समाचारं

युक्रेन-सेनायाः कृते प्राप्तेषु एफ-१६ युद्धविमानेषु समस्या अस्ति, येन रूस-नाटो-योः युद्धं भवितुम् अर्हति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिनद्वयं पूर्वं वयं ज़ेलेन्स्की इत्यस्य स्वागतस्य विषये चर्चां कृतवन्तःएफ-१६ युद्धविमान , यत् रूसी-युक्रेन-अग्रपङ्क्तौ स्थितिं परिवर्तयितुं शक्नोति। अधुना युक्रेनदेशेन अमेरिकादेशात् नूतनं अरबौ डॉलररूप्यकाणां आर्थिकसमर्थनं प्राप्तम्, तेन रूसदेशस्य कुर्स्क-प्रान्तस्य स्थले आक्रमणं कर्तुं ३०० जनानां दलं प्रेषितम्। रूसस्य रक्षामन्त्रालयस्य प्रतिक्रियानुसारं रूस-यूक्रेन-सङ्घर्षस्य प्रारम्भात् परं रूस-मुख्यभूमिं प्रति युक्रेन-देशस्य बृहत्तमः भू-आक्रमणः अस्तियदि सम्भवं तर्हि बृहत्तरं विग्रहं प्रेरयन्तु येन पाश्चात्यसहयोगिनः स्वयमेव "परित्यागं" कर्तुं न साहसं कुर्वन्ति ।

वर्षस्य अन्ते यावत् शान्तिः भविष्यति इति ज़ेलेन्स्की वदति

वयं सर्वे जानीमः यत् ज़ेलेन्स्की इत्यस्य विचारस्य वास्तविकता कठिना अस्ति, पाश्चात्यसहयोगिनः च मूर्खाः न सन्ति । परन्तु एतत् सर्वथा असम्भवं नास्ति । विभिन्नमाध्यमेभ्यः प्राप्तानां समाचारानाम् आधारेण,युक्रेन-सेनायाः अस्य युद्धविमानसमूहस्य संख्या १० अस्ति, येषु ८ सामान्यरूपेण उपयोक्तुं शक्यन्ते, २ स्पेयरपार्ट्स्-मरम्मतार्थं च उपयुज्यन्ते

युक्रेनदेशस्य स्वागतसमारोहः कीवतः पश्चिमदिशि प्रायः ४० किलोमीटर् दूरे स्थिते विमानस्थानके आयोजितः, परन्तु युक्रेनदेशस्य वायुसेना केवलं द्वौ क्षेपणास्त्रद्वयं घटनास्थले प्रदर्शितवतीच-16 . अतः प्रश्नः भवति यत् शेषाः ८ एफ-१६ कुत्र सन्ति ? एते योद्धा प्रायः कुत्र नियोजिताः भवन्ति ?

रूसी-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसीसेनायाः एकपक्षीयरूपेण युक्रेन-देशस्य सम्पूर्णक्षेत्रे आक्रमणं कर्तुं क्षमता अस्ति इति विचार्य, यूक्रेन-सेनायाः कृते एफ-१६-विमानानाम् वास्तविकनियोजनस्थानं घोषयितुं खलु असम्भवम् अस्ति तथापि, तावत्पर्यन्तं यथा युक्रेनदेशस्य विषये,नाटोअग्रपङ्क्तौ आगत्यैव रूसीसेनायाः लक्ष्यं कृत्वा निर्मूलितानां पुनः चर्मकृतानां सैनिकानाम् गुप्तचरक्षमता,ते तथाकथितं "शीर्षगुप्तस्थानं" न प्राप्नुवन्ति इव यत्र ते एतानि युद्धविमानानि गोपयितुं रूसीसेनायाः गुप्तचरविषये जिज्ञासां न कर्तुं शक्नुवन्ति।

एतादृशं विशालं विमानं गोपयितुं कठिनम्।

अपि च, एफ-१६ इति घातकशस्त्रस्य विमानस्थानकस्य अवरोहणस्य अवरोहणस्य च स्थितिः अत्यन्तं उच्चा आवश्यकता अस्ति यदि भवान् एफ-१६ इत्यस्य वास्तविकयुद्धे स्थापयितुं पूर्वं रूसीसेनायाः भाग्यं परिहरितुम् इच्छति , केवलम् एकः सम्भावना अवशिष्टा अस्ति : रोमानिया अथवा पोलैण्ड्देशे एतत् नियोजयन्तु एतत् नाटो-सङ्घस्य समीपस्थेषु देशेषु विमानस्थानकेषु । केचन विश्लेषकाः मन्यन्ते यत् यद्यपि एफ-१६ एकइञ्जिनं मध्यमप्रमाणस्य युद्धविमानं भवति तथा च विदेशेषु तस्य परिनियोजनेन युक्रेनदेशस्य वायुक्षेत्रं प्रभावीरूपेण आच्छादयितुं न शक्यते तथापि न्यूनातिन्यूनं युद्धविमानस्य एव सुरक्षां सुनिश्चितं कर्तुं शक्नोतिसामान्यतया नाटो-देशे एकस्मिन् अड्डे स्थापितं भवति युद्धकाले ज़ेलेन्स्की-इत्यस्मै सन्देशः प्राप्तः, तत्क्षणमेव विमानं उड्डीयत ।

यदि एवं संचालितं भवति तर्हि एफ-१६ चतुर्णां उडोङ्ग-राज्यानां, खार्किव्-राज्यानां च इत्यादीनां अग्रपङ्क्तौ उड्डीय गन्तुं न शक्नोति, परन्तु वोलिन्-कीव-राज्ययोः न्यूनातिन्यूनं गारण्टी दातुं शक्यते एतत् अपि अधिकं सङ्गतम् अस्ति यत् युक्रेन-वायुसेनायाः प्रवक्त्रेण पूर्वं उक्तं यत् प्रारम्भिकपदे एफ-१६ युद्धविमानाः केवलं विमानविरोधीशस्त्ररूपेण एव उपयुज्यन्ते इति।

अहं केवलं विदेशे एव तत् गोपयितुं शक्नोमि।

परन्तु अद्यापि महत् जोखिमम् अस्ति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्पष्टतया चेतवति यत् यदि एफ-१६ युद्धविमानानि तृतीयदेशेभ्यः विमानस्थानकात् उड्डीय युद्धकार्यं कुर्वन्ति तर्हि एते विमानस्थानकानि रूसीसैन्यस्य कानूनी लक्ष्यं भविष्यन्ति। अस्य आधारेण युक्रेन-सेना एतेषां एफ-१६-युद्धविमानानाम् उपयोगेन नाटो-रूसयोः पूर्णपरिमाणस्य संघर्षस्य आरम्भं करिष्यति वा इति अतीव संदिग्धम्।

केचन मित्राणि वदन्ति स्यात्, अहो, विगतवर्षद्वये रूस-युक्रेन-योः संघर्षे पुटिन् युक्रेन-देशस्य कृते असंख्य-रक्त-रेखाः आकर्षितवान्, परन्तु ज़ेलेन्स्की-देशः, अमेरिका-देशः, पश्चिम-देशः च तान् पदाभिमुखीकृतवन्तः |. सत्यं तु एतत्, परन्तु यदि ज़ेलेन्स्की अधिकं साहसिकः भूत्वा एफ-१६ युद्धविमानानि पोलिश-विमानस्थानकात् उड्डीय रूस-मुख्यभूमिं बम-प्रहारं कर्तुं अनुमन्यते स्म, येन बृहत्-प्रमाणेन नागरिकानां क्षतिः भवति स्म, तर्हि पुटिन् निरोधं कर्तुं समर्थः स्यात्, विरुद्धं च क्षेपणास्त्रं न प्रक्षेपयितुं शक्नोति स्म पोलिश-विमानस्थानकानि ?एकदा पोलिश-मुख्यभूमिः आक्रमणं कृत्वा नाटो-संस्थायाः "परस्पररक्षातन्त्रम्" सक्रियं कर्तव्यम् वा इति अमेरिका-देशस्य कृते महती परीक्षा भविष्यति ।

पुटिन् - भवन्तः प्रयतन्ते अहं च विस्फोटं कर्तुं साहसं करोमि

अतः अमेरिकादेशः पश्चिमदेशश्च एफ-१६ युद्धविमानानि युक्रेनदेशं प्रेषयित्वा नाटोदेशेषु विमानस्थानकेषु नियोजयन्ति एतत् स्वयं पुटिन् इत्यनेन सह द्यूतम्। ते शर्तं स्थापयन्ति यत् पुटिन् एकः उत्तमः वयस्कः अस्ति तथा च द्वन्द्वस्य जोखिमं न प्रसारयिष्यति, येन ज़ेलेन्स्की यत् इच्छति तत् प्राप्तुं शक्नोति, वार्तामेजस्य उत्तमं स्थानं। यथा पुटिन् अमेरिका-पश्चिमयोः इच्छां पूरयिष्यति वा इति विषये अहं अनुमानं करोमि यत् शीघ्रमेव उत्तरं प्रकाशितं भविष्यति।