतं गन्तुं प्रथमः विदेशीयः नेता अभवत्

 

सन्तुलितकूटनीतिस्य भागत्वेन हसीना जुलैमासस्य आरम्भे चीनदेशं गता, येन उभयपक्षः अपराधं न प्राप्नुयात् ।

 

 

हसीना एवं भारतीय प्रधानमंत्री नरेन्द्र मोदी। दङ्गानां अनन्तरं भारतेन परिस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दत्त्वा हसीनाय सुरक्षितमार्गः प्रदास्यति इति उक्तम् ।

 

3. हसीना इत्यस्य त्यागपत्रस्य वास्तविकं कारणम्

 

शासनस्य पतनम् सर्वप्रथमं आर्थिकपतनं भवति ।

 

राष्ट्रियकार्यं व्यापकरूपेण जटिलं भवति, सरलतया वित्तं, अर्थशास्त्रं, कार्मिकसङ्गठनं, सैन्यकूटनीतिः, विचारधारा इत्यादिभ्यः अधिकं किमपि नास्ति;

 

सैन्यकूटनीतिः विचारधारा च मुख्यतया बृहत्देशैः क्रियते ।


वित्तस्य अर्थशास्त्रस्य च कार्मिकसङ्गठनस्य च शेषद्वयं प्रमुखं कार्यं, पूर्वं "केकं निर्मातुं" पदस्य अन्तर्गतं, उत्तरं च "केकस्य विभाजनस्य" सोपानस्य अन्तर्गतम्

 

यदि त्वक् गता तर्हि केशाः कथं सज्जाः भविष्यन्ति।

 

अस्मात् दृष्ट्या अधिकांशस्य लघुमध्यमदेशानां सर्वकाराणां वस्तुतः केवलं एकं कार्यं सम्यक् कर्तुं आवश्यकता वर्तते - धनं प्राप्तुं।

 

२०२० तः अधिकाधिकाः देशाः दिवालिया भूत्वा वैश्विकग्रामे अराजकतायां पतिताः, विकासशीलदेशानां ऋणसमस्या च वैश्विकसमस्या अभवत्

 

यथा, श्रीलङ्कादेशे पूर्वं लोकदङ्गानां, प्रधानमन्त्रिणः पलायनस्य च परिदृश्यं प्रायः बाङ्गलादेशस्य अन्येषां यथा लाओस्, मालदीव, मिस्र, ट्यूनीशिया, अर्जेन्टिना, इन्डोनेशिया, पाकिस्तान इत्यादीनां परिदृश्यम् अपि आसीत् स्वकीयानि कष्टानि आसन्।

 

अस्मिन् वर्षे एप्रिलमासे बाङ्गलादेशस्य "व्यापारमानक" पत्रिकायां प्रकाशितस्य प्रतिवेदनस्य अनुसारं बाङ्गलादेशस्य सांख्यिकीब्यूरो इत्यस्य नवीनतमदत्तांशैः ज्ञातं यत् वित्तवर्षस्य २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बाङ्गलादेशस्य आर्थिकवृद्धिः ३.७८% यावत् मन्दतां प्राप्तवती, यत् विगतत्रयेषु मन्दतमवृद्धिदरः अस्ति quarters.As an economic निर्यातनिर्माण उद्योगः, मुख्याधारः, नकारात्मकवृद्धिं अनुभवति स्म ।

 

तस्मिन् एव काले उच्चमहङ्गानि (सरासरी मासिकमहङ्गानि दरः ९% अधिका अस्ति) कारणेन वर्धमानाः उपयोगिताव्ययः विशेषतया विद्युत् प्राकृतिकवायुसम्बद्धाः व्ययः प्रथमार्धे अभिलेखात्मकं उच्चतमं कृतवन्तः वर्षस्य ।

 

 

बाङ्गलादेशस्य राजधानी ढाका-नगरस्य केन्द्रम् ।

 

 

बाङ्गलादेशस्य चटगाङ्गनगरस्य वीथिदृश्यम्।

 

मानव-इतिहासस्य पश्चात् पश्यन् विगत-अर्धशतकं वा विश्वस्य मुक्त-व्यापारस्य महतीं विकासस्य मञ्चः अभवत् ।

 

मुक्त-मुक्त-बाजार-वातावरणे कौशलयुक्तः कोऽपि देशः, क्षेत्रः, उद्यमः, व्यक्तिः च महत् फलं लब्धुं शक्नोति ।

 

मध्यपूर्वस्य देशाः तैलस्य शोषणेन धनिनः भवन्ति, श्रीलङ्का पर्यटनकार्यं कृत्वा धनं अर्जयति, नेदरलैण्ड्देशः प्रकाशशिलालेखनयन्त्राणि विक्रेतुं शक्नोति, आस्ट्रेलियादेशः च लौहधातुस्य खननं कृत्वा दुग्धचूर्णं विक्रेतुं शक्नोति...

 

यदि तेषां गृहे किमपि नास्ति तथा च सस्ते श्रमव्ययस्य उपरि अवलम्बन्ते चेदपि बाङ्गलादेशः, वियतनामः, इन्डोनेशिया इत्यादयः देशाः श्रमप्रधानं निर्माणं कृत्वा निर्यातद्वारा विदेशीयविनिमयं अर्जयितुं शक्नुवन्ति

 

स्वस्य सामर्थ्यं पूर्णं क्रीडां दत्त्वा वैश्विक-औद्योगिक-शृङ्खलायां स्वकीयं स्थानं प्राप्य देशः सहजतया विकासस्य रोल-ज्वार-मध्ये आकृष्य स्वस्य सुखद-युगं प्रति गन्तुं शक्यते |.

 

वैश्विकश्रमविभागे यावत् यावत् विशिष्टाः देशाः व्यक्तिः च स्वकार्यं सम्यक् कुर्वन्ति तावत् ते सिलिकन-उपत्यकायाः ​​अभियंतानां विकसित-एप्स-उपयोगं कर्तुं शक्नुवन्ति, वियतनामी-महिला-श्रमिकैः उत्पादितानि सस्तानि वस्त्राणि धारयितुं शक्नुवन्ति, ऑस्ट्रेलिया-देशस्य शुद्धं प्राकृतिकं दुग्धं च पिबितुं शक्नुवन्ति.

 

सर्वं एतावत् सुन्दरम् अस्ति।

 

अस्मिन् युगे पाश्चात्त्यराजनेतारः अवगच्छन् यत् तेषां विश्वस्य आधिपत्यं वैश्वीकरणस्य तरङ्गेन क्षीणीकरणस्य जोखिमे अस्ति विशेषतः रूस-युक्रेन-युद्धेन प्रेरितम् इति कारणेन वैश्वीकरणस्य जहाजः सहसा परिवृत्तः

 

अस्मिन् क्षणे यदि ऊर्जायाः खाद्यस्य च ट्रम्पकार्डद्वयं धारयन् रूसदेशः प्रतिबन्धानां विषये बहु न बिभेति तर्हि अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बितः बाङ्गलादेशः सदृशः देशः यावत् व्यापारसंरक्षणवादः वर्धते तावत् यावत् तस्य अर्थव्यवस्थायां नकारात्मकः प्रभावः भविष्यति किञ्चित्, अनुमोदनं किमपि न।

 

IMF-अनुमानानाम् अनुसारं आगामिषु कतिपयेषु वर्षेषु ७० देशाः स्वऋणानां निष्पादनं कर्तुं शक्नुवन्ति, तेषु प्रत्येकं श्रीलङ्का-बाङ्गलादेशयोः इव भवितुम् अर्हति - उच्चमहङ्गानि, राजकोषीयपतनः, राजनैतिक-अस्थिरता च

 

अन्येषु शब्देषु विश्वस्य तृतीयाधिकदेशेषु अराजकतायाः सम्भावना वर्तते, यत् आगामिषु कतिपयेषु वर्षेषु भूराजनीतिकपरिदृश्यं गहनतया प्रभावितं कर्तुं निश्चितम् अस्ति

 

वुडिंग्-नद्याः समीपे स्थिताः दरिद्राः अस्थिः वसन्तस्य बौडोरस्य स्वप्ने इव सन्ति ।

 

अराजकता सीढी इति सत्यम्, परन्तु सामान्यजनानाम् कृते क्रमस्य पतनस्य अर्थः अपि शिशिरः आगच्छति इति ।