समाचारं

अमेरिकी-चिन्तन-समूहानां दृष्टौ चीनस्य सैन्यव्ययः : अतीव कुशलः उपयोगः, अमेरिकी-देशं चञ्चलं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीनिर्वाचनं यथा यथा प्रगच्छति तथा तथा सैन्यव्ययविषये युद्धं अमेरिकनजनानाम् क्षितिजात् अस्थायीरूपेण क्षीणं जातम् । परन्तु आगामिवर्षस्य जनवरीमासे अनन्तरं कोऽपि अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः न भवतु, प्रथमं तस्य सम्मुखीभवितव्यं भविष्यति यत् नूतनवित्तवर्षस्य सर्वकारस्य बजटं कथं सज्जीकर्तव्यम् इति। तेषु सैन्यव्ययः स्वाभाविकतया मुख्यविषयः भविष्यति।

अधुना अमेरिकीसैन्यव्ययस्य परिमाणस्य प्रत्यक्षसम्बन्धः अस्ति यत् ते चीनीयजनमुक्तिसेनायाः युद्धप्रभावशीलतां कथं पश्यन्ति इति। चीनदेशस्य सैन्यव्ययः पूर्वमेव विश्वे द्वितीयः बृहत्तमः अस्ति, अमेरिकादेशस्य पश्चात् द्वितीयः अस्ति । यद्यपि राशिदृष्ट्या चीनस्य सैन्यव्ययः अमेरिकादेशस्य १/४ भागः एव अस्ति तथापि अमेरिकीसैन्यं चञ्चलं कर्तुं पर्याप्तम्

न केवलं, अग्रे विश्लेषणेन ज्ञायते यत् चीनस्य सैन्यव्ययः अमेरिकादेशस्य अपेक्षया बहु अधिकं कार्यक्षमः अस्ति । अगस्तमासस्य आरम्भे अमेरिकी-रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रेण चीनस्य सैन्यव्ययस्य विश्लेषणं कृत्वा नूतनानि शोधपरिणामानि प्रकाशितानि । अस्याः शोधसंस्थायाः प्रदत्तानां आँकडानां अनुसारं २०२१ तमे वर्षे चीनस्य रक्षाव्ययः प्रायः १,३७८.७ अरब युआन् भविष्यति, यस्मात् ४२९.८ अरब युआन् कर्मचारिणां कृते, ४४८ अरब युआन् प्रशिक्षणस्य सुविधासाधनस्य च अनुरक्षणार्थं व्ययः भविष्यति, ५००.९ अरब युआन् च व्ययः भविष्यति उपकरणक्रयणे व्ययः भवति, यस्य भागः प्रायः ३६% भवति । पक्षद्वयस्य तुलनां कृत्वा अमेरिकीसैन्यव्ययस्य विशालस्य कियत् भागं वस्तुतः उपकरणक्रयणार्थं उपयुज्यते ? २०२४-२०२५ वित्तवर्षे अमेरिकीसैन्यव्ययः ८९५ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यस्मिन् १६८ अरब अमेरिकीडॉलर् शस्त्रसामग्रीक्रयणार्थं प्रयुक्तः, केवलं १९% भागः तदतिरिक्तं वैज्ञानिकसंशोधनविकासाय च १४३ अरब अमेरिकीडॉलर् उपयुज्यते, यस्य भागः १६% भवति । समस्या अस्ति यत् क्रयणं वैज्ञानिकसंशोधनं च कुलम् ३११ अरब अमेरिकी डॉलरं व्यययित्वा अमेरिकीसैन्येन यावन्तः शस्त्राणि उपकरणानि च विकसितानि, न च उत्पादितानि, सेना, नौसेना, वायुसेना च सन्तुष्टाः न अभवन् तेषु क्षेपणास्त्रशस्त्राणां क्रयणस्य परिमाणं गम्भीररूपेण अपर्याप्तम् अस्ति अमेरिकीसंशोधनसंस्थानां अनुसारं यदि ताइवानजलसन्धिस्थे चीनदेशेन सह युद्धं भवति तर्हि अमेरिकीसैन्यस्य वर्तमानकाले भण्डारे विद्यमानाः गोलाबारूदः केवलं कतिपयेषु दिनेषु एव क्षीणः भविष्यति। यदि भवन्तः क्रीतयुद्धविमानानां युद्धपोतानां च संख्यां पश्यन्ति तर्हि जनान् अधिकं शङ्कितं करोति, एतत् सर्वं धनं कुत्र व्ययितम्?

एकतः क्रीतानाम् उपकरणानां अपर्याप्तमात्रा अपि अनुसन्धानविकासयोः गम्भीरसमस्या अस्ति । सम्प्रति त्रयः अपि अमेरिकीसेवाः अग्रिमपीढीयाः शस्त्राणां उपकरणानां च विकासं प्रवर्तयितुं प्रयतन्ते, परन्तु कोऽपि सेवाशाखा पीढीगतलाभयुक्तं डिजाइनं कल्पयितुं न शक्नोतिसेना अद्यापि अग्रिमपीढीयाः उपकरणव्यवस्थां न प्रस्तावितवती वायुसेनायाः अग्रिमपीढीयाः उन्नतयुद्धविमानविकासयोजना अधुना एव पलटिता अस्तिनाशकः, चीनस्य पूर्वमेव सेवायां स्थापितानां मार्गं ग्रहीतुं अभिप्रायं कृतवान्०५५ बृहत् चालनम्, प्रसवः च दूरम् अस्ति।

स्पष्टतया अमेरिकीसैन्यं समानं उपकरणसंशोधनविकासं क्रयणानुपातं च उपयुङ्क्ते, परन्तु चीनस्य सैन्यव्ययस्य कार्यक्षमतायाः दूरम् अस्ति तदतिरिक्तं चीनस्य सैन्यव्ययस्य मूल्याङ्कनार्थं आधिकारिकविनिमयदरस्य उपयोगेन समस्यायाः व्याख्यानं कर्तुं न शक्यते इति केचन शोधकर्तारः मन्यन्ते । यतो हि चीनस्य शस्त्राणि उपकरणानि च मुख्यतया आन्तरिकरूपेण विकसितानि क्रियन्ते च, तस्मात् तुलनायै क्रयशक्तिसमताविनिमयदराणां उपयोगः करणीयः अस्याः गणनापद्धत्या २०२४ तमे वर्षे चीनस्य रक्षाव्ययः ४७१ अब्ज अमेरिकीडॉलर् भवितुमर्हति ।

परन्तु यदि एवं गणितं भवति तर्हि अमेरिकादेशः अधिकं भयभीतः भवति स्म । यतः ४७१ अब्ज अमेरिकीडॉलर् अमेरिकीसैन्यस्य अर्धाधिकम् अस्ति । अमेरिकीसैन्यं वैश्विकरूपेण नियोजितं भवति, उत्तर-अटलाण्टिक-भूमध्यसागरे, लालसागरे, फारस-खाते च नियोजितं भवितुमर्हति एतत् स्वस्य सैन्यसम्पदां आर्धाधिकं चीनस्य सम्मुखे व्ययितुं न शक्नोति, परन्तु चीनस्य अधिकांशं सैन्यसंसाधनं चीनदेशस्य... पश्चिम प्रशान्त दिशा। अतः क्रयशक्तिमूल्यांकन-अल्गोरिदम्-अनुसारं अमेरिकीसैन्यं धनव्ययेन जनमुक्तिसेनाम् अपि पराजयितुं न शक्नोति

यथा तथाकथितानां एशिया-प्रशांत-सहयोगिनां विषये यत् अमेरिकी-सर्वकारेण बहुवारं बोधितं, तयोः अपि गणना कर्तुं न शक्यते । यदि अमेरिकादेशः न गृह्यते तर्हि चीनस्य सैन्यव्ययः एशिया-प्रशान्तसागरे भारतं, जापानं, दक्षिणकोरियां, आस्ट्रेलिया, ताइवानं च समाविष्टानां कुल २२ देशानाम् क्षेत्राणां च अतिक्रमणं कृतवान् अस्ति

अस्य कारणात् एव अमेरिकन-श्येनाः सैन्यव्ययस्य महतीं वृद्धिं कर्तुं, सकलराष्ट्रीयउत्पादे तस्य अनुपातं वर्धयितुं च उद्घोषयन्ति स्म तथापि यथा यथा अमेरिकी-सङ्घीय-ऋणं सञ्चितं भवति तथा तथा वार्षिक-ऋणव्याजं सैन्यव्ययम् अतिक्रान्तम् अस्ति खैर, वर्षस्य कोऽपि बृहत्-परिमाणस्य वृद्धिः सैन्यव्ययः केवलं अमेरिकीसर्वकारं शीघ्रमेव दिवालियां करिष्यति।